ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page455.

Abyākatasaṃyuttaṃ [752] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena khemā bhikkhunī kosalesu cārikaṃ caramānā antarā ca sāvatthiṃ antarā ca sāketaṃ toraṇavatthusmiṃ vāsaṃ upagatā hoti . atha kho rājā pasenadikosalo sāketā sāvatthiṃ gacchanto antarā ca sāvatthiṃ antarā ca sāketaṃ 1- toraṇavatthusmiṃ ekarattivāsaṃ upagacchati 2- . atha kho rājā pasenadikosalo aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa toraṇavatthusmiṃ tathārūpaṃ samaṇaṃ vā brāhmaṇaṃ vā jāna yamahaṃ ajja payirupāseyyanti . evaṃ devāti kho so puriso rañño pasenadikosalassa paṭissutvā kevalakappaṃ toraṇavatthuṃ 3- āhiṇḍanto nāddasa tathārūpaṃ samaṇaṃ vā brāhmaṇaṃ vā yaṃ rājā pasenadikosalo payirupāseyya. [753] Addasā kho so puriso khemaṃ bhikkhuniṃ toraṇavatthusmiṃ vāsaṃ upagataṃ disvāna yena rājā pasenadikosalo tenupasaṅkami upasaṅkamitvā rājānaṃ pasenadikosalaṃ etadavoca natthi kho deva toraṇavatthusmiṃ tathārūpo samaṇo vā brāhmaṇo vā yaṃ devo payirupāseyya . atthi ca kho deva khemā nāma bhikkhunī tassa bhagavato sāvikā arahato sammāsambuddhassa . tassā kho pana @Footnote: 1 Ma. Yu. antarā ca sāketaṃ antarā ca sāvatthiṃ. 2 Ma. Yu. upagacchi. @3 Yu. toraṇavatthusmiṃ.

--------------------------------------------------------------------------------------------- page456.

Ayyāya evaṃkalyāṇo kittisaddo abbhuggato paṇḍitā byattā medhāvinī bahussutā cittakathī 1- kalyāṇapaṭibhāṇāti . Taṃ devo payirupāsatūti. [754] Atha kho rājā pasenadikosalo yena khemā bhikkhunī tenupasaṅkami upasaṅkamitvā khemaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadikosalo khemaṃ bhikkhuniṃ etadavoca kiṃ nu kho ayye hoti tathāgato paraṃ maraṇāti . Abyākataṃ kho etaṃ mahārāja bhagavatā hoti tathāgato paraṃ maraṇāti. Kiṃ panayye na hoti tathāgato paraṃ maraṇāti . etampi kho mahārāja abyākataṃ bhagavatā na hoti tathāgato paraṃ maraṇāti . kiṃ nu kho ayye hoti ca na ca hoti tathāgato paraṃ maraṇāti . Abyākataṃ kho etaṃ mahārāja bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti . kiṃ panayye neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho mahārāja abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti. [755] Kiṃ nu kho ayye hoti tathāgato paraṃ maraṇāti iti puṭṭhā samānā abyākataṃ kho etaṃ mahārāja bhagavatā hoti tathāgato paraṃ maraṇāti vadesi . kiṃ panayye na hoti tathāgato paraṃ maraṇāti iti puṭṭhā samānā etampi kho mahārāja abyākataṃ bhagavatā na hoti tathāgato paraṃ maraṇāti vadesi . kiṃ nu kho ayye hoti @Footnote: 1 Ma. cittakathā.

--------------------------------------------------------------------------------------------- page457.

Ca na ca hoti tathāgato paraṃ maraṇāti iti puṭṭhā samānā abyākataṃ kho etaṃ mahārāja bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti vadesi . kiṃ panayye neva hoti na na hoti tathāgato paraṃ maraṇāti iti puṭṭhā samānā etampi kho mahārāja abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti vadesi . ko nu kho ayye hetu ko paccayo yenetaṃ abyākataṃ bhagavatāti. [756] Tenahi mahārāja taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi . taṃ kiṃ maññasi mahārāja atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālikaṃ gaṇetuṃ ettakā vālikā iti vā ettakāni vālikasatāni iti vā ettakāni vālikasahassāni iti vā ettakāni vālikasatasahassāni iti vāti . no hetaṃ ayye . atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṃ gaṇetuṃ ettakāni udakāḷhakāni iti vā ettakāni udakāḷhakasatāni iti vā ettakāni udakāḷhakasahassāni iti vā ettakāni udakāḷhakasatasahassāni iti vāti . no hetaṃ ayye . taṃ kissa hetu . mahayye samuddo gambhīro appameyyo duppariyogāhoti 1-. [757] Evameva kho mahārāja yena rūpena tathāgataṃ @Footnote: 1 duppariyogāḷhoti vā pāṭho.

--------------------------------------------------------------------------------------------- page458.

Paññāpayamāno paññapeyya 1- taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ . Rūpasaṅkhyā vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahārāja 2- mahāsamuddo . hoti tathāgato paraṃ maraṇātipi na upeti na hoti tathāgato paraṃ maraṇātipi na upeti hoti ca na ca hoti tathāgato paraṃ maraṇātipi na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upeti. {757.1} Yāya vedanāya tathāgataṃ paññāpayamāno paññapeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . Vedanāsaṅkhyā vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahārāja mahāsamuddo . Hoti tathāgato paraṃ maraṇātipi na upeti na hoti tathāgato paraṃ maraṇātipi na upeti hoti ca na ca hoti tathāgato paraṃ maraṇātipi na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upeti. {757.2} Yāya saññāya tathāgataṃ .pe. yehi saṅkhārehi tathāgataṃ paññāpayamāno paññapeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . saṅkhārasaṅkhyā vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahārāja mahāsamuddo . hoti tathāgato paraṃ maraṇātipi na upeti na hoti tathāgato paraṃ maraṇātipi na @Footnote: 1 Ma. Yu. paññāpeyya. evamuparipi. 2 Ma. Yu. ayaṃ pāṭho natthi. evamuparipi.

--------------------------------------------------------------------------------------------- page459.

Upeti hoti ca na ca hoti tathāgato paraṃ maraṇātipi na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upeti . Yena viññāṇena tathāgataṃ paññāpayamāno paññapeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ . viññāṇasaṅkhyā vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahārāja mahāsamuddo . hoti tathāgato paraṃ maraṇātipi na upeti na hoti tathāgato paraṃ maraṇātipi na upeti hoti ca na ca hoti tathāgato paraṃ maraṇātipi na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upetīti . atha kho rājā pasenadikosalo khemāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā khemaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [758] Atha kho rājā pasenadikosalo aparena samayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadikosalo bhagavantaṃ etadavoca kiṃ nu kho bhante hoti tathāgato paraṃ maraṇāti. Abyākataṃ kho etaṃ mahārāja mayā hoti tathāgato paraṃ maraṇāti . Kiṃ pana bhante na hoti tathāgato paraṃ maraṇāti . etampi kho mahārāja abyākataṃ mayā na hoti tathāgato paraṃ maraṇāti . Kiṃ nu kho bhante hoti ca na ca hoti tathāgato paraṃ

--------------------------------------------------------------------------------------------- page460.

Maraṇāti . abyākataṃ kho etaṃ mahārāja mayā hoti ca na ca hoti tathāgato paraṃ māṇāti . kiṃ pana bhante neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho mahārāja abyākataṃ mayā neva hoti na na hoti tathāgato paraṃ maraṇāti . Kiṃ nu kho bhante hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho etaṃ mahārāja mayā hoti tathāgato paraṃ maraṇāti vadesi .pe. kiṃ pana bhante neva hoti na na hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno etampi kho mahārāja abyākataṃ mayā neva hoti na na hoti tathāgato paraṃ maraṇāti vadesi . ko nu kho bhante hetu ko paccayo yenetaṃ abyākataṃ bhagavatāti. [759] Tenahi mahārāja taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi . taṃ kiṃ maññasi mahārāja atthi te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti gaṅgāya vālikaṃ gaṇetuṃ ettakā vālikā iti vā .pe. Ettakāni vālikasatasahassāni iti vāti . no hetaṃ bhante . Atthi pana te koci gaṇako vā muddiko vā saṅkhāyako vā yo pahoti mahāsamudde udakaṃ gaṇetuṃ ettakāni udakāḷhakāni iti vā .pe. ettakāni udakāḷhakasatasahassāni iti vāti . No hetaṃ bhante . taṃ kissa hetu . mahā hi 1- bhante samuddo @Footnote: 1 Ma. Yu. hisaddo na dissati.

--------------------------------------------------------------------------------------------- page461.

Gambhīro appameyyo duppariyogāhoti. [760] Evameva kho mahārāja yena rūpena tathāgataṃ paññāpayamāno paññapeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ . Rūpasaṅkhyā vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahārāja samuddo . hoti tathāgato paraṃ maraṇātipi na upeti . na hoti tathāgato paraṃ maraṇātipi na upeti hoti ca na ca hoti tathāgato paraṃ maraṇātipi na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upeti . Yāya vedanāya. Yāya saññāya. Yehi saṅkhārehi. {760.1} Yena viññāṇena tathāgataṃ paññāpayamāno paññapeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ . Viññāṇasaṅkhyā vimutto kho mahārāja tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahārāja mahāsamuddo . Hoti tathāgato paraṃ maraṇātipi na upeti na hoti tathāgato paraṃ maraṇātipi na upeti hoti ca na ca hoti tathāgato paraṃ maraṇātipi na upeti neva hoti na na hoti tathāgato paraṃ maraṇātipi na upetīti. [761] Acchariyaṃ bhante abbhutaṃ bhante yatra hi nāma satthu ceva sāvikāya ca atthena attho byañjanena byañjanaṃ

--------------------------------------------------------------------------------------------- page462.

Saṃsandissati samessati na vihāyissati 1- yadidaṃ aggapadasmiṃ . Ekamidāhaṃ bhante samayaṃ khemaṃ bhikkhuniṃ upasaṅkamitvā etamatthaṃ apucchiṃ . sāpi me ayyā etehi padehi etehi byañjanehi etamatthaṃ byākāsi seyyathāpi bhagavā . acchariyaṃ bhante abbhutaṃ bhante yatra hi nāma satthu ceva sāvikāya ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati yadidaṃ aggapadasmiṃ . handadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ mahārāja kālaṃ maññasīti . Atha kho rājā pasenadikosalo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 455-462. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9223&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9223&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=752&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=282              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=752              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3815              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3815              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]