![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[462] Pañcimāni bhikkhave mātugāmassa āveṇikāni dukkhāni yāni mātugāmo paccanubhoti aññatreva purisehi . katamāni pañca . idha bhikkhave mātugāmo daharo samāno patikulaṃ gacchati ñātakehi vinā hoti . idaṃ bhikkhave mātugāmassa paṭhamaṃ āveṇikaṃ dukkhaṃ yaṃ mātugāmo paccanubhoti aññatreva purisehi. [463] Puna caparaṃ bhikkhave mātugāmo utunī hoti. Idaṃ bhikkhave mātugāmassa dutiyaṃ āveṇikaṃ dukkhaṃ yaṃ mātugāmo paccanubhoti aññatreva purisehi. [464] Puna caparaṃ bhikkhave mātugāmo gabbhinī hoti. Idaṃ bhikkhave mātugāmassa tatiyaṃ āveṇikaṃ dukkhaṃ yaṃ mātugāmo paccanubhoti aññatreva purisehi. [465] Puna caparaṃ bhikkhave mātugāmo vijāyati . idaṃ bhikkhave mātugāmassa catutthaṃ āveṇikaṃ dukkhaṃ yaṃ mātugāmo paccanubhoti aññatreva purisehi. [466] Puna caparaṃ bhikkhave mātugāmo purisassa pāricariyaṃ upeti. Idaṃ kho bhikkhave mātugāmassa pañcamaṃ āveṇikaṃ dukkhaṃ yaṃ mātugāmo paccanubhoti aññatreva purisehi . imāni kho bhikkhave pañca mātugāmassa āveṇikāni dukkhāni yāni mātugāmo paccanubhoti aññatreva purisehīti. Tatiyaṃ.The Pali Tipitaka in Roman Character Volume 18 page 297. http://84000.org/tipitaka/read/roman_read.php?B=18&A=6034 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=6034 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=18&item=462&items=5 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=228 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=462 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3232 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3232 Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com