ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page216.

Āsīvisavaggo catuttho [309] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane . atha kho bhagavā bhikkhū āmantesi seyyathāpi bhikkhave cattāro āsīvisā uggatejā ghoravisā . atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo tamenaṃ evaṃ vadeyyuṃ ime te ambho purisa cattāro āsīvisā uggatejā ghoravisā kālena kālaṃ uṭṭhāpetabbā 1- kālena kālaṃ nhāpetabbā kālena kālaṃ bhojetabbā kālena kālaṃ pavesetabbā 2- . yadā ca kho te ambho purisa imesaṃ catunnaṃ āsīvisānaṃ uggatejānaṃ ghoravisānaṃ aññataro vā aññataro vā kuppissati tato tvaṃ ambho purisa maraṇaṃ vā nigacchasi 3- maraṇamattaṃ vā dukkhaṃ yaṃ te ambho purisa karaṇīyaṃ taṃ karohīti. [310] Atha kho so bhikkhave puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ ghoravisānaṃ yena vā tena vā palāyetha tamenaṃ evaṃ 4- vadeyyuṃ ime [5]- te ambho purisa pañca vadhakā paccatthikā piṭṭhito piṭṭhito anubandhā yattheva naṃ passissāma tattheva jīvitā voropessāmāti. Yaṃ te ambho purisa karaṇīyaṃ taṃ karohīti. [311] Atha kho so bhikkhave puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ ghoravisānaṃ bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ yena @Footnote: 1 Ma. Yu. vuṭṭhāpetabbā . 2 Ma. saṃvesetabbā . 3 Yu. nigacchissati. @4 Yu. evaṃsaddo natthi . 5 Ma. kho.

--------------------------------------------------------------------------------------------- page217.

Vā tena vā palāyetha tamenaṃ evaṃ vadeyyuṃ ayante ambho purisa chaṭṭho antaracaro vadhako ukkhittāsiko piṭṭhito piṭṭhito anubandho yattheva naṃ passissāmi tattheva siro pātessāmīti . yaṃ te ambho purisa karaṇīyaṃ taṃ karohīti. [312] Atha kho so bhikkhave puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ ghoravisānaṃ bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ bhīto chaṭṭhassa antaracarassa vadhakassa ukkhittāsikassa yena vā tena vā palāyetha so passeyya suññaṃ gāmaṃ yaññadeva gharaṃ paviseyya rittakaṃyeva paviseyya tucchakaṃyeva paviseyya suññakaṃyeva paviseyya yaññadeva bhājanaṃ parimaseyya rittakaṃyeva parimaseyya tucchakaṃyeva parimaseyya suññakaṃyeva parimaseyya . tamenaṃ evaṃ vadeyyuṃ idāni ambho purisa imaṃ suññagāmaṃ corā gāmaghātā 1- pavisanti yaṃ te ambho purisa karaṇīyaṃ taṃ karohīti. [313] Atha kho so bhikkhave puriso bhīto catunnaṃ āsīvisānaṃ uggatejānaṃ ghoravisānaṃ bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ bhīto chaṭṭhassa antaracarassa vadhakassa ukkhittāsikassa bhīto corānaṃ gāmaghātānaṃ yena vā tena vā palāyetha so passeyya mahantaṃ udakaṇṇavaṃ orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ natthassa 2- nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya. @Footnote: 1 Ma. gāmaghātakā pavisanti. Yu. gāmaghātakā vadhissanti. 2 Ma. Yu. na cassa.

--------------------------------------------------------------------------------------------- page218.

[314] Atha kho bhikkhave tassa purisassa evamassa ayaṃ kho mahā udakaṇṇavo orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ natthassa 1- nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya yannūnāhaṃ tiṇakaṭṭhasākhāpalāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ gaccheyyanti . atha kho so bhikkhave puriso tiṇakaṭṭhasākhāpalāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ gaccheyya tiṇṇo pāragato thale tiṭṭhati brāhmaṇo. [315] Upamā kho myāyaṃ bhikkhave katā atthassa viññāpanāya ayañcettha attho cattāro āsīvisā uggatejā ghoravisāti kho bhikkhave catunnetaṃ mahābhūtānaṃ adhivacanaṃ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā . pañca vadhakā paccatthikāti kho bhikkhave pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ . seyyathīdaṃ . Rūpūpādānakkhandhassa 2- vedanūpādānakkhandhassa saññūpādānakkhandhassa saṅkhārūpādānakkhandhassa viññāṇūpādānakkhandhassa . chaṭṭho antaracaro vadhako ukkhittāsikoti kho bhikkhave nandirāgassetaṃ adhivacanaṃ . suññagāmoti kho bhikkhave channetaṃ 3- ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. [316] Cakkhuto cepi naṃ bhikkhave paṇḍito byatto medhāvī upaparikkhati rittakaṃyeva khāyati tucchakaṃyeva khāyati suññakaṃyeva @Footnote: 1 Ma. Yu. natthi ca. 2 Ma. Yu. rūpupādānakkhandho .... 3 Yu. etanti pāṭho @natthi. evamuparipi.

--------------------------------------------------------------------------------------------- page219.

Khāyati . sotato cepi naṃ bhikkhave paṇḍito byatto medhāvī upaparikkhati rittakaṃyeva khāyati tucchakaṃyeva khāyati suññakaṃyeva khāyati . ghānato cepi naṃ bhikkhave paṇḍito byatto medhāvī upaparikkhati rittakaṃyeva khāyati tucchakaṃyeva khāyati suññakaṃ yeva khāyati . jivhāto cepi naṃ bhikkhave. Kāyato cepi naṃ bhikkhave. Manato cepi naṃ bhikkhave paṇḍito byatto medhāvī upaparikkhati rittakaṃyeva khāyati tucchakaṃyeva khāyati suññakaṃyeva khāyati. {316.1} Corā gāmaghātāti kho bhikkhave channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ . cakkhuṃ bhikkhave haññati manāpāmanāpesu rūpesu . sotaṃ bhikkhave .pe. ghānaṃ bhikkhave .pe. jivhā bhikkhave haññati manāpāmanāpesu rasesu . kāyo bhikkhave .pe. mano bhikkhave haññati manāpāmanāpesu dhammesu . mahāudakaṇṇavoti kho bhikkhave catunnetaṃ oghānaṃ adhivacanaṃ kāmoghassa bhavoghassa diṭṭhoghassa avijjoghassa . orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayanti kho bhikkhave sakkāyassetaṃ adhivacanaṃ . pārimaṃ tīraṃ khemaṃ appaṭibhayanti kho bhikkhave nibbānassetaṃ adhivacanaṃ . kullanti kho bhikkhave ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ . seyyathīdaṃ . sammādiṭṭhi .pe. Sammāsamādhi . hatthehi ca pādehi ca vāyamamānoti kho bhikkhave viriyārambhassetaṃ adhivacanaṃ . tiṇṇo pāragato thale tiṭṭhati brāhmaṇoti kho bhikkhave arahato etaṃ adhivacananti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 216-219. https://84000.org/tipitaka/read/roman_read.php?B=18&A=4368&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=4368&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=309&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=184              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=309              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1308              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1308              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]