ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [343]  Yassa  kassaci  bhikkhave  bhikkhussa  vā  bhikkhuniyā vā cakkhu-
viññeyyesu   rūpesu   uppajjeyya   chando   vā  rāgo  vā  doso
vā   moho   vā   paṭighaṃ   vāpi   cetaso   tato   cittaṃ  nivāreyya
sabhayo  ceso  maggo  sappaṭibhayo  ca  sakaṇṭako  ca  sagahano ca ummaggo
ca   kumaggo   3-  ca  duhitiko  ca  asappurisasevito  ceso  maggo  na
ceso   maggo   sappurisasevito   na   tvaṃ   etaṃ   arahasīti  .  tato
cittaṃ    nivāraye    cakkhuviññeyyehi   rūpehi   .pe.   yassa   kassaci
bhikkhave   bhikkhussa  vā  bhikkhuniyā  vā  jivhāviññeyyesu  rasesu  .pe.
Manoviññeyyesu   dhammesu  uppajjeyya  chando  vā  rāgo  vā  doso
@Footnote: 1 Ma. Yu. aniccuc... .  2 Ma. siṅghāṭakoti.
@3 Ma. Yu. kummaggo. evamuparipi.

--------------------------------------------------------------------------------------------- page243.

Vā moho vā paṭighaṃ vāpi cetaso tato cittaṃ nivāreyya sabhayo ceso maggo sappaṭibhayo ca sakaṇṭako ca sagahano ca ummaggo ca kumaggo ca duhitiko ca asappurisasevito ceso maggo na ceso maggo sappurisasevito na tvaṃ etaṃ arahasīti . Tato cittaṃ nivāraye manoviññeyyehi dhammehi. [344] Seyyathāpi bhikkhave kiṭṭhaṃ sampannaṃ kiṭṭhārakkho ca pamatto goṇo ca kiṭṭhādo aduṃ kiṭṭhaṃ otaritvā yāvadatthaṃ madaṃ āpajjeyya pamādaṃ āpajjeyya 1- . evameva kho bhikkhave assutavā puthujjano chasu phassāyatanesu asaṃvutakārī pañcasu kāmaguṇesu yāvadatthaṃ madaṃ āpajjati pamādaṃ āpajjati 2- . Seyyathāpi bhikkhave kiṭṭhaṃ sampannaṃ kiṭṭhārakkho ca appamatto goṇo ca kiṭṭhādo aduṃ kiṭṭhaṃ otareyya tamenaṃ kiṭṭhārakkho nāsāya suggahitaṃ gaṇheyya nāsāya suggahitaṃ gahetvā uparighaṭāyaṃ suniggahitaṃ niggaṇheyya uparighaṭāyaṃ suniggahitaṃ niggahetvā daṇḍena sutāḷitaṃ tāḷeyya daṇḍena sutāḷitaṃ tāḷetvā osajjeyya . dutiyampi kho bhikkhave .pe. tatiyampi kho bhikkhave goṇo kiṭṭhādo aduṃ kiṭṭhaṃ otareyya tamenaṃ kiṭṭhārakkho nāsāya suggahitaṃ gaṇheyya nāsāya suggahitaṃ gahetvā uparighaṭāyaṃ suniggahitaṃ niggaṇheyya uparighaṭāyaṃ suniggahitaṃ niggahetvā daṇḍena sutāḷitaṃ tāḷeyya daṇḍena sutāḷitaṃ tāḷetvā osajjeyya . evaṃ @Footnote: 1 Yu. pamādaṃ āpajjeyyāti ime dve pāṭhā natthi. 2 Yu. pamādaṃ āpajjatīti @ime dve pāṭhā natthi.

--------------------------------------------------------------------------------------------- page244.

Hi so bhikkhave goṇo kiṭṭhādo gāmagato vā araññagato vā ṭhānabahulo vā assa nisajjabahulo vā na taṃ kiṭṭhaṃ puna otareyya tameva purimaṃ daṇḍasamphassaṃ samanussaranto . evameva kho bhikkhave yato [1]- bhikkhuno chasu phassāyatanesu cittaṃ udujjitaṃ 2- hoti sudujjitaṃ 3- ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati. [345] Seyyathāpi bhikkhave rañño vā rājamahāmattassa vā vīṇāya saddo assutapubbo assa . so vīṇāya saddaṃ suṇeyya so evaṃ vadeyya ambho kassa 4- nu kho eso saddo evaṃrajaniyo evaṃkammaniyo 5- evaṃmadaniyo evaṃmucchaniyo evaṃbandhaniyoti . tamenaṃ evaṃ vadeyyuṃ esā kho bhante vīṇā nāma yassā eso saddo evaṃrajaniyo evaṃkammaniyo evaṃmadaniyo evaṃmucchaniyo evaṃbandhaniyoti . so evaṃ vadeyya gacchatha me bho taṃ vīṇaṃ āharathāti . Tassa taṃ vīṇaṃ āhareyyuṃ tamenaṃ evaṃ vadeyyuṃ ayaṃ kho sā bhante vīṇā yassā eso saddo evaṃrajaniyo evaṃkammaniyo evaṃmadaniyo evaṃmucchaniyo evaṃbandhaniyoti. {345.1} So evaṃ vadeyya alaṃ me bho tāya vīṇāya tameva me saddaṃ āharathāti . Tamenaṃ evaṃ vadeyyuṃ ayaṃ kho bhante vīṇā nāma anekasambhārā mahāsambhārā anekehi sambhārehi samāraddhā carati 6-. Seyyathīdaṃ. Doṇiñca paṭicca cammañca paṭicca daṇḍañca paṭicca upadhāraṇe @Footnote: 1 Ma. Yu. kho . 2 Yu. ujujātaṃ . 3 Yu. sammujujātaṃ . 4 Yu. kissa. @5 Ma. evaṃ kamanīyo. Yu. evaṃkamaniyo. evamuparipi . 6 Ma. Yu. vadati.

--------------------------------------------------------------------------------------------- page245.

Ca paṭicca tantiyo ca paṭicca koṇañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca evāyaṃ bhante vīṇā nāma anekasambhārā mahāsambhārā anekehi sambhārehi samāraddhā caratīti. {345.2} So taṃ vīṇaṃ dasadhā vā satadhā vā phāleyya dasadhā vā satadhā vā taṃ phāletvā sakalikaṃ sakalikaṃ kareyya sakalikaṃ sakalikaṃ karitvā agginā ḍaheyya agginā ḍahitvā masiṃ kareyya masiṃ karitvā mahāvāte vā ophuneyya nadiyā vā sīghasotāya pavāheyya. So evaṃ vadeyya asati kirāyaṃ bho vīṇā nāma yathevaṃ yaṅkiñci vīṇā nāma ettha panāyaṃ jano ativelampatto palāḷitoti 1- . evameva kho bhikkhave bhikkhu rūpaṃ samannesati 2- yāvatā rūpassa gati vedanaṃ samannesati yāvatā vedanāya gati saññaṃ samannesati yāvatā saññāya gati saṅkhāre samannesati yāvatā saṅkhārānaṃ gati viññāṇaṃ samannesati yāvatā viññāṇassa gati . tassa rūpaṃ samannesato yāvatā rūpassa gati vedanaṃ samannesato .pe. saññaṃ ... saṅkhāre ... Viññāṇaṃ samannesato yāvatā viññāṇassa gati yampissa taṃ hoti ahanti vā mamanti vā asmīti vā tampi tassa na hotīti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 242-245. https://84000.org/tipitaka/read/roman_read.php?B=18&A=4933&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=4933&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=343&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=192              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=343              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2714              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2714              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]