ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

                    Migajālavaggo dutiyo
     [66]   Sāvatthīnidānaṃ   .   atha  kho  āyasmā  migajālo  yena
bhagavā   .pe.   ekamantaṃ   nisinno  kho  āyasmā  migajālo  bhagavantaṃ
etadavoca   ekavihārī   ekavihārīti   bhante   vuccati   kittāvatā  nu
kho   bhante   ekavihārī   hoti   kittāvatā   ca   pana   sadutiyavihārī
hotīti.
     {66.1}  Santi  kho  migajāla  cakkhuviññeyyā  rūpā  iṭṭhā kantā
manāpā   piyarūpā   kāmūpasañhitā  rajaniyā  1-  tañce  bhikkhu  abhinandati
abhivadati    ajjhosāya    tiṭṭhati    tassa    taṃ   abhinandato   abhivadato
ajjhosāya   tiṭṭhato   uppajjati   nandi   2-   nandiyā  sati  sārāgo
hoti    sārāge    sati   saññogo   hoti   .   nandisaññojanasaṃyutto
kho migajāla bhikkhu sadutiyavihārīti vuccati .pe.
     {66.2}   Santi   kho   migajāla   jivhāviññeyyā  rasā  .pe.
Manoviññeyyā   dhammā   iṭṭhā  kantā  manāpā  piyarūpā  kāmūpasañhitā
rajaniyā   tañce   bhikkhu   abhinandati   abhivadati  ajjhosāya  tiṭṭhati  tassa
taṃ   abhinandato  abhivadato  ajjhosāya  tiṭṭhato  uppajjati  nandi  nandiyā
sati  sārāgo  hoti  sārāge  sati saññogo hoti. Nandisaññojanasaṃyutto
kho    migajāla    bhikkhu    sadutiyavihārīti    vuccati    .    evaṃvihārī
ca   migajāla  bhikkhu  kiñcāpi  araññavanapatthāni  3-  pantāni  senāsanāni
@Footnote: 1 Ma. Yu. rajanīyā. evamuparipi. 2 Ma. nandī. sabbattha īdisameva.
@3 Yu. araññe ....
Paṭisevati   appasaddāni  appanigghosāni  vijanavātāni  manussarāhaseyyakāni
paṭisallānasāruppāni     atha     kho     sadutiyavihārīti    vuccati   .
Taṃ   kissa   hetu   .   taṇhā  hissa  dutiyā  sāssa  appahīnā  tasmā
sadutiyavihārīti vuccati.
     [67]   Santi   ca   kho   migajāla  cakkhuviññeyyā  rūpā  iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu
nābhinandati   nābhivadati   na   ajjhosāya   tiṭṭhati  tassa  taṃ  anabhinandato
anabhivadato    anajjhosāya   tiṭṭhato   nandi   nirujjhati   nandiyā   asati
sārāgo    na   hoti   sārāge   asati   saññogo   na   hoti  .
Nandisaññojanavisaṃyutto    kho    migajāla    bhikkhu   ekavihārīti   vuccati
.pe.   santi   kho  migajāla  jivhāviññeyyā  rasā  .pe.  santi  1-
kho    migajāla    manoviññeyyā    dhammā   iṭṭhā   kantā   manāpā
piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu  nābhinandati  nābhivadati
na    ajjhosāya    tiṭṭhati    tassa    taṃ    anabhinandato    anabhivadato
anajjhosāya    tiṭṭhato    nandi   nirujjhati   nandiyā   asati   sārāgo
na  hoti  sārāge  asati  saññogo  na  hoti  .  nandisaññojanavisaṃyutto
kho     migajāla    bhikkhu    ekavihārīti    vuccati    .    evaṃvihārī
ca   migajāla   bhikkhu   kiñcāpi  gāmante  viharati  ākiṇṇo  2-  bhikkhūhi
bhikkhunīhi   upāsakehi   upāsikāhi   rājūhi   rājamahāmattehi   titthiyehi
@Footnote: 1 Ma. santi ca kho. evamuparipi .   2 Yu. ākiṇṇe.
Titthiyasāvakehi   atha   kho   ekavihārīti   vuccatīti   .  evaṃvihārī  ca
migajāla   bhikkhu   vuccatīti   .   taṃ   kissa   hetu   .   taṇhā  hissa
dutiyā sāssa pahīnā tasmā ekavihārīti vuccati. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 43-45. https://84000.org/tipitaka/read/roman_read.php?B=18&A=821              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=821              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=66&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=66              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=303              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=303              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]