ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [446]   Atthi   bhikkhave  sāmisā  pīti  atthi  nirāmisā  pīti .
Atthi   bhikkhave  1-  nirāmisā  nirāmisatarā  pīti  .  atthi  sāmisaṃ  sukhaṃ
atthi   nirāmisaṃ   sukhaṃ   atthi  nirāmisā  nirāmisataraṃ  sukhaṃ  atthi  sāmisā
upekkhā   atthi   nirāmisā   upekkhā   atthi   nirāmisā  nirāmisatarā
upekkhā    atthi    sāmiso   vimokkho   atthi   nirāmiso   vimokkho
atthi nirāmisā nirāmisataro vimokkho.
     [447]   Katamā  ca  bhikkhave  sāmisā  pīti  .  pañcime  bhikkhave
kāmaguṇā   .   katame   pañca  .  cakkhuviññeyyā  rūpā  iṭṭhā  kantā
manāpā    piyarūpā    kāmūpasañhitā   rajaniyā   .pe.   kāyaviññeyyā
phoṭṭhabbā   iṭṭhā  kantā  manāpā  piyarūpā  kāmūpasañhitā  rajaniyā .
Ime   kho   bhikkhave   pañca   kāmaguṇā   .  yā  kho  bhikkhave  ime
pañca    kāmaguṇe    paṭicca   uppajjati   pīti   ayaṃ   vuccati   bhikkhave
sāmisā pīti.
     [448]  Katamā  ca  bhikkhave  nirāmisā  pīti  .  idha bhikkhave bhikkhu
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ    paṭhamajjhānaṃ    upasampajja    viharati   vitakkavicārānaṃ   vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ   dutiyajjhānaṃ   upasampajja   viharati   .   ayaṃ   vuccati   bhikkhave
nirāmisā pīti.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
     [449]  Katamā  ca  bhikkhave  nirāmisā  nirāmisatarā pīti. Yā kho
bhikkhave   khīṇāsavassa   bhikkhuno   rāgā   cittaṃ   vimuttaṃ   paccavekkhato
dosā   cittaṃ  vimuttaṃ  paccavekkhato  mohā  cittaṃ  vimuttaṃ  paccavekkhato
uppajjati pīti ayaṃ vuccati bhikkhave nirāmisā nirāmisatarā pīti.
     [450]   Katamañca   bhikkhave   sāmisaṃ   sukhaṃ  .  pañcime  bhikkhave
kāmaguṇā   .   katame   pañca  .  cakkhuviññeyyā  rūpā  iṭṭhā  kantā
manāpā    piyarūpā    kāmūpasañhitā   rajaniyā   .pe.   kāyaviññeyyā
phoṭṭhabbā   iṭṭhā  kantā  manāpā  piyarūpā  kāmūpasañhitā  rajaniyā .
Ime   kho  bhikkhave  pañca  kāmaguṇā  .  yaṃ  kho  bhikkhave  ime  pañca
kāmaguṇe   paṭicca   uppajjati   sukhaṃ   somanassaṃ   idaṃ   vuccati  bhikkhave
sāmisaṃ sukhaṃ.
     [451]   Katamañca  bhikkhave  nirāmisaṃ  sukhaṃ  .  idha  bhikkhave  bhikkhu
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamajjhānaṃ   upasampajja   viharati   .pe.   pītiyā  ca  virāgā
upekkhako    ca    viharati   sato   ca   sampajāno   sukhañca   kāyena
paṭisaṃvedeti   yantaṃ   ariyā   ācikkhanti  upekkhako  satimā  sukhavihārīti
tatiyajjhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave nirāmisaṃ sukhaṃ.
     [452]  Katamañca  bhikkhave  nirāmisā  nirāmisataraṃ  sukhaṃ  .  yaṃ  kho
bhikkhave   khīṇāsavassa   bhikkhuno   rāgā   cittaṃ   vimuttaṃ   paccavekkhato
dosā   cittaṃ  vimuttaṃ  paccavekkhato  mohā  cittaṃ  vimuttaṃ  paccavekkhato
Uppajjati   sukhaṃ   somanassaṃ   idaṃ  vuccati  bhikkhave  nirāmisā  nirāmisataraṃ
sukhaṃ.
     [453]  Katamā  ca  bhikkhave  sāmisā  upekkhā. Pañcime bhikkhave
kāmaguṇā   .   katame   pañca  .  cakkhuviññeyyā  rūpā  iṭṭhā  kantā
manāpā    piyarūpā    kāmūpasañhitā   rajaniyā   .pe.   kāyaviññeyyā
phoṭṭhabbā   iṭṭhā  kantā  manāpā  piyarūpā  kāmūpasañhitā  rajaniyā .
Ime   kho   bhikkhave   pañca   kāmaguṇā   .  yā  kho  bhikkhave  ime
pañca   kāmaguṇe   paṭicca   uppajjati   upekkhā   ayaṃ  vuccati  bhikkhave
sāmisā upekkhā.
     [454]  Katamā  ca  bhikkhave nirāmisā upekkhā. Idha bhikkhave bhikkhu
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā       adukkhamasukhaṃ      upekkhāsatipārisuddhiṃ      catutthajjhānaṃ
upasampajja viharati. Ayaṃ vuccati bhikkhave  nirāmisā upekkhā.
     [455]  Katamā  ca  bhikkhave  nirāmisā nirāmisatarā upekkhā. Yā
kho   bhikkhave   khīṇāsavassa  bhikkhuno  rāgā  cittaṃ  vimuttaṃ  paccavekkhato
dosā   cittaṃ  vimuttaṃ  paccavekkhato  mohā  cittaṃ  vimuttaṃ  paccavekkhato
uppajjati upekkhā ayaṃ vuccati bhikkhave nirāmisā nirāmisatarā upekkhā.
     [456]  Katamo  ca  bhikkhave  sāmiso  vimokkho  .  rūpapaṭisaṃyutto
vimokkho  sāmiso  katamo  ca  bhikkhave  nirāmiso vimokkho arūpapaṭisaṃyutto
vimokkho nirāmiso.
     [457]  Katamo  ca  bhikkhave  nirāmisā nirāmisataro vimokkho. Yo
kho   bhikkhave   khīṇāsavassa  bhikkhuno  rāgā  cittaṃ  vimuttaṃ  paccavekkhato
dosā   cittaṃ  vimuttaṃ  paccavekkhato  mohā  cittaṃ  vimuttaṃ  paccavekkhato
uppajjati   vimokkho   ayaṃ   vuccati   bhikkhave   nirāmisā   nirāmisataro
vimokkhoti. Ekādasamaṃ.
                 Aṭṭhasatapariyāyavaggo tatiyo.
                        Tassuddānaṃ
           sivakaaṭṭhasataṃ bhikkhu          pubbe ñāṇañca bhikkhunā
           samaṇabrāhmaṇā tīṇi      suddhikaṃ ca nirāmisanti.
                  Vedanāsaṃyuttaṃ niṭṭhitaṃ 1-.
                       ---------
@Footnote: 1 Ma. samattaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 292-295. https://84000.org/tipitaka/read/roman_read.php?B=18&A=5941              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=5941              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=446&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=225              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=446              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3207              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3207              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]