ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page310.

Jambukhādakasaṃyuttaṃ [497] Ekaṃ samayaṃ āyasmā sārīputto magadhesu viharati nālagāmake . atha kho jambukhādako paribbājako yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho jambukhādako paribbājako āyasmantaṃ sārīputtaṃ etadavoca nibbānaṃ nibbānanti āvuso sārīputta vuccati katamaṃ nu kho āvuso nibbānanti. {497.1} Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṃ vuccati nibbānanti . atthi panāvuso maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyāti . atthi kho āvuso maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyāti . katamo panāvuso maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa nibbānassa sacchikiriyāya . seyyathīdaṃ . sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa nibbānassa sacchikiriyāyāti . bhaddako āvuso maggo bhaddikā paṭipadā etassa nibbānassa sacchikiriyāya alañca panāvuso sārīputta appamādāyāti. [498] Arahattaṃ arahattanti āvuso sārīputta vuccati katamaṃ

--------------------------------------------------------------------------------------------- page311.

Nu kho āvuso arahattanti . yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṃ vuccati arahattanti . atthi panāvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti . atthi kho āvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti . Katamo panāvuso maggo katamā paṭipadā etassa arahattassa sacchikiriyāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa arahattassa sacchikiriyāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa arahattassa sacchikiriyāyāti . bhaddako āvuso maggo bhaddikā paṭipadā etassa arahattassa sacchikiriyāya alañca panāvuso sārīputta appamādāyāti. [499] Ke nu kho āvuso sārīputta loke dhammavādino ke loke supaṭipannā ke loke sugatāti . ye kho āvuso rāgappahānāya dhammaṃ desenti dosappahānāya dhammaṃ desenti mohappahānāya dhammaṃ desenti te loke dhammavādino . ye kho āvuso rāgassa pahānāya paṭipannā dosassa pahānāya paṭipannā mohassa pahānāya paṭipannā te loke supaṭipannā . yesaṃ kho āvuso rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo doso pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo moho pahīno

--------------------------------------------------------------------------------------------- page312.

Ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo te loke sugatāti. {499.1} Atthi panāvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti . atthi kho āvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti . katamo panāvuso maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa rāgassa dosassa mohassa pahānāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa rāgassa dosassa mohassa pahānāyāti . bhaddako āvuso maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahānāya alañca pana āvuso sārīputta appamādāyāti. [500] Kimatthiyaṃ āvuso sārīputta samaṇe gotame brahmacariyaṃ vussatīti . dukkhassa kho āvuso pariññatthaṃ bhagavati brahmacariyaṃ vussatīti . atthi panāvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti . atthi kho āvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti . katamo panāvuso maggo katamā paṭipadā etassa dukkhassa pariññāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa dukkhassa pariññāya . Seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso

--------------------------------------------------------------------------------------------- page313.

Maggo ayaṃ paṭipadā etassa dukkhassa pariññāyāti . bhaddako āvuso maggo bhaddikā paṭipadā etassa dukkhassa pariññāya alañca panāvuso sārīputta appamādāyāti. [501] Assāsapatto assāsapattoti āvuso sārīputta vuccati kittāvatā nu kho āvuso sārīputta assāsapatto hotīti . yato kho āvuso bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti ettāvatā kho āvuso assāsapatto hotīti . atthi panāvuso maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti . Atthi kho āvuso maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti . katamo panāvuso maggo katamā paṭipadā etassa assāsassa sacchikiriyāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa assāsassa sacchikiriyāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa assāsassa sacchikiriyāyāti . bhaddako āvuso maggo bhaddikā paṭipadā etassa assāsassa sacchikiriyāya alañca panāvuso sārīputta appamādāyāti. [502] Paramassāsapatto paramassāsapattoti āvuso sārīputta vuccati kittāvatā nu kho āvuso paramassāsapatto hotīti . yato kho āvuso bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca

--------------------------------------------------------------------------------------------- page314.

Assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti ettāvatā kho āvuso paramassāsapatto hotīti . Atthi panāvuso maggo atthi paṭipadā etassa paramassāsassa sacchikiriyāyāti . atthi kho āvuso maggo atthi paṭipadā etassa paramassāsassa sacchikiriyāyāti . katamo pana āvuso maggo katamā paṭipadā etassa paramassāsassa sacchikiriyāyāti . Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa paramassāsassa sacchikiriyāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa paramassāsassa sacchikiriyāyāti . bhaddako āvuso maggo bhaddikā paṭipadā etassa paramassāsassa sacchikiriyāya alañca panāvuso sārīputta appamādāyāti. [503] Vedanā vedanāti āvuso sārīputta vuccati katamā nu kho āvuso vedanāti . tisso imā āvuso vedanā . Katamā tisso 1- sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . imā kho āvuso tisso vedanāti . atthi panāvuso maggo atthi paṭipadā etāsaṃ tissannaṃ 2- vedanānaṃ pariññāyāti . Atthi kho āvuso maggo atthi paṭipadā etāsaṃ tissannaṃ vedanānaṃ pariññāyāti . katamo panāvuso maggo katamā paṭipadā etāsaṃ tissannaṃ vedanānaṃ pariññāyāti . ayameva kho āvuso ariyo @Footnote: 1 Yu. katmā tissoti pāṭhadvayaṃ na dissati. 2 Yu. ayaṃ pāṭho na dissati. @evamuparipi.

--------------------------------------------------------------------------------------------- page315.

Aṭṭhaṅgiko maggo etāsaṃ tissannaṃ vedanānaṃ pariññāya . Seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etāsaṃ tissannaṃ vedanānaṃ pariññāyāti . Bhaddako āvuso maggo bhaddikā paṭipadā etāsaṃ tissannaṃ vedanānaṃ pariññāya alañca panāvuso sārīputta appamādāyāti. [504] Āsavo āsavoti āvuso sārīputta vuccati katamo nu kho āvuso āsavoti . tayome āvuso āsavā kāmāsavo bhavāsavo avijjāsavo ime kho āvuso tayo āsavāti . atthi panāvuso maggo atthi paṭipadā etesaṃ āsavānaṃ pahānāyāti . Atthi kho āvuso maggo atthi paṭipadā etesaṃ āsavānaṃ pahānāyāti . katamo panāvuso maggo katamā paṭipadā etesaṃ āsavānaṃ pahānāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṃ āsavānaṃ pahānāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etesaṃ āsavānaṃ pahānāyāti . bhaddako āvuso maggo bhaddikā paṭipadā etesaṃ āsavānaṃ pahānāya alañca panāvuso sārīputta appamādāyāti. [505] Avijjā avijjāti āvuso sārīputta vuccati katamā nu kho āvuso avijjāti . yaṃ kho āvuso dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā

--------------------------------------------------------------------------------------------- page316.

Paṭipadāya aññāṇaṃ ayaṃ vuccatāvuso avijjāti . atthi panāvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti . atthi kho āvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etissā avijjāya pahānāyāti . Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etissā avijjāya pahānāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etissā avijjāya pahānāyāti bhaddako āvuso maggo bhaddikā paṭipadā etissā avijjāya pahānāya alañca panāvuso sārīputta appamādāyāti. [506] Taṇhā taṇhāti āvuso sārīputta vuccati katamā nu kho āvuso taṇhāti . tisso imā āvuso taṇhā kāmataṇhā bhavataṇhā vibhavataṇhā . imā kho āvuso tisso taṇhāti . Atthi panāvuso maggo atthi paṭipadā etāsaṃ taṇhānaṃ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaṃ taṇhānaṃ pahānāyāti . katamo panāvuso maggo katamā paṭipadā etāsaṃ taṇhānaṃ pahānāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaṃ taṇhānaṃ pahānāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etāsaṃ taṇhānaṃ pahānāyāti . bhaddako āvuso maggo bhaddikā

--------------------------------------------------------------------------------------------- page317.

Paṭipadā etāsaṃ taṇhānaṃ pahānāya alañca panāvuso sārīputta appamādāyāti. [507] Ogho oghoti āvuso sārīputta vuccati katamo nu kho āvuso oghoti . cattārome āvuso oghā kāmogho bhavogho diṭṭhogho avijjogho . ime kho āvuso cattāro oghāti . atthi panāvuso maggo atthi paṭipadā etesaṃ oghānaṃ pahānāyāti . atthi kho āvuso maggo atthi paṭipadā etesaṃ oghānaṃ pahānāyāti . katamo panāvuso maggo katamā paṭipadā etesaṃ oghānaṃ pahānāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṃ oghānaṃ pahānāya . seyyathīdaṃ . Sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etesaṃ oghānaṃ pahānāyāti . bhaddako āvuso maggo bhaddikā paṭipadā etesaṃ oghānaṃ pahānāya alañca panāvuso sārīputta appamādāyāti. [508] Upādānaṃ upādānanti āvuso sārīputta vuccati katamaṃ nu kho āvuso upādānanti . cattārīmāni āvuso upādānāni kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ . Imāni kho āvuso cattāri upādānānīti . atthi panāvuso maggo atthi paṭipadā etesaṃ upādānānaṃ pahānāyāti . Atthi kho āvuso maggo atthi paṭipadā etesaṃ upādānānaṃ

--------------------------------------------------------------------------------------------- page318.

Pahānāyāti . katamo panāvuso maggo katamā paṭipadā etesaṃ upādānānaṃ pahānāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṃ upādānānaṃ pahānāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etesaṃ upādānānaṃ pahānāyāti . bhaddako āvuso maggo bhaddikā paṭipadā etesaṃ upādānānaṃ pahānāya alañca panāvuso sārīputta appamādāyāti. [509] Bhavo bhavoti āvuso sārīputta vuccati katamo nu kho āvuso bhavoti . tayome āvuso bhavā kāmabhavo rūpabhavo arūpabhavo . ime kho āvuso tayo bhavāti . Atthi panāvuso maggo atthi paṭipadā etesaṃ bhavānaṃ pariññāyāti . atthi kho āvuso maggo atthi paṭipadā etesaṃ bhavānaṃ pariññāyāti . katamo panāvuso maggo katamā paṭipadā etesaṃ bhavānaṃ pariññāyāti . Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṃ bhavānaṃ pariññāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etesaṃ bhavānaṃ pariññāyāti . Bhaddako āvuso maggo bhaddikā paṭipadā etesaṃ bhavānaṃ pariññāya alañca panāvuso sārīputta appamādāyāti. [510] Dukkhaṃ dukkhanti āvuso sārīputta vuccati katamaṃ nu kho āvuso dukkhanti . tisso imā āvuso dukkhatā dukkhadukkhatā

--------------------------------------------------------------------------------------------- page319.

Saṅkhāradukkhatā vipariṇāmadukkhatā . imā kho āvuso tisso dukkhatāti . atthi panāvuso maggo atthi paṭipadā etāsaṃ dukkhatānaṃ pariññāyāti . atthi kho āvuso maggo atthi paṭipadā etāsaṃ dukkhatānaṃ pariññāyāti . katamo panāvuso maggo katamā paṭipadā etāsaṃ dukkhatānaṃ pariññāyāti . ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaṃ dukkhatānaṃ pariññāya. Seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etāsaṃ dukkhatānaṃ pariññāyāti . bhaddako āvuso maggo bhaddikā paṭipadā etāsaṃ dukkhatānaṃ pariññāya alañca panāvuso sārīputta appamādāyāti. [511] Sakkāyo sakkāyoti āvuso sārīputta vuccati katamā nu kho āvuso sakkāyoti . pañcime āvuso upādānakkhandhā sakkāyo vuttā bhagavatā . seyyathīdaṃ . rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime kho āvuso pañcupādānakkhandhā sakkāyo vuttā bhagavatāti . atthi panāvuso maggo atthi paṭipadā etassa sakkāyassa pariññāyāti . atthi kho āvuso maggo atthi paṭipadā etassa sakkāyassa pariññāyāti . katamo panāvuso maggo katamā paṭipadā etassa sakkāyassa pariññāyāti . Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa sakkāyassa

--------------------------------------------------------------------------------------------- page320.

Pariññāya . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa sakkāyassa pariññāyāti . Bhaddako āvuso maggo bhaddikā paṭipadā etassa sakkāyassa pariññāya alañca panāvuso sārīputta appamādāyāti. [512] Kiṃ nu kho āvuso sārīputta imasmiṃ dhammavinaye dukkaranti . pabbajjā kho āvuso imasmiṃ dhammavinaye dukkarāti . Pabbajitena panāvuso kiṃ dukkaranti . pabbajitena kho āvuso abhirati dukkarāti . abhiratena panāvuso kiṃ dukkaranti . Abhiratena kho āvuso dhammānudhammapaṭipatti dukkarāti . kīvaciraṃ panāvuso dhammānudhammapaṭipanno bhikkhu arahaṃ assāti . na ciraṃ āvusoti. Jambukhādakasaṃyuttaṃ samattaṃ. Tassuddānaṃ nibbānaṃ arahattañca dhammavādī kimatthiyaṃ assāso paramassāso vedanā āsavāvijjā taṇhā oghā upādānaṃ bhavo dukkhañca sakkāyo imasmiṃ dhammavinaye dukkaranti. ---------------


             The Pali Tipitaka in Roman Character Volume 18 page 310-320. https://84000.org/tipitaka/read/roman_read.php?B=18&A=6297&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=6297&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=497&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=254              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=497              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3262              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3262              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]