ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

                     Moggallānasaṃyuttaṃ
     [515]   Ekaṃ   samayaṃ   āyasmā   mahāmoggallāno   sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme  .  tatra  kho  āyasmā
mahāmoggallāno  bhikkhū  āmantesi  āvuso  bhikkhaveti  1- . Āvusoti
kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ.
     {515.1}  Āyasmā  mahāmoggallāno  te  bhikkhū  2- etadavoca
idha   mayhaṃ  āvuso  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi    paṭhamajjhānaṃ    paṭhamajjhānanti    vuccati    katamaṃ    nu    kho
paṭhamajjhānanti  .  tassa  mayhaṃ  āvuso  etadahosi  idha  bhikkhu  vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamajjhānaṃ    upasampajja    viharati    idaṃ   vuccati   paṭhamajjhānanti  .
So   khvāhaṃ   āvuso   vivicceva   kāmehi  vivicca  akusalehi  dhammehi
savitakkaṃ     savicāraṃ     vivekajaṃ    pītisukhaṃ    paṭhamajjhānaṃ    upasampajja
viharāmi    .    tassa   mayhaṃ   āvuso   iminā   vihārena   viharato
kāmasahagatā saññāmanasikārā samudācaranti.
     {515.2}   Atha  kho  maṃ  āvuso  bhagavā  iddhiyā  upasaṅkamitvā
etadavoca    moggallāna    moggallāna   mā   brāhmaṇa   paṭhamajjhānaṃ
pamādo     paṭhamajjhāne     cittaṃ    saṇṭhapehi    paṭhamajjhāne    cittaṃ
ekodiṃ   3-    karohi  paṭhamajjhāne  cittaṃ  samādahāti  .  so  khvāhaṃ
āvuso    aparena   samayena   vivicceva   kāmehi   vivicca   akusalehi
@Footnote: 1 Yu. bhikkhavoti .  2 Ma. Yu. te bhikkhūti pāṭhadvayaṃ na dissati. 3 Yu. ekodi.
@evamuparipi.
Dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamajjhānaṃ  upasampajja
vihāsiṃ  .  yaṃ  hi  taṃ  āvuso  sammā vadamāno vadeyya satthārānuggahito
sāvako     mahābhiññataṃ     pattoti     .     mamaṃ     taṃ     sammā
vadamāno vadeyya satthārānuggahito sāvako mahābhiññataṃ pattoti.
     [516]    Dutiyajjhānaṃ   dutiyajjhānanti   vuccati   katamaṃ   nu   kho
dutiyajjhānanti    .   tassa   mayhaṃ   āvuso   etadahosi   idha   bhikkhu
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyajjhānaṃ   upasampajja   viharati
idaṃ   vuccati   dutiyajjhānanti   .   so  khvāhaṃ  āvuso  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyajjhānaṃ   upasampajja   viharāmi   .   tassa  mayhaṃ
āvuso   iminā   vihārena   viharato   vitakkasahagatā   saññāmanasikārā
samudācaranti.
     {516.1}   Atha  kho  maṃ  āvuso  bhagavā  iddhiyā  upasaṅkamitvā
etadavoca    moggallāna    moggallāna   mā   brāhmaṇa   dutiyajjhānaṃ
pamādo   dutiyajjhāne   cittaṃ   saṇṭhapehi   dutiyajjhāne   cittaṃ  ekodiṃ
karohi   dutiyajjhāne   cittaṃ   samādahāti   .   so   khvāhaṃ   āvuso
aparena    samayena    vitakkavicārānaṃ    vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ   samādhijaṃ  pītisukhaṃ  dutiyajjhānaṃ
upasampajja    vihāsiṃ   .   yaṃ   hi   taṃ   āvuso   sammā   vadamāno
vadeyya   satthārānuggahito   sāvako   mahābhiññataṃ   pattoti   .   mamaṃ
Taṃ   sammā   vadamāno   vadeyya  satthārānuggahito  sāvako  mahābhiññataṃ
pattoti.
     [517]    Tatiyajjhānaṃ   tatiyajjhānanti   vuccati   katamaṃ   nu   kho
tatiyajjhānanti    .   tassa   mayhaṃ   āvuso   etadahosi   idha   bhikkhu
pītiyā   ca   virāgā   upekkhako   ca   viharati   sato  ca  sampajāno
sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā   ācikkhanti  upekkhako
satimā    sukhavihārīti    tatiyajjhānaṃ   upasampajja   viharati   idaṃ   vuccati
tatiyajjhānanti   .  so  khvāhaṃ  āvuso  pītiyā  ca  virāgā  upekkhako
ca   viharāmi   sato   ca   sampajāno   sukhañca   kāyena   paṭisaṃvedemi
yantaṃ   ariyā   ācikkhanti   upekkhako   satimā  sukhavihārīti  tatiyajjhānaṃ
upasampajja   viharāmi   .   tassa   mayhaṃ   āvuso   iminā   vihārena
viharato pītisahagatā saññāmanasikārā samudācaranti.
     {517.1}   Atha  kho  maṃ  āvuso  bhagavā  iddhiyā  upasaṅkamitvā
etadavoca    moggallāna    moggallāna   mā   brāhmaṇa   tatiyajjhānaṃ
pamādo   tatiyajjhāne   cittaṃ   saṇṭhapehi   tatiyajjhāne   cittaṃ  ekodiṃ
karohi  tatiyajjhāne  cittaṃ  samādahāti  .  so  khvāhaṃ  āvuso  aparena
samayena  pītiyā  ca  virāgā  upekkhako ca viharāmi 1- sato ca sampajāno
sukhañca   kāyena  paṭisaṃvedemi  2-  yantaṃ  ariyā  ācikkhanti  upekkhako
satimā  sukhavihārīti  tatiyajjhānaṃ  upasampajja  vihāsiṃ  .  yaṃ  hi  taṃ āvuso
sammā vadamāno vadeyya .pe. Mahābhiññataṃ pattoti.
@Footnote: 1 Yu. vihāsiṃ. 2 Yu. paṭisaṃvedesiṃ.
     [518]   Catutthajjhānaṃ   catutthajjhānanti   vuccati   katamaṃ   nu  kho
catutthajjhānanti   .   tassa   mayhaṃ   āvuso   etadahosi   idha   bhikkhu
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā       adukkhamasukhaṃ      upekkhāsatipārisuddhiṃ      catutthajjhānaṃ
upasampajja  viharati  idaṃ  vuccati  catutthajjhānanti  .  so  khvāhaṃ  āvuso
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā   adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthajjhānaṃ   upasampajja
viharāmi  .  tassa  mayhaṃ  āvuso  iminā  vihārena  viharato  sukhasahagatā
saññāmanasikārā samudācaranti.
     {518.1}   Atha  kho  maṃ  āvuso  bhagavā  iddhiyā  upasaṅkamitvā
etadavoca    moggallāna   moggallāna   mā   brāhmaṇa   catutthajjhānaṃ
pamādo    catutthajjhāne    cittaṃ    saṇṭhapehi    catutthajjhāne    cittaṃ
ekodiṃ   karohi   catutthajjhāne   cittaṃ   samādahāti   .   so  khvāhaṃ
āvuso   aparena   samayena   sukhassa  ca  pahānā  dukkhassa  ca  pahānā
pubbeva  somanassadomanassānaṃ  atthaṅgamā  adukkhamasukhaṃ  upekkhāsatipārisuddhiṃ
catutthajjhānaṃ    upasampajja    vihāsiṃ    .    yaṃ    hi    taṃ   āvuso
sammā vadamāno vadeyya .pe. Mahābhiññataṃ pattoti.
     [519]   Ākāsānañcāyatanaṃ   ākāsānañcāyatananti  vuccati  katamaṃ
nu   kho   ākāsānañcāyatananti   .   tassa  mayhaṃ  āvuso  etadahosi
idha   bhikkhu   sabbaso   rūpasaññānaṃ   samatikkamā  paṭighasaññānaṃ  atthaṅgamā
Nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja    viharati    idaṃ   vuccati   ākāsānañcāyatananti   .   so
khvāhaṃ    āvuso    sabbaso    rūpasaññānaṃ    samatikkamā   paṭighasaññānaṃ
atthaṅgamā     nānattasaññānaṃ     amanasikārā    ananto    ākāsoti
ākāsānañcāyatanaṃ  upasampajja  viharāmi  .  tassa  mayhaṃ  āvuso  iminā
vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti.
     {519.1} Atha kho maṃ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca
moggallāna     moggallāna     mā    brāhmaṇa    ākāsānañcāyatanaṃ
pamādo    ākāsānañcāyatane   cittaṃ   saṇṭhapehi   ākāsānañcāyatane
cittaṃ   ekodiṃ   karohi   ākāsānañcāyatane   cittaṃ   samādahāti  .
So   khvāhaṃ  āvuso  aparena  samayena  sabbaso  rūpasaññānaṃ  samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti   ākāsānañcāyatanaṃ   upasampajja   vihāsiṃ   .   yaṃ   hi  taṃ
āvuso sammā vadamāno vadeyya .pe. Mahābhiññataṃ pattoti.
     [520]    Viññāṇañcāyatanaṃ    viññāṇañcāyatananti   vuccati   katamaṃ
nu   kho   viññāṇañcāyatananti  .  tassa  mayhaṃ  āvuso  etadahosi  idha
bhikkhu    sabbaso   ākāsānañcāyatanaṃ   samatikkamma   anantaṃ   viññāṇanti
viññāṇañcāyatanaṃ   upasampajja  viharati  idaṃ  vuccati  viññāṇañcāyatananti .
So       khvāhaṃ       āvuso      sabbaso      ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
Viharāmi    .    tassa   mayhaṃ   āvuso   iminā   vihārena   viharato
ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti.
     {520.1}   Atha  kho  maṃ  āvuso  bhagavā  iddhiyā  upasaṅkamitvā
etadavoca   moggallāna   moggallāna   mā  brāhmaṇa  viññāṇañcāyatanaṃ
pamādo     viññāṇañcāyatane    cittaṃ    saṇṭhapehi    viññāṇañcāyatane
cittaṃ    ekodiṃ    karohi   viññāṇañcāyatane   cittaṃ   samādahāti  .
So   khvāhaṃ   āvuso   aparena   samayena  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
vihāsiṃ  .  yaṃ  hi  taṃ  āvuso  sammā vadamāno vadeyya .pe. Mahābhiññataṃ
pattoti.
     [521]    Ākiñcaññāyatanaṃ    ākiñcaññāyatananti   vuccati   katamaṃ
nu   kho   ākiñcaññāyatananti   .   tassa   mayhaṃ   āvuso  etadahosi
idha    bhikkhu    sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi   kiñcīti
ākiñcaññāyatanaṃ   upasampajja  viharati  idaṃ  vuccati  ākiñcaññāyatananti .
So   khvāhaṃ   āvuso   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi
kiñcīti   ākiñcaññāyatanaṃ   upasampajja  viharāmi  .  tassa  mayhaṃ  āvuso
iminā    vihārena   viharato   viññāṇañcāyatanasahagatā   saññāmanasikārā
samudācaranti.
     {521.1} Atha kho maṃ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca
moggallāna   moggallāna   mā   brāhmaṇa   ākiñcaññāyatanaṃ  pamādo
ākiñcaññāyatane  cittaṃ  saṇṭhapehi  ākiñcaññāyatane cittaṃ ekodiṃ karohi
Ākiñcaññāyatane   cittaṃ   samādahāti  .  so  khvāhaṃ  āvuso  aparena
samayena    sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ   upasampajja   vihāsiṃ   .   yaṃ  hi  taṃ  āvuso  sammā
vadamāno vadeyya .pe. Mahābhiññataṃ pattoti.
     [522]      Nevasaññānāsaññāyatanaṃ     nevasaññānāsaññāyatananti
vuccati    katamaṃ    nu    kho    nevasaññānāsaññāyatananti    .   tassa
mayhaṃ    āvuso   etadahosi   idha   bhikkhu   sabbaso   ākiñcaññāyatanaṃ
samatikkamma       nevasaññānāsaññāyatanaṃ       upasampajja       viharati
idaṃ    vuccati   nevasaññānāsaññāyatananti   .   so   khvāhaṃ   āvuso
sabbaso      ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ
upasampajja  viharāmi  .  tassa  mayhaṃ  āvuso  iminā  vihārena  viharato
ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti.
     {522.1}   Atha  kho  maṃ  āvuso  bhagavā  iddhiyā  upasaṅkamitvā
etadavoca      moggallāna      moggallāna      mā      brāhmaṇa
nevasaññānāsaññāyatanaṃ         pamādo        nevasaññānāsaññāyatane
cittaṃ    saṇṭhapehi    nevasaññānāsaññāyatane   cittaṃ   ekodiṃ   karohi
nevasaññānāsaññāyatane   cittaṃ   samādahāti   .   so  khvāhaṃ  āvuso
aparena      samayena      sabbaso     ākiñcaññāyatanaṃ     samatikkamma
nevasaññānāsaññāyatanaṃ    upasampajja    vihāsiṃ    .    yaṃ    hi    taṃ
āvuso sammā vadamāno vadeyya .pe. Mahābhiññataṃ pattoti.
     [523]   Animitto   cetosamādhi  animitto  cetosamādhīti  vuccati
katamo   nu   kho   animitto   cetosamādhīti   .  tassa  mayhaṃ  āvuso
etadahosi   idha  bhikkhu  sabbanimittānaṃ  amanasikārā  animittaṃ  cetosamādhiṃ
upasampajja    viharati    ayaṃ    vuccati    animitto   cetosamādhīti  .
So   khvāhaṃ   āvuso  sabbanimittānaṃ  amanasikārā  animittaṃ  cetosamādhiṃ
upasampajja   viharāmi   .   tassa   mayhaṃ   āvuso   iminā   vihārena
viharato nimittānusāriviññāṇaṃ hoti.
     {523.1}   Atha  kho  maṃ  āvuso  bhagavā  iddhiyā  upasaṅkamitvā
etadavoca    moggallāna    moggallāna    mā    brāhmaṇa   animittaṃ
cetosamādhiṃ    pamādo    animitte   cetosamādhismiṃ   cittaṃ   saṇṭhapehi
animitte  cetosamādhismiṃ  cittaṃ  ekodiṃ  karohi  animitte cetosamādhismiṃ
cittaṃ  samādahāti  .  so  khvāhaṃ  āvuso  aparena samayena sabbanimittānaṃ
amanasikārā  animittaṃ  cetosamādhiṃ  upasampajja  vihāsiṃ . Yaṃ hi taṃ āvuso
sammā    vadamāno   vadeyya   satthārānuggahito   sāvako   mahābhiññataṃ
pattoti  .  mamaṃ  taṃ  sammā  vadamāno  vadeyya satthārānuggahito sāvako
mahābhiññataṃ pattoti.
     [524]   Atha  kho  āyasmā  mahāmoggallāno  seyyathāpi  nāma
balavā    puriso   sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā
bāhaṃ   sammiñjeyya  evameva  jetavane  antarahito  devesu  tāvatiṃsesu
pāturahosi   .   atha   kho  sakko  devānamindo  pañcahi  devatāsatehi
Saddhiṃ    yenāyasmā    mahāmoggallāno    tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ    mahāmoggallānaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ   ṭhitaṃ   kho   sakkaṃ   devānamindaṃ  āyasmā  mahāmoggallāno
etadavoca  sādhu  kho  devānaminda buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu
kho    devānaminda    evamidhekacce   sattā   kāyassa   bhedā   paraṃ
maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjanti   .  sādhu  kho  devānaminda
dhammasaraṇagamanaṃ    hoti    .    dhammasaraṇagamanahetu    kho    devānaminda
evamidhekacce   sattā   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ  saggaṃ
lokaṃ upapajjanti.
     {524.1}   Sādhu   kho   devānaminda   saṅghasaraṇagamanaṃ   hoti .
Saṅghasaraṇagamanahetu   kho   devānaminda   evamidhekacce   sattā  kāyassa
bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ  lokaṃ  upapajjantīti  .  sādhu  kho
mārisa    moggallāna    buddhasaraṇagamanaṃ    hoti   .   buddhasaraṇagamanahetu
kho   mārisa   moggallāna  evamidhekacce  sattā  kāyassa  bhedā  paraṃ
maraṇā    sugatiṃ   saggaṃ   lokaṃ   upapajjanti   .   sādhu   kho   mārisa
moggallāna    dhammasaraṇagamanaṃ    hoti    .    dhammasaraṇagamanahetu    kho
mārisa  moggallāna  evamidhekacce  sattā  kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjanti   .   sādhu  kho  mārisa  moggallāna
saṅghasaraṇagamanaṃ .pe. Sugatiṃ saggaṃ lokaṃ upapajjantīti.
     [525]  Atha  kho sakko devānamindo chahi devatāsatehi saddhiṃ .pe.
Atha   kho   sakko   devānamindo   sattahi  devatāsatehi  saddhiṃ  .pe.
Atha kho sakko devāmindo aṭṭhahi devatāsatehi saddhiṃ .pe.
     [526]  Atha  kho  sakko  devānamindo  asītiyā  devatāsahassehi
saddhiṃ    yenāyasmā    mahāmoggallāno    tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ    mahāmoggallānaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ   ṭhitaṃ   kho   sakkaṃ   devānamindaṃ  āyasmā  mahāmoggallāno
etadavoca  sādhu  kho  devānaminda buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu
kho     devānaminda     evamidhekacce    sattā    kāyassa    bhedā
paraṃ   maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti  .  sādhu  kho  devānaminda
dhammasaraṇagamanaṃ    hoti    .    dhammasaraṇagamanahetu    kho    devānaminda
evamidhekacce   sattā   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ  saggaṃ
lokaṃ   upapajjanti   .  sādhu  kho  devānaminda  saṅghasaraṇagamanaṃ  hoti .
Saṅghasaraṇagamanahetu   kho   devānaminda   evamidhekacce   sattā  kāyassa
bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {526.1}    Sādhu    kho   mārisa   moggallāna   buddhasaraṇagamanaṃ
hoti   .   buddhasaraṇagamanahetu   kho  mārisa  moggallāna  evamidhekacce
sattā   kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti .
Sādhu   kho   mārisa   moggallāna   dhammasaraṇagamanaṃ   hoti  .pe.  sādhu
kho   mārisa   moggallāna   saṅghasaraṇagamanaṃ   hoti  .  saṅghasaraṇagamanahetu
kho   mārisa   moggallāna  evamidhekacce  sattā  kāyassa  bhedā  paraṃ
maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     [527]   Atha   kho   sakko  devānamindo  pañcahi  devatāsatehi
saddhiṃ    yenāyasmā    mahāmoggallāno    tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ    mahāmoggallānaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ   ṭhitaṃ   kho   sakkaṃ   devānamindaṃ  āyasmā  mahāmoggallāno
etadavoca  sādhu  kho  devānaminda  buddhe  aveccappasādena samannāgamanaṃ
hoti   itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno
sugato    lokavidū    anuttaro   purisadammasārathi   satthā   devamanussānaṃ
buddho    bhagavāti    .    buddhe   aveccappasādena   samannāgamanahetu
kho   devānaminda   evamidhekacce  sattā  kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ saggaṃ lokaṃ upapajjanti.
     {527.1}   Sādhu   kho   devānaminda   dhamme  aveccappasādena
samannāgamanaṃ   hoti   svākkhāto  bhagavatā  dhammo  sandiṭṭhiko  akāliko
ehipassiko   opanayiko   paccattaṃ   veditabbo   viññūhīti   .   dhamme
aveccappasādena   samannāgamanahetu   kho   devānaminda   evamidhekacce
sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     {527.2}   Sādhu   kho   devānaminda   saṅghe  aveccappasādena
samannāgamanaṃ    hoti   supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno
bhagavato     sāvakasaṅgho     ñāyapaṭipanno     bhagavato     sāvakasaṅgho
sāmīcipaṭipanno    bhagavato    sāvakasaṅgho   yadidaṃ   cattāri   purisayugāni
aṭṭha    purisapuggalā    esa    bhagavato    sāvakasaṅgho    āhuneyyo
pāhuneyyo         dakkhiṇeyyo        añjalikaraṇīyo        anuttaraṃ
Puññakkhettaṃ      lokassāti      .      saṅghe     aveccappasādena
samannāgamanahetu     kho     devānaminda     evamidhekacce     sattā
kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     {527.3}    Sādhu    kho    devānaminda   ariyakantehi   sīlehi
samannāgamanaṃ    hoti    akhaṇḍehi   acchiddehi   asabalehi   akammāsehi
bhujissehi     viññūpasatthehi     aparāmaṭṭhehi    samādhisaṃvattanikehi   .
Ariyakantehi   sīlehi   samannāgamanahetu  kho  devānaminda  evamidhekacce
sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {527.4}  Sādhu  kho  mārisa  moggallāna buddhe aveccappasādena
samannāgamanaṃ  hoti  itipi  so  bhagavā  .pe.  satthā devamanussānaṃ buddho
bhagavāti . Buddhe aveccappasādena samannāgamanahetu kho mārisa moggallāna
evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     {527.5}  Sādhu  kho  mārisa  moggallāna  dhamme aveccapasādena
samannāgamanaṃ   hoti   svākkhāto   bhagavatā   dhammo   .pe.   paccattaṃ
veditabbo   viññūhīti  .  dhamme  aveccappasādena  samannāgamanahetu  kho
mārisa  moggallāna  evamidhekacce  sattā  kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ saggaṃ lokaṃ upapajjanti.
     {527.6}  Sādhu  kho  mārisa  moggallāna saṅghe aveccappasādena
samannāgamanaṃ      hoti      supaṭipanno      bhagavato      sāvakasaṅgho
.pe.      anuttaraṃ     puññakkhettaṃ     lokassāti     .     saṅghe
aveccappasādena     samannāgamanahetu     kho    mārisa    moggallāna
Evamidhekacce   sattā  kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjanti.
     {527.7}   Sādhu   kho  mārisa  moggallāna  ariyakantehi  sīlehi
samannāgamanaṃ     hoti    akhaṇḍehi    .pe.    samādhisaṃvattanikehi   .
Ariyakantehi    sīlehi    samannāgamanahetu    kho   mārisa   moggallāna
evamidhecce   sattā   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ
lokaṃ upapajjantīti.
     [528]  Atha  kho  sakko  devānamindo  chahi  devatāsatehi  saddhiṃ
.pe.   atha   kho   sakko   devānamindo  sattahi  devatāsatehi  saddhiṃ
.pe.    atha    kho    sakko   devānamindo   aṭṭhahi   devatāsatehi
saddhiṃ .pe.
     [529]  Atha  kho  sakko  devānamindo  asītiyā  devatāsahassehi
saddhiṃ    yenāyasmā    mahāmoggallāno    tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ    mahāmoggallānaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ   ṭhitaṃ   kho   sakkaṃ   devānamindaṃ  āyasmā  mahāmoggallāno
etadavoca
     {529.1}   sādhu   kho   devānaminda   buddhe  aveccappasādena
samannāgamanaṃ   hoti   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho    bhagavāti    .    buddhe   aveccappasādena   samannāgamanahetu
kho    devānaminda    evamidhekacce   sattā   kāyassa   bhedā   paraṃ
maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     {529.2}   Sādhu   kho   devānaminda   dhamme  aveccappasādena
samannāgamanaṃ     hoti     svākkhāto     bhagavatā    dhammo    .pe.
Paccattaṃ     veditabbo    viññūhīti    .    dhamme    aveccappasādena
samannāgamanahetu     kho     devānaminda     evamidhekacce     sattā
kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     {529.3}   Sādhu   kho   devānaminda   saṅghe  aveccappasādena
samannāgamanaṃ    hoti    supaṭipanno    bhagavato    sāvakasaṅgho    .pe.
Anuttaraṃ    puññakkhettaṃ    lokassāti    .   saṅghe   aveccappasādena
samannāgamanahetu   kho   devānaminda   evamidhekacce   sattā   kāyassa
bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     {529.4}  Sādhu  kho  devānaminda  ariyakantehi sīlehi samannāgamanaṃ
hoti   akhaṇḍehi   .pe.   samādhisaṃvattanikehi   .   ariyakantehi  sīlehi
samannāgamanahetu   kho   devānaminda   evamidhekacce   sattā   kāyassa
bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {529.5}  Sādhu  kho  mārisa  moggallāna buddhe aveccappasādena
samannāgamanaṃ   hoti   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho   bhagavāti   .   buddhe   aveccappasādena  samannāgamanahetu  kho
mārisa  moggallāna  evamidhekacce  sattā  kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ saggaṃ lokaṃ upapajjanti.
     {529.6}  Sādhu  kho  mārisa  moggallāna dhamme aveccappasādena
samannāgamanaṃ   hoti   svākkhāto   bhagavatā   dhammo   .pe.   paccattaṃ
veditabbo   viññūhīti   .   dhamme   aveccappasādena   samannāgamanahetu
kho   mārisa   moggallāna   evamidhekacce   sattā   kāyassa   bhedā
paraṃ    maraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjanti   .   sādhu   kho
Mārisa    moggallāna   saṅghe   aveccappasādena   samannāgamanaṃ   hoti
supaṭipanno    bhagavato    sāvakasaṅgho    .pe.   anuttaraṃ   puññakkhettaṃ
lokassāti    .    saṅghe    aveccappasādena   samannāgamanahetu   kho
mārisa   moggallāna   evamidhekacce   sattā   kāyassa   bhedā   paraṃ
maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
     {529.7}   Sādhu   kho  mārisa  moggallāna  ariyakantehi  sīlehi
samannāgamanaṃ     hoti    akhaṇḍehi    .pe.    samādhisaṃvattanikehi   .
Ariyakantehi    sīlehi    samannāgamanahetu    kho   mārisa   moggallāna
evamidhekacce   sattā   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ  saggaṃ
lokaṃ upapajjantīti.
     [530]   Atha   kho   sakko  devānamindo  pañcahi  devatāsatehi
saddhiṃ    yenāyasmā    mahāmoggallāno    tenupasaṅkami   upasaṅkamitvā
.pe.  ekamantaṃ  ṭhitaṃ  kho  sakkaṃ  devānamindaṃ āyasmā mahāmoggallāno
etadavoca     sādhu    kho    devānaminda   buddhasaraṇagamanaṃ   hoti  .
Buddhasaraṇagamanahetu     kho     devānaminda     evamidhekacce    sattā
kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjanti  te
aññe   deve   dasahi  ṭhānehi  adhiggaṇhanti  dibbena  āyunā  dibbena
vaṇṇena   dibbena   sukhena   dibbena   yasena   dibbena  ādhipateyyena
dibbehi   rūpehi   dibbehi   saddehi  dibbehi  gandhehi  dibbehi  rasehi
dibbehi phoṭṭhabbehi.
     {530.1}   Sādhu   kho   devānaminda   dhammasaraṇagamanaṃ   hoti .
Dhammasaraṇagamanahetu     kho     devānaminda     evamidhekacce    sattā
Kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjanti  te
aññe   deve   dasahi  ṭhānehi  adhiggaṇhanti  dibbena  āyunā  dibbena
vaṇṇena   dibbena   sukhena   dibbena   yasena   dibbena  ādhipateyyena
dibbehi   rūpehi   dibbehi   saddehi  dibbehi  gandheha  dibbehi  rasehi
dibbehi phoṭṭhabbehi.
     {530.2}   Sādhu   kho   devānaminda   saṅghasaraṇagamanaṃ   hoti .
Saṅghasaraṇagamanahetu     kho     devānaminda     evamidhekacce    sattā
kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjanti  te
aññe   deve   dasahi  ṭhānehi  adhiggaṇhanti  dibbena  āyunā  dibbena
vaṇṇena   dibbena   sukhena   dibbena   yasena   dibbena  ādhipateyyena
dibbehi   rūpehi   dibbehi   saddehi  dibbehi  gandhehi  dibbehi  rasehi
dibbehi phoṭṭhabbehīti.
     {530.3}    Sādhu    kho   mārisa   moggallāna   buddhasaraṇagamanaṃ
hoti     .     buddhasaraṇagamanahetu     kho     mārisa     moggallāna
evamidhekacce   sattā  kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjanti   te   aññe   deve  dasahi  ṭhānehi  adhiggaṇhanti  dibbena
āyunā    .pe.    dibbehi   phoṭṭhabbehi   .   sādhu   kho   mārisa
moggallāna    dhammasaraṇagamanaṃ    hoti    .pe.    sādhu   kho   mārisa
moggallāna    saṅghasaraṇagamanaṃ    hoti    .    saṅghasaraṇagamanahetu    kho
mārisa   moggallāna  evamidhekacce  sattā  kāyassa  bhadā  paraṃ  maraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjanti   te   aññe  deve  dasahi  ṭhānehi
adhiggaṇhanti   dibbena   āyunā   dibbena   vaṇṇena   dibbena   sukhena
Dibbena   yasena   dibbena   ādhipateyyena   dibbehi   rūpehi  dibbehi
saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.
     [531]  Atha  kho  sakko  devānamindo  chahi  devatāsatehi  saddhiṃ
.pe.   atha   kho   sakko   devānamindo  sattahi  devatāsatehi  saddhiṃ
.pe.    atha    kho    sakko   devānamindo   aṭṭhahi   devatāsatehi
saddhiṃ .pe.
     [532]  Atha  kho  sakko  devānamindo  asītiyā  devatāsahassehi
saddhiṃ    yenāyasmā    mahāmoggallāno    tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ    mahāmoggallānaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ   ṭhitaṃ   kho   sakkaṃ   devānamindaṃ  āyasmā  mahāmoggallāno
etadavoca
     {532.1}   sādhu   kho   devānaminda   buddhasaraṇagamanaṃ   hoti .
Buddhasaraṇagamanahetu   kho   devānaminda   evamidhekacce   sattā  kāyassa
bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti te aññe deve dasahi
ṭhānehi   adhiggaṇhanti   dibbena   āyunā   dibbena   .pe.   dibbehi
phoṭṭhabbehi.
     {532.2}   Sādhu   kho  devānaminda  dhammasaraṇagamanaṃ  hoti  .pe.
Sādhu   kho   devānaminda   saṅghasaraṇagamanaṃ   hoti   .  saṅghasaraṇagamanahetu
kho   devānaminda   evamidhekacce  sattā  kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjanti   te   aññe  deve  dasahi  ṭhānehi
adhiggaṇhanti   dibbena   āyunā   dibbena   vaṇṇena   dibbena   sukhena
dibbena   yasena   dibbena   ādhipateyyena   dibbehi   rūpehi  dibbehi
Saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.
     {532.3}   Sādhu   kho  mārisa  moggallāna  buddhasaraṇagamanaṃ  hoti
.pe.   sādhu   kho   mārisa   moggallāna  dhammasaraṇagamanaṃ  hoti  .pe.
Sādhu  kho  mārisa  moggallāna  saṅghasaraṇagamanaṃ  hoti . Saṅghasaraṇagamanahetu
kho   mārisa   moggallāna  evamidhekacce  sattā  kāyassa  bhedā  paraṃ
maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjanti   te   aññe  deve  dasahi
ṭhānehi   adhiggaṇhanti   dibbena   āyunā   dibbena   vaṇṇena  dibbena
sukhena   dibbena   yasena   dibbena   ādhipateyyena   dibbehi   rūpehi
dibbehi    saddehi    dibbehi    gandhehi   dibbehi   rasehi   dibbehi
phoṭṭhabbehīti.
     [533]   Atha   kho   sakko  devānamindo  pañcahi  devatāsatehi
saddhiṃ    yenāyasmā    mahāmoggallāno    tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ    mahāmoggallānaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ   ṭhitaṃ   kho   sakkaṃ   devānamindaṃ  āyasmā  mahāmoggallāno
etadavoca
     {533.1}   sādhu   kho   devānaminda   buddhe  aveccappasādena
samannāgamanaṃ   hoti   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho   bhagavāti   .   buddhe   aveccappasādena  samannāgamanahetu  kho
devānaminda   evamidhekacce  sattā  kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ
saggaṃ  lokaṃ  upapajjanti  te  aññe  deve  dasahi  ṭhānehi  adhiggaṇhanti
dibbena   āyunā   .pe.   dibbehi   phoṭṭhabbehi   .    sādhu   kho
Devānaminda dhamme aveccappasādena samannāgamanaṃ hoti .pe.
     {533.2}   Sādhu   kho   devānaminda   saṅghe  aveccappasādena
samannāgamanaṃ   hoti  .pe.  sādhu  kho  devānaminda  ariyakantehi  sīlehi
samannāgamanaṃ  hoti  akhaṇḍehi  .pe.  samādhisaṃvattanikehi  .  ariyakantehi
sīlehi  samannāgamanahetu  kho  devānaminda  evamidhekacce  sattā kāyassa
bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti te aññe deve dasahi
ṭhānehi adhiggaṇhanti dibbena āyunā .pe. Dibbehi phoṭṭhabbehīti.
     {533.3}  Sādhu  kho  mārisa  moggallāna buddhe aveccappasādena
samannāgamanaṃ  hoti  itipi  so  bhagavā  .pe.  satthā devamanussānaṃ buddho
bhagavāti   .   buddhe   aveccappasādena   samannāgamanahetu  kho  mārisa
moggallāna   evamidhekacce  sattā  kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ
saggaṃ  lokaṃ  upapajjanti  te  aññe  deve  dasahi  ṭhānehi  adhiggaṇhanti
dibbena āyunā .pe. Dibbehi phoṭṭhabbehi.
     {533.4}  Sādhu kho mārisa 1- moggallāna dhamme aveccappasādena
samannāgamanaṃ   hoti   svākkhāto   bhagavatā   dhammo   .pe.   paccattaṃ
veditabbo   viññūhīti   .   dhamme   aveccappasādena   samannāgamanahetu
kho     mārisa     moggallāna    evamidhekacce    sattā    kāyassa
bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjanti   te  aññe
deve    dasahi    ṭhānehi    adhiggaṇhanti   dibbena   āyunā   .pe.
Dibbehi    phoṭṭhabbehi    .     sādhu    kho    mārisa   moggallāna
@Footnote: 1 Ma. mārisāti natthi.
Saṅghe      aveccappasādena     samannāgamanaṃ     hoti     supaṭipanno
bhagavato   sāvakasaṅgho   .pe.   anuttaraṃ   puññakkhettaṃ   lokassāti .
Saṅghe   aveccappasādena   samannāgamanahetu   kho   mārisa  moggallāna
evamidhekacce   sattā  kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjanti    te    aññe    deve    dasahi   ṭhānehi   adhiggaṇhanti
dibbena āyunā .pe. Dibbehi phoṭṭhabbehi.
     {533.5}   Sādhu   kho  mārisa  moggallāna  ariyakantehi  sīlehi
samannāgamanaṃ   hoti  akhaṇḍehi  .pe.  samādhisaṃvattanikehi  .  ariyakantehi
sīlehi  samannāgamanahetu  kho  mārisa  moggallāna  evamidhekacce  sattā
kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ saggaṃ lokaṃ upapajjanti te aññe deve
dasahi    ṭhānehi    adhiggaṇhanti   dibbena   āyunā   .pe.   dibbehi
phoṭṭhabbehīti.
     [534]  Atha  kho  sakko  devānamindo  chahi  devatāsatehi  saddhiṃ
.pe.   atha   kho   sakko   devānamindo  sattahi  devatāsatehi  saddhiṃ
.pe. Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ .pe.
     [535]  Atha  kho  sakko  devānamindo  asītiyā  devatāsahassehi
saddhiṃ    yenāyasmā    mahāmoggallāno    tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ    mahāmoggallānaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ   ṭhitaṃ   kho   sakkaṃ   devānamindaṃ  āyasmā  mahāmoggallāno
Etadavoca
     {535.1} sādhu kho devānaminda buddhe aveccappasādena samannāgamanaṃ
hoti   itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno
sugato    lokavidū    anuttaro   purisadammasārathi   satthā   devamanussānaṃ
buddho    bhagavāti    .    buddhe   aveccappasādena   samannāgamanahetu
kho     devānaminda     evamidhekacce    sattā    kāyassa    bhedā
paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjanti   te   aññe  deve
dasahi    ṭhānehi   adhiggaṇhanti   dibbena   āyunā   dibbena   vaṇṇena
dibbena   sukhena   dibbena   yasena   dibbena   ādhipateyyena  dibbehi
rūpehi   dibbehi   saddehi   dibbehi  gandhehi  dibbehi  rasehi  dibbehi
phoṭṭhabbehi.
     {535.2}   Sādhu   kho   devānaminda   dhamme  aveccappasādena
samannāgamanaṃ   hoti   svākkhāto  bhagavatā  dhammo  sandiṭṭhiko  akāliko
ehipassiko   opanayiko   paccattaṃ   veditabbo   viññūhīti   .   dhamme
aveccappasādena   samannāgamanahetu   kho   devānaminda   evamidhekacce
sattā   kāyassa   bhedā   paraṃ   maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti
te  aññe  deve  dasahi  ṭhānehi  adhiggaṇhanti  dibbena  āyunā .pe.
Dibbehi phoṭṭhabbehi.
     {535.3}   Sādhu   kho   devānaminda   saṅghe  aveccappasādena
samannāgamanaṃ    hoti   supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno
bhagavato     sāvakasaṅgho     ñāyapaṭipanno     bhagavato     sāvakasaṅgho
sāmīcipaṭipanno   bhagavato   sāvakasaṅgho  yadidaṃ  cattāri  purisayugāni  aṭṭha
purisapuggalā   esa   bhagavato   sāvakasaṅgho   āhuneyyo   pāhuneyyo
Dakkhiṇeyyo    añjalikaraṇīyo    anuttaraṃ   puññakkhettaṃ   lokassāti  .
Saṅghe     aveccappasādena     samannāgamanahetu    kho    devānaminda
evamidhekacce   sattā  kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjanti   te   aññe   deve  dasahi  ṭhānehi  adhiggaṇhanti  dibbena
āyunā .pe. Dibbehi phoṭṭhabbehi.
     {535.4}  Sādhu  kho  devānaminda  ariyakantehi sīlehi samannāgamanaṃ
hoti    akhaṇḍehi    acchiddehi    asabalehi    akammāsehi   bhujissehi
viññūpasatthehi    aparāmaṭṭhehi     samādhisaṃvattanikehi    .   ariyakantehi
sīlehi    samannāgamanahetu   kho   devānaminda   evamidhekacce   sattā
kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti  te  aññe
deve    dasahi    ṭhānehi   adhiggaṇhanti   dibbena   āyunā   dibbena
vaṇṇena   dibbena   sukhena   dibbena   yasena   dibbena  ādhipateyyena
dibbehi   rūpehi   dibbehi   saddehi  dibbehi  gandhehi  dibbehi  rasehi
dibbehi phoṭṭhabbehīti.
     {535.5}  Sādhu  kho  mārisa  moggallāna buddhe aveccappasādena
samannāgamanaṃ   hoti   itipi   so  bhagavā  .pe.  satthā  devamanussānaṃ
buddho   bhagavāti   .   buddhe   aveccappasādena  samannāgamanahetu  kho
mārisa  moggallāna  evamidhekacce  sattā  kāyassa  bhedā  paraṃ  maraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjanti   te   aññe  deve  dasahi  ṭhānehi
adhiggaṇhanti dibbena āyunā .pe. Dibbehi phoṭṭhabbehi.
     {535.6}       Sādhu       kho      mārisa      moggallāna
dhamme          aveccappasādena         samannāgamanaṃ         hoti
Svākkhāto     bhagavatā     dhammo    .pe.    paccattaṃ    veditabbo
viññūhīti    .    dhamme    aveccappasādena    samannāgamanahetu    kho
mārisa   moggallāna   evamidhekacce   sattā   kāyassa   bhedā   paraṃ
maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjanti   te   aññe  deve  dasahi
ṭhānehi     adhiggaṇhanti     dibbena     āyunā    .pe.    dibbehi
phoṭṭhabbehi.
     {535.7}  Sādhu  kho  mārisa  moggallāna saṅghe aveccappasādena
samannāgamanaṃ   hoti   supaṭipanno  bhagavato  sāvakasaṅgho  .pe.  anuttaraṃ
puññakkhettaṃ   lokassāti   .  saṅghe  aveccappasādena  samannāgamanahetu
kho   mārisa   moggallāna  evamidhekacce  sattā  kāyassa  bhedā  paraṃ
maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjanti  te  aññe  deve  dasahi ṭhānehi
adhiggaṇhanti dibbena āyunā .pe. Dibbehi phoṭṭhabbehi.
     {535.8}   Sādhu   kho  mārisa  moggallāna  ariyakantehi  sīlehi
samannāgamanaṃ   hoti  akhaṇḍehi  .pe.  samādhisaṃvattanikehi  .  ariyakantehi
sīlehi  samannāgamanahetu  kho  mārisa  moggallāna  evamidhekacce  sattā
kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ saggaṃ lokaṃ upapajjanti te aññe deve
dasahi  ṭhānehi  adhiggaṇhanti  dibbena  āyunā  dibbena  vaṇṇena  dibbena
sukhena  dibbena  yasena  dibbena  ādhipateyyena  dibbehi  rūpehi dibbehi
saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.
     [536]  Atha  kho  candano  devaputto  .pe.  atha  kho  suyāmo
Devaputto   .  atha  kho  santusito  devaputto  .  atha  kho  sunimmito
devaputto   .   atha   kho   vasavatti   devaputto   .   (ime  pañca
peyyālā 1- yathā sakko devānamindo tathā vitthāretabbāti).
                   Moggallānasaṃyuttaṃ samattaṃ.
                        Tassuddānaṃ
         savitakkāvitakkañca             sukhena ca 2- upekkhako
         ākāsañceva viññāṇaṃ        ākiñcaññā nevasaññinā 3-
         animitto ca sakko ca           candanekādasena cāti.
                    --------------
@Footnote: 1 Ma. peyyālī .  2 Yu. casaddo natthi .  3 Ma. ākiñcaṃ nevasaññinā
@Yu. ākiñcanevasaññinā.



             The Pali Tipitaka in Roman Character Volume 18 page 323-346. https://84000.org/tipitaka/read/roman_read.php?B=18&A=6548              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=6548              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=515&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=256              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=515              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3301              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3301              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]