ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [627]   Ekaṃ   samayaṃ   bhagavā   mallesu   viharati   uruvelakappaṃ
nāma  mallānaṃ  nigamo  .  atha  kho  gandhabhako  gāmaṇī  1-  yena bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .    ekamantaṃ   nisinno   kho   gandhabhako   gāmaṇī   bhagavantaṃ
etadavoca   sādhu   me  bhante  bhagavā  dukkhassa  samudayañca  atthaṅgamañca
desetūti   .   ahañce   te   gāmaṇi   atītamaddhānaṃ  ārabbha  dukkhassa
samudayañca   atthaṅgamañca   deseyyaṃ   evaṃ   ahosi   atītamaddhānanti .
Tatra   te   siyā   kaṅkhā   siyā   vimati   .   ahañce  te  gāmaṇi
anāgatamaddhānaṃ      ārabbha     dukkhassa     samudayañca     atthaṅgamañca
deseyyaṃ   evaṃ   bhavissati   anāgatamaddhānanti   .  tatrāpi  te  siyā
kaṅkhā  siyā  vimati  .  api  cāhaṃ  gāmaṇi  idheva  nisinno ettheva te
nisinnassa     dukkhassa    samudayañca    atthaṅgamañca    desessāmi    taṃ
@Footnote: 1 Ma. bhadrako gāmaṇi. Yu. bhadragako gāmaṇi.
Suṇohi   sādhukaṃ   manasikarohi   bhāsissāmīti   .   evaṃ   bhanteti   kho
gandhabhako    gāmaṇī    bhagavato    paccassosi   .   bhagavā   etadavoca
taṃ   kiṃ   maññasi  gāmaṇi  atthi  te  uruvelakappe  manussā  yesaṃ  te
vadhena   vā   bandhena   vā  jāniyā  vā  garahāya  vā  uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti      .     atthi     me     bhante
uruvelakappe  manussā  yesaṃ  me  vadhena  vā  bandhena  vā jāniyā vā
garahāya    vā    uppajjeyyuṃ    sokaparidevadukkhadomanassupāyāsāti  .
Atthi   pana  te  gāmaṇi  uruvelakappe  manussā  yesaṃ  te  vadhena  vā
bandhena  vā  jāniyā  vā  garahāya  vā  nuppajjeyyuṃ  sokaparidevadukkha-
domanassupāyāsāti   .   atthi   me   bhante   uruvelakappe  manussā
yesaṃ  me  vadhena  vā  bandhena  vā jāniyā vā garahāya vā nuppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti   .   ko   nu   kho   gāmaṇi   hetu
ko    paccayo   yena   te   ekaccānaṃ   uruvelakappiyānaṃ   manussānaṃ
vadhena   vā   bandhena   vā   jāniyā  vā  garahāya  vā  uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā   .   ko   vā   pana   gāmaṇi   hetu
ko   paccayo  yena  te  ekaccānaṃ  uruvelakappiyānaṃ  manussānaṃ  vadhena
vā  bandhena  vā  jāniyā  vā  garahāya  vā  nuppajjeyyuṃ sokaparideva-
dukkhadomanassupāyāsāti    .    yesaṃ   me   bhante   uruvelakappiyānaṃ
manussānaṃ   vadhena   vā   bandhena   vā   jāniyā   vā  garahāya  vā
uppajjeyyuṃ    sokaparidevadukkhadomanassupāyāsā    atthi    me    tesu
Chandarāgo   .   yesampana   me   bhante   uruvelakappiyānaṃ   manussānaṃ
vadhena   vā   bandhena   vā   jāniyā  vā  garahāya  vā  nuppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā   natthi   me   tesu   chandarāgoti  .
Iminā   tvaṃ   gāmaṇi   dhammena   diṭṭhena  viditena  akālikena  pattena
pariyogāḷhena   atītānāgate   nayaṃ   nehi  yaṃ  kho  kiñci  atītamaddhānaṃ
dukkhaṃ     uppajjamānaṃ    uppajji    sabbantaṃ    chandamūlakaṃ    chandanidānaṃ
chando   hi   mūlaṃ   dukkhassa   .  yampi  hi  kiñci  anāgatamaddhānaṃ  dukkhaṃ
uppajjamānaṃ      uppajjissati     sabbantaṃ     chandamūlakaṃ     chandanidānaṃ
chando   hi   mūlaṃ   dukkhassāti   .   acchariyaṃ   bhante   abbhutaṃ  bhante
yāva    subhāsitañcidaṃ    tena   bhagavatā   yaṅkiñci   atītamaddhānaṃ   dukkhaṃ
uppajjamānaṃ    uppajji    sabbantaṃ    chandamūlakaṃ    chandanidānaṃ    chando
hi   mūlaṃ   dukkhassāti   .   yaṅkiñci  anāgatamaddhānaṃ  dukkhaṃ  uppajjamānaṃ
uppajjissati    sabbantaṃ    chandamūlakaṃ    chandanidānaṃ    chando   hi   mūlaṃ
dukkhassāti   .   atthi   me   bhante   ciravāsī   nāma   kumāro  bahi
āvasathe   paṭivasati   so   khvāhaṃ   bhante   kālasseva  vuṭṭhāya  purisaṃ
uyyojemi   gaccha   bhaṇe   ciravāsiṃ   kumāraṃ   jānāhīti  .  yāvakīvañca
bhante   so   puriso   nāgacchati   tassa   me  hoteva  aññathattaṃ  mā
hevaṃ 1- ciravāsissa kumārassa kiñci ābādhayethāti 2-.
     [628]   Taṃ   kiṃ   maññasi   gāmaṇi  ciravāsissa  [3]-  kumārassa
vadhena    vā    bandhena    vā    jāniyā    vā    garahāya    vā
uppajjeyyuṃ           sokaparidevadukkhadomanassupāyāsāti          .
@Footnote: 1 Ma. Yu. heva .  2 Ma. ābādhayissathāti. Yu. ābādhayessati .  3 Yu. te.
Ciravāsissa   me   bhante  kumārassa  vadhena  vā  bandhena  vā  jāniyā
vā    garahāya    vā   jīvitassapi   siyā   aññathattaṃ   kiṃ   pana   me
nuppajjissanti           sokaparidevadukkhadomanassupāyāsāti         .
Iminā   kho   etaṃ   gāmaṇi   pariyāyena   veditabbaṃ   yaṅkiñci   dukkhaṃ
uppajjamānaṃ      uppajjati      sabbantaṃ      chandamūlakaṃ     chandanidānaṃ
chando   hi   mūlaṃ   dukkhassāti   .   taṃ  kiṃ  maññasi  gāmaṇi  yadā  te
ciravāsimātā   adiṭṭhā   ahosi   assutā   ahosi  te  ciravāsimātuyā
chando  vā  rāgo  vā  pemaṃ  vāti  .  no  hetaṃ bhante. Dassanaṃ vā
te  gāmaṇi  āgamma  savanaṃ  vā  [1]-  evaṃ  te ahosi ciravāsimātuyā
chando vā rāgo vā pemaṃ vāti. Evaṃ bhante.
     {628.1}  Taṃ  kiṃ  maññasi  gāmaṇi  ciravāsimātuyā  te  vadhena vā
bandhena   vā   jāniyā   vā  garahāya  vā  uppajjeyyuṃ  sokaparideva-
dukkhadomanassupāyāsāti    .    ciravāsimātuyā   me   bhante   vadhena
vā   bandhena   vā   jāniyā   vā   garahāya   vā   jīvitassapi  siyā
aññathattaṃ     kiṃ     pana     me    nuppajjissanti    sokaparidevadukkha-
domanassupāyāsāti    .    iminā   kho   etaṃ   gāmaṇi   pariyāyena
veditabbaṃ     yaṅkiñci     dukkhaṃ    uppajjamānaṃ    uppajjati    sabbantaṃ
chandamūlakaṃ chandanidānaṃ chando hi mūlaṃ dukkhassāti. Ekādasamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 403-406. https://84000.org/tipitaka/read/roman_read.php?B=18&A=8197              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=8197              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=627&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=277              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=627              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3715              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3715              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]