ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [303]   Ādittapariyāyaṃ   vo  bhikkhave  dhammapariyāyaṃ  desessāmi
taṃ  suṇātha  .  katamo  ca  [1]- bhikkhave ādittapariyāyo dhammapariyāyo.
Varaṃ    bhikkhave    tattāya    ayosalākāya   ādittāya   sampajjalitāya
sañjotibhūtāya   2-   cakkhundriyaṃ  sampalimaṭṭhaṃ  na  tveva  cakkhuviññeyyesu
rūpesu   anubyañjanaso   nimittaggāho   .   nimittassādagadhitaṃ   3-  vā
bhikkhave    viññāṇaṃ    tiṭṭhamānaṃ   tiṭṭheyya   anubyañjanassādagadhitaṃ   vā
bhikkhave  tasmiṃ  ce  samaye  kālaṃ  kareyya  .  ṭhānametaṃ vijjati yaṃ dvinnaṃ
gatīnaṃ   aññataraṃ   gatiṃ  gaccheyya  nirayaṃ  vā  tiracchānayoniṃ  vā  .  imaṃ
khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.1}    Varaṃ   bhikkhave   tiṇhena   ayosaṅkunā   ādittena
sampajjalitena    sañjotibhūtena    sotindriyaṃ    sampalimaṭṭhaṃ   na   tveva
sotaviññeyyesu     saddesu     anubyañjanaso     nimittaggāho    .
Nimittassādagadhitaṃ       vā       bhikkhave      viññāṇaṃ      tiṭṭhamānaṃ
@Footnote: 1 Yu. so .  2 Ma. Yu. sajotibhūtāya. evamuparipi .  3 nimittassādegadhitantipi
@pāṭho. Ma. nimittassādagathitaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page211.

Tiṭṭheyya anubyañjanassādagadhitaṃ vā tasmiṃ ce samaye kālaṃ kareyya. Ṭhānametaṃ vijjati yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya nirayaṃ vā tiracchānayoniṃ vā. Imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi. {303.2} Varaṃ bhikkhave tiṇhena nakhacchedanena ādittena sampajjalitena sañjotibhūtena ghānindriyaṃ sampalimaṭṭhaṃ na tveva ghānaviññeyyesu gandhesu anubyañjanaso nimittaggāho . Nimittassādagadhitaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya anubyañjanassādagadhitaṃ vā tasmiṃ ce samaye kālaṃ kareyya . Ṭhānametaṃ vijjati yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya nirayaṃ vā tiracchānayoniṃ vā. Imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi. {303.3} Varaṃ bhikkhave tiṇhena khurena ādittena sampajjalitena sañjotibhūtena jivhindriyaṃ sampalimaṭṭhaṃ na tveva jivhāviññeyyesu rasesu anubyañjanaso nimittaggāho . nimittassādagadhitaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya anubyañjanassādagadhitaṃ vā tasmiṃ ce samaye kālaṃ kareyya . ṭhānametaṃ vijjati yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya nirayaṃ vā tiracchānayoniṃ vā . imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi. {303.4} Varaṃ bhikkhave tiṇhāya sattiyā ādittāya sampajjalitāya sañjotibhūtāya kāyindriyaṃ sampalimaṭṭhaṃ na tveva kāyaviññeyyesu phoṭṭhabbesu anubyañjanaso nimittaggāho . nimittassādagadhitaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya anubyañjanassādagadhitaṃ vā

--------------------------------------------------------------------------------------------- page212.

Tasmiṃ ce samaye kālaṃ kareyya . ṭhānametaṃ vijjati yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ gaccheyya nirayaṃ vā tiracchānayoniṃ vā . Imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi. {303.5} Varaṃ bhikkhave sottaṃ 1- sottaṃ 1- kho panāhaṃ bhikkhave vañjhaṃ jīvitānaṃ 2- vadāmi aphalaṃ jīvitānaṃ vadāmi momūhaṃ jīvitānaṃ vadāmi na tveva tathārūpe vitakke vitakkeyya yathārūpānaṃ vitakkānaṃ vasaṅgato saṅghaṃ bhindeyya . imaṃ khohaṃ bhikkhave vañjhaṃ jīvitānaṃ ādīnavaṃ disvā evaṃ vadāmi. [304] Tattha bhikkhave sutavā ariyasāvako iti paṭisañcikkhati tiṭṭhatu tāva tattāya ayosalākāya ādittāya sampajjalitāya sañjotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ handāhaṃ idameva manasikaromi iti cakkhuṃ aniccaṃ rūpā aniccā cakkhuviññāṇaṃ aniccaṃ cakkhusamphasso anicco yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ. {304.1} Tiṭṭhatu tāva tiṇhena ayosaṅkunā ādittena sampajjalitena sañjotibhūtena sotindriyaṃ sampalimaṭṭhaṃ handāhaṃ idameva manasikaromi iti sotaṃ aniccaṃ saddā aniccā sotaviññāṇaṃ aniccaṃ sotasamphasso anicco yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ. {304.2} Tiṭṭhatu tāva tiṇhena nakhacchedanena ādittena sampajjalitena sañjotibhūtena ghānindriyaṃ sampalimaṭṭhaṃ handāhaṃ idameva manasikaromi @Footnote: 1 Yu. suttaṃ. evamuparipi . 2 jīvikānantipi pāṭho.

--------------------------------------------------------------------------------------------- page213.

Iti ghānaṃ aniccaṃ gandhā aniccā ghānaviññāṇaṃ aniccaṃ ghānasamphasso anicco yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ .pe. Tampi aniccaṃ. {304.3} Tiṭṭhatu tāva tiṇhena khurena ādittena sampajjalitena sañjotibhūtena jivhindriyaṃ sampalimaṭṭhaṃ handāhaṃ idameva manasikaromi iti jivhā aniccā rasā aniccā jivhāviññāṇaṃ aniccaṃ jivhāsamphasso anicco yampidaṃ jivhāsamphassapaccayā uppajjati .pe. Tampi aniccaṃ. {304.4} Tiṭṭhatu tāva tiṇhāya sattiyā ādittāya sampajjalitāya sañjotibhūtāya kāyindriyaṃ sampalimaṭṭhaṃ handāhaṃ idameva manasikaromi iti kāyo anicco phoṭṭhabbā aniccā kāyaviññāṇaṃ aniccaṃ kāyasamphasso anicco yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ .pe. Tampi aniccaṃ. {304.5} Tiṭṭhatu tāva sottaṃ handāhaṃ idameva manasikaromi iti mano anicco dhammā aniccā manoviññāṇaṃ aniccaṃ manosamphasso anicco yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ. {304.6} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ

--------------------------------------------------------------------------------------------- page214.

Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti 1- . ayaṃ kho bhikkhave ādittapariyāyo dhammapariyāyoti.


             The Pali Tipitaka in Roman Character Volume 18 page 210-214. https://84000.org/tipitaka/read/roman_read.php?B=18&A=4251&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=4251&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=303&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=181              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=303              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1274              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1274              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]