ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [620]   Ekaṃ  samayaṃ  bhagavā  kosalesu  cārikaṃ  caramāno  mahatā
bhikkhusaṅghena   saddhiṃ   yena   nāḷandā   tadavasari  .  tatra  sudaṃ  bhagavā
nāḷandāyaṃ   viharati   pāvārikambavane   .   tena   kho   pana  samayena
nāḷandā   dubbhikkhā   hoti   dvīhitikā   setaṭṭhikā   salākāvuttā .
Tena   kho   pana   samayena   nigaṇṭho   nāṭaputto  nāḷandāyaṃ  paṭivasati
mahatiyā    nigaṇṭhaparisāya    saddhiṃ    .    atha    kho   asibandhakaputto
gāmaṇī    nigaṇṭhasāvako    yena    nigaṇṭho    nāṭaputto   tenupasaṅkami
upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā ekamattaṃ nisīdi.
     {620.1}    Ekamantaṃ    nisinnaṃ    kho   asibandhakaputtaṃ   gāmaṇiṃ
nigaṇṭho   nāṭaputto   etadavoca  ehi  tvaṃ  gāmaṇi  samaṇassa  gotamassa
vādaṃ   āropehi   evaṃ   te   kalyāṇo   kittisaddo  abbhuggacchissati
asibandhakaputtena     gāmaṇinā    samaṇassa    gotamassa    evaṃmahiddhikassa
evaṃmahānubhāvassa   vādo  āropitoti  .  kathaṃ  panāhaṃ  bhante  samaṇassa
gotamassa   evaṃmahiddhikassa  evaṃmahānubhāvassa  vādaṃ  āropemīti  1- .
Ehi   tvaṃ   gāmaṇi   yena  samaṇo  gotamo  tenupasaṅkama  upasaṅkamitvā
samaṇaṃ   gotamaṃ   evaṃ   vadehi   nanu   bhante   bhagavā  anekapariyāyena
@Footnote: 1 Ma. Yu. āropessāmīti.
Kulānaṃ   anudayaṃ   vaṇṇeti   anurakkhaṃ   vaṇṇeti   anukampaṃ   vaṇṇetīti .
Sace  te  1-  gāmaṇi  samaṇo  gotamo  evaṃ  puṭṭho  evaṃ  byākaroti
evaṃ   gāmaṇi   tathāgato   anekapariyāyena   kulānaṃ   anudayaṃ   vaṇṇeti
anurakkhaṃ    vaṇṇeti    anukampaṃ    vaṇṇetīti   .   tamenaṃ   tvaṃ   evaṃ
vadeyyāsi    atha    kiñcarahi    bhante   bhagavā   nāḷande   dubbhikkhe
dvīhitike    setaṭṭhike    salākāvutte    mahatā   bhikkhusaṅghena   saddhiṃ
cārikañcarati   ucchedāya   bhagavā   kulānaṃ   paṭipanno   anayāya  bhagavā
kulānaṃ   paṭipanno   upaghātāya   bhagavā   kulānaṃ   paṭipannoti   .  imaṃ
kho    te    gāmaṇi   samaṇo   gotamo   ubhatokoṭikaṃ   pañhaṃ   puṭṭho
neva sakkhati uggilituṃ neva sakkhati ogilitunti.
     [621]   Evaṃ   bhanteti   kho  asibandhakaputto  gāmaṇī  nigaṇṭhassa
nāṭaputtassa      paṭissutvā     uṭṭhāyāsanā     nigaṇṭhaṃ     nāṭaputtaṃ
abhivādetvā     padakkhiṇaṃ     katvā    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho   asibandhakaputto   gāmaṇī   bhagavantaṃ   etadavoca    nanu
bhante   bhagavā   anekapariyāyena   kulānaṃ   anudayaṃ   vaṇṇeti   anurakkhaṃ
vaṇṇeti  anukampaṃ  vaṇṇetīti  .  evaṃ  gāmaṇi  tathāgato  anekapariyāyena
kulānaṃ   anudayaṃ   vaṇṇeti   anurakkhaṃ   vaṇṇeti   anukampaṃ   vaṇṇetīti .
Atha    kiñcarahi    bhante    bhagavā    nāḷande   dubbhikkhe   dvīhitike
setaṭṭhike      salākāvutte      mahatā      bhikkhusaṅghena     saddhiṃ
@Footnote: 1 Ma. Yu. kho.
Cārikaṃ   carati   ucchedāya   bhagavā   kulānaṃ  paṭipanno  anayāya  bhagavā
kulānaṃ paṭipanno upaghātāya bhagavā kulānaṃ paṭipannoti.
     [622]   Ito  so  gāmaṇi  ekanavuto  kappo  yamahaṃ  anussarāmi
nābhijānāmi    kiñci    kulaṃ   pakkabhikkhādānena   upahatapubbaṃ   .   atha
kho    yāni    tāni    kulāni    addhāni    mahaddhanāni   mahābhogāni
pahūtajātarūparajatāni          pahūtavittūpakaraṇāni          pahūtadhanadhaññāni
sabbāni  tāni  dānasambhūtāni ceva saccasambhūtāni ca saññamasambhūtāni ca 1-.
Aṭṭha  gāmaṇi  hetū  aṭṭha  paccayā  kulānaṃ  upaghātāya rājato vā kulāni
upaghātaṃ   gacchanti   corato   vā   kulāni   upaghātaṃ  gacchanti  aggito
vā   kulāni   upaghātaṃ  gacchanti  udakato  vā  kulāni  upaghātaṃ  gacchanti
nihitaṃ   vā   ṭhānā   2-   vigacchati   3-   duppayuttā  vā  kammantā
vipajjanti   4-   kule   vā   kulaṅgāroti  upapajjati  yo  te  bhoge
vikirati vidhamati viddhaṃseti aniccatāyeva aṭṭhamīti.
     {622.1}  Ime  kho  gāmaṇi  aṭṭha  hetū  aṭṭha  paccayā  kulānaṃ
upaghātāya   .   imesu   kho  gāmaṇi  aṭṭhasu  hetūsu  aṭṭhasu  paccayesu
saṃvijjamānesu   yo   maṃ   evaṃ   vadeyya   ucchedāya   bhagavā  kulānaṃ
paṭipanno    anayāya   bhagavā   kulānaṃ   paṭipanno   upaghātāya   bhagavā
kulānaṃ   paṭipannoti  .  taṃ  gāmaṇi  vācaṃ  appahāya  taṃ  cittaṃ  appahāya
taṃ   diṭṭhiṃ   appaṭinissajjitvā   yathābhataṃ   nikkhitto   evaṃ  nirayeti .
@Footnote: 1 Ma. sāmaññasaṃbhūtāni ca .  2 Sī. Yu. ayaṃ pāṭho natthi .  3 Sī. Yu. nādhigacchanti.
@4 Yu. kammantaṃ jahanti.
Evaṃ   vutte   asibandhakaputto   gāmaṇī   bhagavantaṃ  etadavoca  abhikkantaṃ
bhante    abhikkantaṃ   bhante   .pe.   upāsakaṃ   maṃ   bhagavā   dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 398-401. https://84000.org/tipitaka/read/roman_read.php?B=18&A=8093              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=8093              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=620&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=275              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=620              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3672              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3672              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]