ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [608]  Ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati pāvārikambavane.
Atha    kho    asibandhakaputto    gāmaṇī   nigaṇṭhasāvako   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     .pe.    ekamantaṃ    nisinnaṃ    kho
asibandhakaputtaṃ   gāmaṇiṃ  bhagavā  etadavoca  kathaṃ  nu  kho  gāmaṇi  nigaṇṭho

--------------------------------------------------------------------------------------------- page391.

Nāṭaputto sāvakānaṃ dhammaṃ desetīti . evaṃ kho bhante nigaṇṭho nāṭaputto sāvakānaṃ dhammaṃ deseti yokoci pāṇaṃ atimāpeti 1- sabbo so āpāyiko nerayiko yokoci adinnaṃ ādiyati sabbo so āpāyiko nerayiko yokoci kāmesu micchācarati sabbo so āpāyiko nerayiko yokoci musā bhaṇati sabbo so āpāyiko nerayiko yaṃ bahulaṃ yaṃ bahulaṃ viharati tena tena niyyatīti . evaṃ kho bhante nigaṇṭho nāṭaputto sāvakānaṃ dhammaṃ desetīti. [609] Yaṃ bahulaṃ yaṃ bahulaṃ ca gāmaṇi viharati tena tena niyyatīti . evaṃ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nāṭaputtassa vacanaṃ . taṃ kiṃ maññasi gāmaṇi yo so puriso pāṇātipātī rattiyā vā divasassa vā samayāsamayaṃ upādāya katamo bahutaro samayo yaṃ 2- so pāṇaṃ atimāpeti yaṃ vā so pāṇaṃ nātimāpetīti . yo so bhante puriso pāṇātipātī rattiyā vā divasassa vā samayāsamayaṃ upādāya appataro so samayo yaṃ so pāṇaṃ atimāpeti . atha kho sveva bahutaro samayo yaṃ so pāṇaṃ nātimāpetīti . yaṃ bahulaṃ yaṃ bahulaṃ ca gāmaṇi viharati tena tena niyyatīti . evaṃ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nāṭaputtassa vacanaṃ. [610] Taṃ kiṃ maññasi gāmaṇi yo so puriso adinnādāyī @Footnote: 1 Ma. atipāteti. evamuparipi . 2 Ma. Yu. yaṃ vā. evamuparipi.

--------------------------------------------------------------------------------------------- page392.

Rattiyā vā divasassa vā samayāsamayaṃ upādāya katamo bahutaro samayo yaṃ so adinnaṃ ādiyati yaṃ vā so adinnaṃ nādiyatīti . Yo so bhante puriso adinnādāyī rattiyā vā divasassa vā samayāsamayaṃ upādāya appataro so samayo yaṃ so adinnaṃ ādiyati . atha kho sveva bahutaro samayo yaṃ so adinnaṃ nādiyatīti . yaṃ bahulaṃ yaṃ bahulaṃ ca gāmaṇi viharati tena tena niyyatīti . evaṃ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nāṭaputtassa vacanaṃ. [611] Taṃ kiṃ maññasi gāmaṇi yo so puriso kāmesu micchācārī rattiyā vā divasassa vā samayāsamayaṃ upadāya katamo bahutaro samayo yaṃ so kāmesu micchācarati yaṃ vā so kāmesu micchā na caratīti . yo so bhante puriso kāmesu micchācārī rattiyā vā divasassa vā samayāsamayaṃ upādāya appataro so samayo yaṃ so kāmesu micchācarati . atha kho sveva bahutaro samayo yaṃ so kāmesu micchā na caratīti . yaṃ bahulaṃ yaṃ bahulaṃ ca gāmaṇi viharati tena tena niyyatīti . evaṃ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nāṭaputtassa vacanaṃ. [612] Taṃ kiṃ maññasi gāmaṇi yo so puriso musāvādī rattiyā vā divasassa vā samayāsamayaṃ upādāya katamo bahutaro samayo yaṃ so musā bhaṇati yaṃ vā so musā na bhaṇatīti . yo so

--------------------------------------------------------------------------------------------- page393.

Bhante puriso musāvādī rattiyā vā divasassa vā samayāsamayaṃ upādāya appataro so samayo yaṃ so musā bhaṇati . atha kho sveva bahutaro samayo yaṃ so musā na bhaṇatīti . yaṃ bahulaṃ yaṃ bahulaṃ ca gāmaṇi viharati tena tena niyyatīti . evaṃ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nāṭaputtassa vacanaṃ. [613] Idha gāmaṇi ekacco satthā evaṃvādī hoti evaṃdiṭṭhi yo koci pāṇamatimāpeti sabbo so āpāyiko nerayiko yo koci adinnaṃ ādiyati sabbo so āpāyiko nerayiko yo koci kāmesu micchācarati sabbo so āpāyiko nerayiko yo koci musā bhaṇati sabbo so āpāyiko nerayikoti. [614] Tasmiṃ kho pana gāmaṇi satthari sāvako abhippasanno hoti tassa evaṃ hoti mayhaṃ kho satthā evaṃvādī evaṃdiṭṭhi yo koci pāṇamatimāpeti sabbo so āpāyiko nerayikoti . Atthi kho pana mayā pāṇo atimāpito 1- ahaṃpamhi āpāyiko nerayikoti diṭṭhiṃ paṭilabhati taṃ gāmaṇi vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ 2- nikkhitto evaṃ niraye . mayhaṃ kho satthā evaṃvādī evaṃdiṭṭhi yo koci adinnaṃ ādiyati sabbo so āpāyiko nerayikoti . atthi kho pana mayā adinnaṃ ādinnaṃ ahaṃpamhi āpāyiko nerayikoti diṭṭhiṃ paṭilabhati taṃ gāmaṇi vācaṃ appahāya taṃ cittaṃ appahāya taṃ @Footnote: 1 Ma. atipāpito. 2 Yu. yathāhataṃ.

--------------------------------------------------------------------------------------------- page394.

Diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye . mayhaṃ kho satthā evaṃvādī evaṃdiṭṭhi yo koci kāmesu micchācarati sabbo so āpāyiko nerayikoti . atthi kho pana mayā kāmesu micchācārā ciṇṇā ahaṃpamhi 1- āpāyiko nerayikoti diṭṭhiṃ paṭilabhati taṃ gāmaṇi vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye . mayhaṃ kho satthā evaṃvādī evaṃdiṭṭhi yo koci musā bhaṇati sabbo so āpāyiko nerayikoti . atthi kho pana mayā musā bhaṇitaṃ ahaṃpamhi āpāyiko nerayikoti diṭṭhiṃ paṭilabhati taṃ gāmaṇi vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye. [615] Idha pana gāmaṇi tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā . so anekapariyāyena pāṇātipātaṃ garahati vigarahati pāṇātipātā viramathāti cāha 2- adinnādānaṃ garahati vigarahati adinnādānā viramathāti cāha kāmesu micchācāraṃ garahati vigarahati kāmesu micchācārā viramathāti cāha musāvādaṃ garahati vigarahati musāvādā viramathāti cāha . Tasmiṃ kho pana gāmaṇi satthari sāvako abhippasanno hoti . So iti paṭisañcikkhati bhagavā kho anekapariyāyena pāṇātipātaṃ @Footnote: 1 Ma. micchā ciṇṇaṃ ahampamhi. Yu. micchā ciṇṇamāhampamhi . 2 Yu. āha.

--------------------------------------------------------------------------------------------- page395.

Garahati vigarahati pāṇātipātā viramathāti cāha . atthi kho pana mayā pāṇo atimāpito yāvatako vā tāvatako vā yo kho pana mayā pāṇo atimāpito yāvatako vā tāvatako vā taṃ na suṭṭhu taṃ na sādhu ahañceva kho pana tappaccayā vippaṭisārī assaṃ na me taṃ pāpakammaṃ akataṃ bhavissatīti . so iti paṭisaṅkhāya tañceva pāṇātipātaṃ pajahati āyatiñca pāṇātipātā paṭivirato hoti evametassa pāpassa kammassa pahānaṃ hoti evametassa pāpassa kammassa samatikkamo hoti. [616] Bhagavā kho anekapariyāyena adinnādānaṃ garahati vigarahati adinnādānā viramathāti cāha . atthi kho pana mayā adinnaṃ ādinnaṃ yāvatakaṃ vā tāvatakaṃ vā yaṃ kho pana mayā adinnaṃ ādinnaṃ yāvatakaṃ vā tāvatakaṃ vā taṃ na suṭṭhu taṃ na sādhu ahañceva kho pana tappaccayā vippaṭisārī assaṃ na me taṃ pāpakammaṃ akataṃ bhavissatīti . so iti paṭisaṅkhāya tañceva adinnādānaṃ pajahati āyatiñca adinnādānā paṭivirato hoti evametassa pāpassa kammassa pahānaṃ hoti evametassa pāpassa kammassa samatikkamo hoti. [617] Bhagavā kho anekapariyāyena kāmesu micchācāraṃ garahati vigarahati kāmesu micchācārā viramathāti cāha . atthi kho pana mayā kāmesu micchā ciṇṇaṃ yāvatakaṃ vā tāvatakaṃ vā yaṃ kho

--------------------------------------------------------------------------------------------- page396.

Pana mayā kāmesu micchā ciṇṇaṃ yāvatakaṃ vā tāvatakaṃ vā taṃ na suṭṭhu taṃ na sādhu ahañceva kho pana tappaccayā vippaṭisārī assaṃ na me taṃ pāpakammaṃ akataṃ bhavissatīti . so iti paṭisaṅkhāya tañceva kāmesu micchācāraṃ pajahati āyatiñca kāmesu micchācārā paṭivirato hoti . evametassa pāpassa kammassa pahānaṃ hoti evametassa pāpassa kammassa samatikkamo hoti. [618] Bhagavā kho pana anekapariyāyena musāvādaṃ garahati vigarahati musāvādā viramathāti cāha . atthi kho pana mayā musā bhaṇitaṃ yāvatakaṃ vā tāvatakaṃ vā yaṃ kho pana mayā musā bhaṇitaṃ yāvatakaṃ vā tāvatakaṃ vā taṃ na suṭṭhu taṃ na sādhu ahañceva kho pana tappaccayā vippaṭisārī assaṃ na me taṃ pāpakammaṃ akataṃ bhavissatīti . So iti paṭisaṅkhāya tañceva musāvādaṃ pajahati āyatiñca musāvādā paṭivirato hoti . evametassa pāpassa kammassa pahānaṃ hoti evametassa pāpassa kammassa samatikkamo hoti. [619] So pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti adinnādānaṃ pahāya adinnādānā paṭivirato hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti musāvādaṃ pahāya musāvādā paṭivirato hoti pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti abhijjhaṃ

--------------------------------------------------------------------------------------------- page397.

Pahāya anabhijjhālu hoti byāpādapadosaṃ pahāya abyāpannacitto hoti micchādiṭṭhiṃ pahāya sammādiṭṭhiko hoti. {619.1} Sakho so gāmaṇi ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ . tathā tatiyaṃ . Tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya . evameva kho gāmaṇi evaṃ bhāvitāya mettāya cetovimuttiyā evaṃ bahulīkatāya yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati. {619.2} Sakho so gāmaṇi ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato karuṇāsahagatena cetasā . muditāsahagatena cetasā . upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ . tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya . evameva kho gāmaṇi evaṃ bhāvitāya upekkhāya cetovimuttiyā evaṃ bahulīkatāya yaṃ pamāṇakataṃ

--------------------------------------------------------------------------------------------- page398.

Kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhatīti . evaṃ vutte asibandhakaputto gāmaṇī nigaṇṭhasāvako bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante .pe. upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 390-398. https://84000.org/tipitaka/read/roman_read.php?B=18&A=7941&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=7941&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=608&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=274              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=608              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3646              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3646              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]