ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [493]   Pañcimāni   bhikkhave   ṭhānāni   dullabhāni   akatapuññena
mātugāmena   .   katamāni   pañca  .  paṭirūpe  kule  jāyeyyanti  idaṃ
bhikkhave   paṭhamaṃ   ṭhānaṃ   dullabhaṃ   akatapuññena  mātugāmena  .  paṭirūpe
kule   jāyitvā   paṭirūpaṃ  kulaṃ  gaccheyyanti  idampi  1-  bhikkhave  dutiyaṃ
ṭhānaṃ   dullabhaṃ   akatapuññena   mātugāmena  .  paṭirūpe  kule  jāyitvā
paṭirūpaṃ  kulaṃ  gantvā  asapatti  2-  agāraṃ  ajjhāvaseyyanti  idampi  1-
bhikkhave   tatiyaṃ   ṭhānaṃ   dullabhaṃ   akatapuññena  mātugāmena  .  paṭirūpe
kule  jāyitvā  paṭirūpaṃ  kulaṃ  gantvā  asapatti  2-  agāraṃ  ajjhāvasantī
puttavatī  assanti  idampi  1-  bhikkhave  catutthaṃ  ṭhānaṃ  dullabhaṃ akatapuññena
mātugāmena   .   paṭirūpe   kule   jāyitvā   paṭirūpaṃ   kulaṃ   gantvā
asapatti   2-   agāraṃ   ajjhāvasantī  puttavatī  samānā  sāmikaṃ  abhibhuyya
vatteyyanti   idampi   1-   bhikkhave  pañcamaṃ  ṭhānaṃ  dullabhaṃ  akatapuññena
@Footnote: 1 Ma. Yu. pisaddo natthi .  2 Yu. asapattī.
Mātugāmena   .   imāni   kho   bhikkhave   pañca   ṭhānāni   dullabhāni
akatapuññena mātugāmena. Sattamaṃ.
     [494]    Pañcimāni    bhikkhave   ṭhānāni   sulabhāni   katapuññena
mātugāmena   .   katamāni   pañca   .   paṭirūpe   kule   jāyeyyanti
idampi   bhikkhave   paṭhamaṃ   ṭhānaṃ   sulabhaṃ   katapuññena   mātugāmena  .
Paṭirūpe   kule   jāyitvā   paṭirūpaṃ   kulaṃ  gaccheyyanti  idampi  bhikkhave
dutiyaṃ    ṭhānaṃ   sulabhaṃ   katapuññena   mātugāmena   .   paṭirūpe   kule
jāyitvā   paṭirūpaṃ   kulaṃ   gantvā   asapatti   agāraṃ   ajjhāvaseyyanti
idampi   bhikkhave   tatiyaṃ   ṭhānaṃ   sulabhaṃ   katapuññena   mātugāmena  .
Paṭirūpe   kule   jāyitvā   paṭirūpaṃ   kulaṃ   gantvā   asapatti   agāraṃ
ajjhāvasantī    puttavatī    assanti    idampi   bhikkhave   catutthaṃ   ṭhānaṃ
sulabhaṃ   katapuññena   mātugāmena   .   paṭirūpe  kule  jāyitvā  paṭirūpaṃ
kulaṃ    gantvā    asapatti    agāraṃ   ajjhāvasantī   puttavatī   samānā
sāmikaṃ   abhibhuyya   vatteyyanti   idampi   bhikkhave   pañcamaṃ  ṭhānaṃ  sulabhaṃ
katapuññena   mātugāmena   .   imāni   kho   bhikkhave   pañca  ṭhānāni
sulabhāni katapuññena mātugāmenāti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 307-308. https://84000.org/tipitaka/read/roman_read.php?B=18&A=6247              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=6247              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=493&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=251              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=493              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]