ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

                   Jātidhammavaggo catuttho
     [36]   Sāvatthiyaṃ   .   tatra  kho  sabbaṃ  bhikkhave  jātidhammaṃ .
Kiñca   bhikkhave   sabbaṃ   jātidhammaṃ   .pe.   cakkhuṃ   bhikkhave  jātidhammaṃ
rūpā   cakkhuviññāṇaṃ  cakkhusamphasso  jātidhammo  yampidaṃ  cakkhusamphassapaccayā
uppajjati     vedayitaṃ     sukhaṃ     vā     dukkhaṃ    vā    adukkhamasukhaṃ
vā    tampi    jātidhammaṃ    .pe.    jivhā    rasā    jivhāviññāṇaṃ
jivhāsamphasso   jātidhammo   1-  yampidaṃ  jivhāsamphassapaccayā  uppajjati
vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  jātidhammaṃ  .pe.
Mano    jātidhammo    dhammā    jātidhammā    manoviññāṇaṃ    jātidhammaṃ
manosamphasso    jātidhammo    yampidaṃ    manosamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  tampi  jātidhammaṃ .
Evaṃ    passaṃ    bhikkhave   sutavā   ariyasāvako   cakkhusmiṃpi   nibbindati
rūpesupi    nibbindati    cakkhuviññāṇepi    cakkhusamphassepi    .   nāparaṃ
itthattāyāti pajānātīti.
     [37] Saṅkhittaṃ sabbaṃ bhikkhave jarādhammaṃ.
     [38] Saṅkhittaṃ sabbaṃ bhikkhave byādhidhammaṃ. Evaṃ passaṃ bhikkhave.
     [39] Saṅkhittaṃ sabbaṃ bhikkhave maraṇadhammaṃ.
     [40] Saṅkhittaṃ sabbaṃ bhikkhave sokadhammaṃ.
     [41] Saṅkhittaṃ sabbaṃ bhikkhave saṅkilesadhammaṃ.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
     [42] Saṅkhittaṃ sabbaṃ bhikkhave khayadhammaṃ.
     [43] Saṅkhittaṃ sabbaṃ bhikkhave vayadhammaṃ.
     [44] Saṅkhittaṃ sabbaṃ bhikkhave samudayadhammaṃ.
     [45]  Saṅkhittaṃ  sabbaṃ  bhikkhave  nirodhadhammaṃ  .  kiñca bhikkhave sabbaṃ
nirodhadhammaṃ    1-    cikkhuṃ   bhikkhave   nirodhadhammaṃ   rūpā   nirodhadhammā
cakkhuviññāṇaṃ     nirodhadhammaṃ     cakkhusamphasso     nirodhadhammo    yampidaṃ
cakkhusamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ vā adukkhamasukhaṃ vā
tampi   nirodhadhammaṃ   .pe.   jivhā   nirodhadhammā   rasā   nirodhadhammā
jivhāviññāṇaṃ     nirodhadhammaṃ    jivhāsamphasso    nirodhadhammo    yampidaṃ
jivhāsamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    tampi    nirodhadhammaṃ    .pe.    mano    nirodhadhammo    dhammā
nirodhadhammā    manoviññāṇaṃ    nirodhadhammaṃ    yampidaṃ   manosamphassapaccayā
uppajjati    vedayitaṃ    sukhaṃ    vā    dukkhaṃ    vā   adukkhamasukhaṃ   vā
tampi   nirodhadhammaṃ   .   evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako
cakkhusmiṃpi nibbindati .pe. Nāparaṃ itthattāyāti pajānātīti.
                   Jātidhammavaggo catuttho
                        tassuddānaṃ
       jātijarābyādhimaraṇaṃ sokā ca   saṅkilesā ca khayadhammañca
       vayadhammañca samudayadhammaṃ        nirodhadhammena te dasāti 2-.
@Footnote: 1 Ma. Yu. kiñca bhikkhave .pe. itthattāyāti pajānātīti ime pāṭhā natthi.
@2 Ma. jāti ... soko ca saṅkilesikaṃ khayavayasamudayaṃ ... ti. Yu. jāti ... soko ca
@saṅkileso ca.



             The Pali Tipitaka in Roman Character Volume 18 page 32-33. https://84000.org/tipitaka/read/roman_read.php?B=18&A=613              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=613              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=36&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=36              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=274              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=274              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]