![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[495] Pañcahi bhikkhave dhammehi samannāgato mātugāmo visārado agāraṃ ajjhāvasati . katamehi pañcahi . pāṇātipātā paṭivirato ca hoti adinnādānā paṭivirato ca hoti kāmesu micchācārā paṭivirato ca hoti musāvādā paṭivirato ca Hoti surāmerayamajjapamādaṭṭhānā paṭivirato ca hoti . imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo visārado agāraṃ ajjhāvasatīti. Navamaṃ.The Pali Tipitaka in Roman Character Volume 18 page 308-309. http://84000.org/tipitaka/read/roman_read.php?B=18&A=6276 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=6276 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=18&item=495&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=252 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=495 Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com