ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

                  Cittagahapatipucchāsaṃyuttaṃ 1-
     [537]  Ekaṃ  samayaṃ  sambahulā  therā  bhikkhū macchikāsaṇḍe viharanti
ambāṭakavane   .  tena  kho  pana  samayena  sambahulānaṃ  therānaṃ  bhikkhūnaṃ
pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ      maṇḍalamāḷe      sannisinnānaṃ
sannipatitānaṃ    ayamantarākathā    udapādi   saññojananti   vā   āvuso
saññojaniyā   dhammāti   vā   ime   dhammā   nānatthā  nānābyañjanā
udāhu  ekatthā  byañjanameva  nānanti  .  tatrekaccehi  therehi bhikkhūhi
evaṃ    byākataṃ    hoti    saññojananti   vā   āvuso   saññojaniyā
dhammāti   vā   ime  dhammā  nānatthā  ceva  nānābyañjanā  cāti .
Ekaccehi   therehi   bhikkhūhi   evaṃ   byākataṃ  hoti  saññojananti  vā
āvuso    saññojaniyā    dhammāti    vā    ime   dhammā   ekatthā
byañjanameva nānanti.
     [538]   Tena   kho   pana   samayena   citto   gahapati  migapathakaṃ
anuppatto  hoti  kenacideva  karaṇīyena  .  assosi  kho  citto  gahapati
sambahulānaṃ    kira   therānaṃ   bhikkhūnaṃ   pacchābhattaṃ   piṇḍapātapaṭikkantānaṃ
maṇḍalamāḷe    sannisinnānaṃ    sannipatitānaṃ    ayamantarākathā    udapādi
saññojananti   vā   āvuso   saññojaniyā   dhammāti  vā  ime  dhammā
nānatthā   nānābyañjanā   udāhu   ekatthā  byañjanameva  nānanti .
Tatrekaccehi    therehi   bhikkhūhi   evaṃ   byākataṃ   saññojananti   vā
@Footnote: 1 Ma. Yu. cittasaṃyuttaṃ.
Āvuso   saññojaniyā   dhammāti   vā   ime   dhammā  nānatthā  ceva
nānābyañjanā   cāti   .   ekaccehi  therehi  bhikkhūhi  evaṃ  byākataṃ
saññojananti   vā   āvuso   saññojaniyā   dhammāti  vā  ime  dhammā
ekatthā byañjanameva nānanti.
     [539]  Atha  kho  citto  gahapati  yena  therā  bhikkhū tenupasaṅkami
upasaṅkamitvā  there  bhikkhū  abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno  kho  citto  gahapati  there  bhikkhū  etadavoca sutametaṃ 1- bhante
sambahulānaṃ    kira   therānaṃ   bhikkhūnaṃ   pacchābhattaṃ   piṇḍapātapaṭikkantānaṃ
maṇḍalamāḷe    sannisinnānaṃ    sannipatitānaṃ    ayamantarākathā    udapādi
saññojananti   vā   āvuso   saññojaniyā   dhammāti  vā  ime  dhammā
nānatthā   nānābyañjanā   udāhu   ekatthā  byañjanameva  nānanti .
Ekaccehi   therehi   bhikkhūhi  evaṃ  byākataṃ  saññojananti  vā  āvuso
saññojaniyā  dhammāti  vā  ime  dhammā  nānatthā  ceva  nānābyañjanā
cāti   .  ekaccehi  therehi  bhikkhūhi  evaṃ  byākataṃ  saññojananti  vā
āvuso  saññojaniyā  dhammāti  vā  ime  dhammā  ekatthā  byañjanameva
nānanti   .   evaṃ  gahapatīti  .  saññojananti  vā  bhante  saññojaniyā
dhammāti   vā   ime   dhammā   nānatthā  ceva  nānābyañjanā  ca .
Tenahi  bhante  upamaṃ  2-  karissāmi  .  upamāyapidhekacce  viññū  purisā
bhāsitassa atthaṃ ājānanti.
     [540]  Seyyathāpi  bhante  kāḷo  ca  balibaddo  3- odāto ca
@Footnote: 1 Ma. sutaṃ metaṃ .  2 Ma. Yu. upamaṃ vo .   3 Yu. balivaddo. evamuparipi.
Balibaddo   ekena   dāmena   vā   yottena  vā  saṃyuttā  assu .
Yo   nu   kho  evaṃ  vadeyya  kāḷo  balibaddo  odātassa  balibaddassa
saññojanaṃ   odāto   balibaddo   kāḷassa   balibaddassa  saññojananti .
Sammā    nu    kho    so   vadamāno   vadeyyāti   .   no   hetaṃ
gahapati   .   na   kho  gahapati  kāḷo  balibaddo  odātassa  balibaddassa
saññojanaṃ   napi   odāto   balibaddo   kāḷassa   balibaddassa  saññojanaṃ
yena   kho   te   ekena   dāmena  vā  yottena  vā  saṃyuttā  taṃ
tattha   saññojananti   .   evameva   kho   bhante   na   cakkhu  rūpānaṃ
saññojanaṃ    na    rūpā    cakkhussa   saññojanaṃ   yañca   tattha   tadubhayaṃ
paṭicca   uppajjati   chandarāgo   taṃ   tattha   saññojanaṃ   .   na  sotaṃ
saddānaṃ   .   na  ghānaṃ  gandhānaṃ  .  na  jivhā  rasānaṃ  .  na  kāyo
phoṭṭhabbānaṃ    saññojanaṃ   na   phoṭṭhabbā   kāyassa   saññojanaṃ   yañca
tattha   tadubhayaṃ   paṭicca   uppajjati   chandarāgo  taṃ  tattha  saññojanaṃ .
Na    mano    dhammānaṃ    saññojanaṃ    na   dhammā   manassa   saññojanaṃ
yañca    tattha    tadubhayaṃ    paṭicca   uppajjati   chandarāgo   taṃ   tattha
saññojananti   .   lābhā   te   gahapati   suladdhaṃ   te   gahapati  yassa
te gambhīre buddhavacane paññācakkhu kamatīti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 347-349. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7044              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7044              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=537&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=257              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=537              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3325              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3325              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]