ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [603]  Ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati pāvārikambavane.
Atha    kho    asibandhakaputto    gāmaṇī    yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    asibandhakaputto   gāmaṇī   bhagavantaṃ   etadavoca   nanu
bhante    bhagavā   sabbapāṇabhūtahitānukampī   viharatīti   .   evaṃ   gāmaṇi
tathāgato   sabbapāṇabhūtahitānukampī   viharatīti   .   atha   kiñcarahi  bhante
bhagavā   ekaccānaṃ   sakkaccaṃ   dhammaṃ   deseti   ekaccānaṃ  no  tathā
sakkaccaṃ    dhammaṃ    desetīti    .    tenahi    gāmaṇi    taññevettha
paṭipucchissāmi   .  yathā  te  khameyya  tathā  naṃ  byākareyyāsi  .  taṃ
kiṃ    maññasi    gāmaṇi    idha   kassakassa   gahapatino   tīṇi   khettāni
ekaṃ   khettaṃ   aggaṃ   ekaṃ  khettaṃ  majjhimaṃ  ekaṃ  khettaṃ  hīnaṃ  jaṅgalaṃ

--------------------------------------------------------------------------------------------- page388.

Osaraṃ 1- pāpabhūmi. {603.1} Taṃ kiṃ maññasi gāmaṇi asu kassako gahapati vījāni patiṭṭhapetukāmo kattha paṭhamaṃ patiṭṭhapeyya yaṃ vā aduṃ khettaṃ aggaṃ yaṃ vā aduṃ khettaṃ majjhimaṃ yaṃ vā aduṃ khettaṃ hīnaṃ jaṅgalaṃ osaraṃ pāpabhūminti . asu bhante kassako gahapati bījāni patiṭṭhapetukāmo yaṃ aduṃ khettaṃ aggaṃ tattha patiṭṭhapeyya tattha patiṭṭhapetvā yaṃ aduṃ khettaṃ majjhimaṃ tattha patiṭṭhapeyya tattha patiṭṭhapetvā yaṃ aduṃ khettaṃ hīnaṃ jaṅgalaṃ osaraṃ pāpabhūmi tattha patiṭṭhapeyyapi nopi patiṭṭhapeyya . taṃ kissa hetu . antamaso gobhattaṃpi bhavissatīti. [604] Seyyathāpi gāmaṇi yaṃ aduṃ khettaṃ aggaṃ evameva mayhaṃ bhikkhu bhikkhuniyo tesāhaṃ dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi . taṃ kissa hetu . ete hi gāmaṇi maṃdīpā maṃleṇā maṃtāṇā maṃsaraṇā viharanti . seyyathāpi gāmaṇi yaṃ aduṃ khettaṃ majjhimaṃ evameva mayhaṃ upāsakā upāsikāyo 2- tesāhaṃ 3- dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi . taṃ kissa hetu . ete hi gāmaṇi maṃdīpā maṃleṇā maṃtāṇā maṃsaraṇā viharanti . seyyathāpi gāmaṇi yaṃ aduṃ khettaṃ hīnaṃ jaṅgalaṃ osaraṃ pāpabhūmi evameva mayhaṃ aññatitthiyā @Footnote: 1 Ma. Yu. ūsaraṃ . 2 Ma. upāsakaupāsikāyo . 3 Ma. Yu. tesaṃ pāhaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page389.

Samaṇabrāhmaṇaparibbājakā nesaṃ cāhaṃ dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. [605] Taṃ kissa hetu . appevanāma ekapadampi ājāneyyuṃ taṃ nesaṃ assa dīgharattaṃ hitāya sukhāya 1- . seyyathāpi gāmaṇi purisassa tayo udakamaṇikā eko udakamaṇiko acchiddo ahāriaparihārī 2- eko udakamaṇiko acchiddo hāriparihārī 3- eko udakamaṇiko chiddo hāriparihārī . taṃ kiṃ maññasi gāmaṇi asu puriso udakaṃ nikkhipitukāmo tattha paṭhamaṃ nikkhipeyya yo vā so udakamaṇiko acchiddo ahāriaparihārī yo vā so udakamaṇiko acchiddo hāriparihārī yo vā so udakamaṇiko chiddo hāriparihārī . asu bhante puriso udakaṃ nikkhipitukāmo yo so udakamaṇiko acchiddo ahāriaparihārī tattha nikkhipeyya tattha nikkhipitvā yo so udakamaṇiko acchiddo hāriparihārī tattha nikkhipeyya tattha nikkhipitvā yo so udakamaṇiko chiddo hāriparihārī tattha nikkhipeyyapi nopi nikkhipeyya . taṃ kissa hetu. Antamaso bhaṇḍadhovanaṃpi bhavissatīti. [606] Seyyathāpi gāmaṇi yo so udakamaṇiko acchiddo ahāriaparihārī evameva mayhaṃ bhikkhu bhikkhuniyo tesāhaṃ dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ @Footnote: 1 Ma. Yu. sukhāyāti. 2 Ma. Yu. ahārī aparihārī. evamuparipi. 3 Ma. Yu. hārī @parihārī. evamuparipi . 4 Ma. Yu. kattha. evamuparipi.

--------------------------------------------------------------------------------------------- page390.

Sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi . taṃ kissa hetu . ete hi gāmaṇi maṃdīpā maṃleṇā maṃtāṇā maṃsaraṇā viharanti . seyyathāpi gāmaṇi yo so udakamaṇiko acchiddo hāriparihārī evameva mayhaṃ upāsakā upāsikāyo tesaṃ ahaṃ dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi . taṃ kissa hetu . ete hi gāmaṇi maṃdīpā maṃleṇā maṃtāṇā maṃsaraṇā viharanti . seyyathāpi gāmaṇi yo so udakamaṇiko chiddo hāriparihārī evameva mayhaṃ aññatitthiyā samaṇabrāhmaṇaparibbājakā tesaṃ ahaṃ dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi . Taṃ kissa hetu . appevanāma ekapadampi ājāneyyuṃ taṃ nesaṃ assa dīgharattaṃ hitāya sukhāyāti. [607] Evaṃ vutte asibandhakaputto gāmaṇī bhagavantaṃ etadavoca abhikkantaṃ bhante .pe. upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 387-390. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7869&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7869&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=603&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=273              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=603              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3630              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3630              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]