ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [374]    Ekaṃ   samayaṃ   bhagavā   vesāliyaṃ   viharati   mahāvane
kūṭāgārasālāyaṃ  .  atha  kho  bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yena    gilānasālā   tenupasaṅkami   upasaṅkamitvā   paññatte   āsane
nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  sato  bhikkhave  bhikkhu
sampajāno kālaṃ āgameyya ayaṃ vo amhākaṃ anusāsanī.
     [375]  Kathañca  bhikkhave  bhikkhu  sato  hoti  .  idha bhikkhave bhikkhu
kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ   .  vedanāsu  .pe.  citte  .  dhammesu  dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Ma. Yu. mahāviseso .  3 Yu. sampassato.
@4 Ma. Yu. vidhūpitā.
Evaṃ kho bhikkhave bhikkhu sato hoti.
     [376]  Kathañca  bhikkhave  bhikkhu  sampajāno  hoti  .  idha bhikkhave
bhikkhu   abhikkante  paṭikkante  sampajānakārī  hoti  ālokite  vilokite
sampajānakārī    hoti    sammiñjite    pasārite   sampajānakārī   hoti
saṅghāṭipattacīvaradhāraṇe   sampajānakārī   hoti   asite   pīte   khāyite
sāyite    sampajānakārī    hoti    uccārapassāvakamme   sampajānakārī
hoti   gate   ṭhite   nisinne   sutte   jāgarite  bhāsite  tuṇhībhāve
sampajānakārī   hoti   .   evaṃ   kho   bhikkhave   bhikkhu  sampajānakārī
hoti   .   sato   bhikkhave   bhikkhu   sampajāno  kālaṃ  āgameyya  ayaṃ
vo amhākaṃ anusāsanī.
     [377]   Tassa  ce  bhikkhave  bhikkhuno  evaṃ  satassa  sampajānassa
appamattassa    ātāpino    pahitattassa    viharato    uppajjati   sukhā
vedanā  so  evaṃ  pajānāti  uppannā  kho me ayaṃ sukhā vedanā sā ca
kho  paṭicca  no  appaṭicca  kiṃ  paṭicca  imameva  kāyaṃ paṭicca ayaṃ kho pana
kāyo   anicco   saṅkhato   paṭiccasamuppanno   aniccaṃ  kho  pana  saṅkhataṃ
paṭiccasamuppannaṃ   kāyaṃ   paṭicca   uppannā  sukhā  vedanā  kuto  niccā
bhavissatīti   .   so   kāye   ca   sukhāya  ca  vedanāya  aniccānupassī
viharati    vayānupassī    viharati    virāgānupassī   viharati   nirodhānupassī
viharati   paṭinissaggānupassī   viharati   .   tassa   kāye  ca  sukhāya  ca
vedanāya   aniccānupassino   viharato   vayānupassino   viharato   .pe.
@Footnote: 1 Yu. sampajāno.
Paṭinissaggānupassino   viharato   yo   kāye   ca  sukhāya  ca  vedanāya
rāgānusayo so pahiyyati.
     [378]   Tassa  ce  bhikkhave  bhikkhuno  evaṃ  satassa  sampajānassa
appamattassa    ātāpino    pahitattassa    viharato   uppajjati   dukkhā
vedanā   so   evaṃ  pajānāti  uppannā  kho  myāyaṃ  dukkhā  vedanā
sā   ca  kho  paṭicca  no  appaṭicca  kiṃ  paṭicca  imameva  kāyaṃ  paṭicca
ayaṃ   kho   pana   kāyo   anicco   saṅkhato   paṭiccasamuppanno  aniccaṃ
kho   pana   saṅkhataṃ   paṭiccasamuppannaṃ   kāyaṃ   paṭicca   uppannā  dukkhā
vedanā  kuto  niccā  bhavissatīti  .  so  kāye  ca dukkhāya ca vedanāya
aniccānupassī    viharati    vayānupassī    viharati   virāgānupassī   viharati
nirodhānupassī   viharati   paṭinissaggānupassī   viharati   .   tassa   kāye
ca    dukkhāya    ca    vedanāya    aniccānupassino   viharato   .pe.
Paṭinissaggānupassino   viharato   yo   kāye  ca  dukkhāya  ca  vedanāya
paṭighānusayo so pahiyyati.
     [379]   Tassa  ce  bhikkhave  bhikkhuno  evaṃ  satassa  sampajānassa
appamattassa      ātāpino      pahitattassa     viharato     uppajjati
adukkhamasukhā   vedanā   so   evaṃ   pajānāti   uppannā  kho  myāyaṃ
adukkhamasukhā   vedanā   sā  ca  kho  paṭicca  no  appaṭicca  kiṃ  paṭicca
imameva  kāyaṃ  paṭicca  ayaṃ  kho  pana  kāyo  anicco  saṅkhato  paṭicca-
samuppanno    aniccaṃ   kho   pana  saṅkhataṃ  paṭiccasamuppannaṃ  kāyaṃ  paṭicca
Uppannā   adukkhamasukhā   vedanā   kuto   niccā   bhavissatīti   .  so
kāye  ca  adukkhamasukhāya  ca  vedanāya  aniccānupassī  viharati  vayānupassī
viharati   virāgānupassī   viharati   nirodhānupassī  viharati  paṭinissaggānupassī
viharati  .  tassa  kāye  ca  adukkhamasukhāya  ca  vedanāya aniccānupassino
viharato    .pe.    paṭinissaggānupassino   viharato   yo   kāye   ca
adukkhamasukhāya ca vedanāya avijjānusayo so pahiyyati.
     [380]   So  sukhañce  vedanaṃ  vedayati  sā  aniccāti  pajānāti
anajjhositāti   pajānāti   anabhinanditāti   pajānāti   dukkhañce   vedanaṃ
vedayati    .pe.   adukkhamasukhañce   vedanaṃ   vedayati   sā   aniccāti
pajānāti    anajjhositāti    pajānāti    anabhinanditāti   pajānāti  .
So   sukhañce   vedanaṃ   vedayati   visaññutto   naṃ   vedayati  dukkhañce
vedanaṃ    vedayati   visaññutto   naṃ   vedayati   adukkhamasukhañce   vedanaṃ
vedayati  visaññutto  naṃ  vedayati  .  so kāyapariyantikaṃ vedanaṃ vedayamāno
kāyapariyantikaṃ     vedanaṃ     vedayāmīti     pajānāti     jīvitapariyantikaṃ
vedanaṃ    vedayamāno    jīvitapariyantikaṃ   vedanaṃ   vedayāmīti   pajānāti
kāyassa    bhedā    uddhaṃ    jīvitapariyādānā   idheva   sabbavedayitāni
anabhinanditāni sītibhavissantīti pajānāti.
     [381]  Seyyathāpi  bhikkhave  1-  telañca  [2]-  vaṭṭiñca paṭicca
telappadīpo  jhāyeyya tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro
nibbāyeyya  .  evameva  kho  bhikkhave bhikkhu ce 3- kāyapariyantikaṃ vedanaṃ
@Footnote: 1 Yu. bhikkhu. 2 Ma. telañca paṭicca vaṭṭiṃ ca paṭicca. Yu. telañca paṭicca
@vaṭṭiñca. evamuparipi .  3 Ma. Yu. cesaddo natthi.
Vedayamāno  kāyapariyantikaṃ  vedanaṃ  vedayāmīti  pajānāti . Jīvitapariyantikaṃ
vedanaṃ   vedayamāno   jīvitapariyantikaṃ   vedanaṃ   vedayāmīti  pajānāti .
Kāyassa    bhedā    uddhaṃ    jīvitapariyādānā   idheva   sabbavedayitāni
anabhinanditāni sītibhavissantīti pajānātīti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 260-264. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5301              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5301              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=374&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=201              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=374              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3036              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3036              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]