ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [589] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha   kho   tālaputto   4-   naṭagāmaṇī   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   tālaputto   naṭagāmaṇī   bhagavantaṃ  etadavoca  sutaṃ  metaṃ
bhante   pubbakānaṃ   ācariyapācariyānaṃ   naṭānaṃ   bhāsamānānaṃ   yo  so
naṭo   raṅgamajjhe   samajjamajjhe   saccālikena   janaṃ   hāseti   rameti
@Footnote: 1 Yu. itisaddo natthi .  2 Ma. evamevaṃ. 3 Ma. Yu. ayaṃ pāṭho natthi.
@4 Sī. Yu. talapuṭo. Ma. tālapuṭo. evamuparipi.

--------------------------------------------------------------------------------------------- page378.

So kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatīti . idha bhagavā kimāhāti . alaṃ gāmaṇi tiṭṭhatetaṃ mā maṃ etaṃ pucchīti. [590] Dutiyampi kho tālaputto naṭagāmaṇī bhagavantaṃ etadavoca sutammetaṃ bhante pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatīti . idha bhagavā kimāhāti . alaṃ gāmaṇi tiṭṭhatetaṃ mā maṃ etaṃ pucchīti . tatiyampi kho tālaputto naṭagāmaṇī bhagavantaṃ etadavoca sutammetaṃ bhante pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatīti. Idha bhagavā kimāhāti. [591] Addhā kho tyāhaṃ gāmaṇi nālatthaṃ 1- alaṃ gāmaṇi tiṭṭhatetaṃ mā maṃ etaṃ pucchīti . apica tyāhaṃ byākarissāmi. Pubbe kho gāmaṇi sattā avītarāgā rāgabandhanabandhā 2- tesaṃ naṭo raṅgamajjhe samajjamajjhe ye dhammā rajaniyā te upasaṃharati bhiyyo sarāgāya 3-. Pubbe kho gāmaṇi sattā avītadosā dosabandhanabandhā tesaṃ naṭo raṅgamajjhe samajjamajjhe ye dhammā dosaniyā @Footnote: 1 Ma. na labhāmi. 2 Ma. Yu. ... baddhā. evamuparipi. 3 Ma. bhiyyoso @mattāya. Yu. bhiyyoso mattāya sarāgāya. evamuparipi.

--------------------------------------------------------------------------------------------- page379.

Te upasaṃharati bhiyyo sadosāya . pubbe kho gāmaṇi sattā avītamohā mohabandhanabandhā tesaṃ naṭo raṅgamajjhe samajjamajjhe ye dhammā mohaniyā te upasaṃharati bhiyyo samohāya . so attanā matto pamatto pamāde ṭhatvā 1- kāyassa bhedā paraṃ maraṇā pahāso nāma nirayo tattha upapajjati . sace kho panassa evaṃ diṭṭhi hoti yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatīti . sāssa ca 2- hoti micchādiṭṭhi micchādiṭṭhikassa kho panāhaṃ gāmaṇi purisapuggalassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vāti. [592] Evaṃ vutte tālaputto naṭagāmaṇī parodi assūni pavattesi . etaṃ kho tyāhaṃ gāmaṇi nālatthaṃ alaṃ gāmaṇi tiṭṭhatetaṃ mā maṃ etaṃ pucchīti . nāhaṃ bhante etaṃ rodāmi yaṃ maṃ bhagavā evamāha . api cāhaṃ bhante pubbakehi ācariyapācariyehi naṭehi dīgharattaṃ nikato vañcito paluddho yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatīti . abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa @Footnote: 1 Ma. Yu. pare madetvā pamādetvā. 2 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page380.

Vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- . evameva 2- bhagavatā anekapariyāyena dhammo pakāsito . esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . alattha kho tālaputto naṭagāmaṇī bhagavato santike pabbajjaṃ alattha upasampadaṃ . acirūpasampanno ca panāyasmā tālaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto .pe. Aññataro ca panāyasmā tālaputto arahataṃ ahosīti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 377-380. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7665&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7665&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=589&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=268              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=589              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3588              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3588              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]