ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [369]  Assutavā  bhikkhave  puthujjano  sukhampi  vedanaṃ  vedayati 2-
dukkhampi   vedanaṃ   vedayati   adukkhamasukhampi   vedanaṃ  vedayati  .  sutavā
bhikkhave    ariyasāvako    sukhampi   vedanaṃ   vedayati   dukkhampi   vedanaṃ
vedayati   adukkhamasukhampi   vedanaṃ   vedayati   .   tatra   bhikkhave   ko
viseso   ko   adhippāyaso  3-  kiṃ  nānākaraṇaṃ  sutavato  ariyasāvakassa
assutavatā   puthujjanenāti   .   bhagavaṃmūlakā  no  bhante  dhammā  .pe.
Assutavā   bhikkhave   puthujjano   dukkhāya   vedanāya   phuṭṭho   samāno
socati    kilamati    paridevati   urattāḷa   kandati   sammohaṃ   āpajjati
so dve vedanā vedayati kāyikañca cetasikañca.
     [370]  Seyyathāpi  bhikkhave  purisaṃ  sallena  vijjheyyuṃ  4- tamenaṃ
dutiyena  sallena  anuvedhaṃ  vijjheyyuṃ  4-  evaṃ  hi  so  bhikkhave puriso
dve  sallena  5-  vedanā  vedayati kāyikañca cetasikañca. Evameva kho
bhikkhave  assutavā  puthujjano  dukkhāya  vedanāya  phuṭṭho  samāno  socati
@Footnote: 1 Ma. Yu. dukkhamaddakkhi .  2 Yu. vediyati. evamuparipi .  3 Ma. adhippayāso.
@Yu. adhippāyoso .  4 Ma. vijjheyya .  5 Ma. dvisallena vedanaṃ. Yu. dve
@salle vedanā.
Kilamati   paridevati   urattāḷī   kandati   sammohaṃ   āpajjati  so  dve
vedanā  vedayati  kāyikañca  cetasikañca  .  tassāyeva  kho  pana dukkhāya
vedanāya  [1]-  paṭighavā  hoti  tamenaṃ  dukkhāya  vedanāya paṭighavantaṃ yo
dukkhāya   vedanāya   paṭighānusayo  so  anuseti  so  dukkhāya  vedanāya
phuṭṭho samāno kāmasukhaṃ abhinandati.
     {370.1}  Taṃ  kissa hetu. Na hi [2]- bhikkhave pajānāti assutavā
puthujjano   aññatra   kāmasukhā   dukkhāya   vedanāya  nissaraṇaṃ  .  tassa
kāmasukhaṃ   abhinandato   yo  sukhāya  vedanāya  rāgānusayo  so  anuseti
so   tāsaṃ   vedanānaṃ   samudayañca   atthaṅgamañca  assādañca  ādīnavañca
nissaraṇañca   yathābhūtaṃ   nappajānāti  .  tassa  tāsaṃ  vedanānaṃ  samudayañca
atthaṅgamañca   assādañca   ādīnavañca   nissaraṇañca  yathābhūtaṃ  appajānato
yo   adukkhamasukhāya  vedanāya  avijjānusayo  so  anuseti  so  sukhañce
vedanaṃ   vedayati   saññutto   naṃ   vedayati   dukkhañce  vedanaṃ  vedayati
saññutto   naṃ   vedayati   adukkhamasukhañce   vedanaṃ   vedayati   saññutto
naṃ   vedayati   .   ayaṃ  vuccati  bhikkhave  assutavā  puthujjano  saññutto
jātiyā   jarāya   maraṇena   sokehi   paridevehi  dukkhehi  domanassehi
upāyāsehi saññutto dukkhasmāti vadāmi.
     [371]  Sutavā  ca  kho  bhikkhave  ariyasāvako  dukkhāya  vedanāya
phuṭṭho  samāno  na  socati  na  kilamati  na  paridevati  na urattāḷī kandati
na sammohaṃ āpajjati so ekaṃ vedanaṃ vedayati kāyikaṃ na cetasikaṃ.
@Footnote: 1 Ma. phuṭṭho samāno. evamuparipi. 2 Ma. so.
     [372]  Seyyathāpi  bhikkhave  purisaṃ  sallena vijjheyyuṃ 1- na tamenaṃ
dutiyena  sallena  anuvedhaṃ  vijjheyyuṃ  .  evaṃ  hi  so  bhikkhave  puriso
ekasallena  vedanaṃ  vedayati  .  evameva kho bhikkhave sutavā ariyasāvako
dukkhāya  vedanāya  phuṭṭho  samāno  na  socati  na  kilamati  na  paridevati
na  urattāḷī  kandati  na  sammohaṃ  āpajjati  so  ekaṃ  vedanaṃ  vedayati
kāyikaṃ  na  cetasikaṃ  tassāyeva  kho  pana dukkhāya vedanāya [2]- paṭighavā
na   hoti  tamenaṃ  dukkhāya  vedanāya  paṭighavantaṃ  yo  dukkhāya  vedanāya
paṭighānusayo   so   nānuseti   so  dukkhāya  vedanāya  phuṭṭho  samāno
kāmasukhaṃ nābhinandati.
     {372.1}  Taṃ  kissa  hetu  .  pajānāti [3]- so bhikkhave sutavā
ariyasāvako   aññatra   kāmasukhā  dukkhāya  vedanāya  nissaraṇaṃ  .  tassa
kāmasukhaṃ  nābhinandato  yo  sukhāya  vedanāya  rāgānusayo  so  nānuseti
so   tāsaṃ   vedanānaṃ   samudayañca   atthaṅgamañca  assādañca  ādīnavañca
nissaraṇañca   yathābhūtaṃ   pajānāti   .   tassa  tāsaṃ  vedanānaṃ  samudayañca
atthaṅgamañca   assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ   pajānato
yo  adukkhamasukhāya  vedanāya  avijjānusayo  so  nānuseti   so sukhañce
vedanaṃ   vedayati   visaññutto   naṃ  vedayati  dukkhañce  vedanaṃ   vedayati
visaññutto   naṃ   vedayati   adukkhamasukhañce   vedanaṃ  vedayati  visaññutto
naṃ   vedayati   .  ayaṃ  vuccati  bhikkhave  sutavā  ariyasāvako  visaññutto
jātiyā   jarāya   maraṇena   sokehi   paridevehi  dukkhehi  domanassehi
@Footnote: 1 Ma. vijjheyya .  2 Ma. phuṭṭho samāno .  3 Ma. hi.
Upāyāsehi   visaññutto   dukkhasmāti   vadāmi   .   ayaṃ  kho  bhikkhave
viseso   ayaṃ   adhippāyaso   idaṃ   nānākaraṇaṃ   sutavato  ariyasāvakassa
assutavatā puthujjanenāti.
     [373] Na so 1- vedanaṃ vedayati sapañño   sukhampi dukkhampi bahussutopi
        ayaṃ ca dhīrassa puthujjanena                  ayaṃ viseso 2- kusalassa hoti.
        Saṅkhātadhammassa bahussutassa           vipassato 3- lokamimaṃ parañca
        iṭṭhassa dhammā na mathenti cittaṃ       aniṭṭhato no paṭighātameti.
        Tassānurodhā atha vā virodhā           vidhamikā 4- atthagatā na santi
        padañca ñatvā virajaṃ asokaṃ sammā   pajānāti bhavassa pāragūti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 257-260. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5234              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5234              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=369&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=200              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=369              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3022              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3022              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]