ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [788] Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno
tenupasaṅkami    upasaṅkamitvā    āyasmatā    mahāmoggallānena   saddhiṃ
sammodi    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ
nisīdi    .    ekamantaṃ    nisinno    kho   vacchagotto   paribbājako
@Footnote: 1 Ma. Yu. vaṭṭaṃ.

--------------------------------------------------------------------------------------------- page476.

Āyasmantaṃ mahāmoggallānaṃ etadavoca kiṃ nu kho bho moggallāna sassato lokoti . abyākataṃ kho etaṃ vaccha bhagavatā sassato lokoti . kiṃ panāvuso bho moggallāna asassato lokoti. Etampi kho vaccha abyākataṃ bhagavatā asassato lokoti . kiṃ nu kho bho moggallāna antavā lokoti . abyākataṃ kho etaṃ vaccha bhagavatā antavā lokoti . kiṃ pana bho moggallāna anantavā lokoti . Etampi kho vaccha abyākataṃ bhagavatā anantavā lokoti . kiṃ nu kho bho moggallāna taṃ jīvaṃ taṃ sarīranti . abyākataṃ kho etaṃ vaccha bhagavatā taṃ jīvaṃ taṃ sarīranti . kiṃ pana bho moggallāna aññaṃ jīvaṃ aññaṃ sarīranti . etampi kho vaccha abyākataṃ bhagavatā aññaṃ jīvaṃ aññaṃ sarīranti . kiṃ pana bho moggallāna hoti tathāgato paraṃ maraṇāti . abyākataṃ kho etaṃ vaccha bhagavatā hoti tathāgato paraṃ maraṇāti . kiṃ pana bho moggallāna na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā na hoti tathāgato paraṃ maraṇāti . kiṃ nu kho bho moggallāna hoti ca na ca hoti tathāgato paraṃ maraṇāti . Abyākataṃ kho etaṃ vaccha bhagavatā hoti ca na ca hoti tathāgato paraṃ maraṇāti . kiṃ pana bho moggallāna neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ maraṇāti.

--------------------------------------------------------------------------------------------- page477.

[789] Ko nu kho bho moggallāna hetu ko paccayo yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato paraṃ maraṇāti vā na hoti tathāgato paraṃ maraṇāti vā hoti ca na ca hoti tathāgato paraṃ maraṇāti vā neva hoti na na hoti tathāgato paraṃ maraṇāti vā . Ko pana bho moggallāna hetu ko paccayo yena samaṇassa gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato paraṃ maraṇātipi na hoti tathāgato paraṃ maraṇātipi hoti ca na ca hoti tathāgato paraṃ maraṇātipi neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [790] Aññatitthiyā ca 1- kho vaccha paribbājakā cakkhuṃ etaṃ mama esohamasmi eso me attāti samanupassanti .pe. jivhaṃ etaṃ mama esohamasmi eso me attāti samanupassanti .pe. Manaṃ etaṃ mama esohamasmi eso me attāti samanupassanti . Tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho @Footnote: 1 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page478.

Cakkhuṃ netaṃ mama nesohamasmi na meso attāti samanupassati .pe. Jivhaṃ netaṃ mama nesohamasmi na meso attāti samanupassati .pe. Manaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [791] Atha kho vacchagotto paribbājako uṭṭhāyāsanā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca kiṃ nu kho bho gotama sassato lokoti . abyākataṃ kho etaṃ vaccha mayā sassato lokoti .pe. kiṃ pana bho gotama neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ mayā neva hoti na na hoti tathāgato paraṃ maraṇāti . ko nu kho bho gotama hetu ko paccayo yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . ko pana bho gotama hetu ko paccayo yena bhoto gotamassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [792] Aññatitthiyā kho vaccha paribbājakā cakkhuṃ etaṃ mama

--------------------------------------------------------------------------------------------- page479.

Esohamasmi eso me attāti samanupassanti .pe. jivhaṃ etaṃ mama esohamasmi eso me attāti samanupassanti .pe. manaṃ etaṃ mama esohamasmi eso me attāti samanupassanti . tasmā aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho cakkhuṃ netaṃ mama nesohamasmi na meso attāti samanupassati .pe. Jivhaṃ netaṃ mama nesohamasmi na meso attāti samanupassati .pe. Manaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . Tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato paraṃ maraṇātipi na hoti tathāgato paraṃ maraṇātipi hoti ca na ca hoti tathāgato paraṃ maraṇātipi neva hoti na na hoti tathāgato paraṃ maraṇātipīti. [793] Acchariyaṃ bho gotama abbhutaṃ bho gotama yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati 1- yadidaṃ aggapadasmiṃ . idānāhaṃ bho gotama samaṇaṃ mahāmoggallānaṃ upasaṅkamitvā etamatthaṃ apucchiṃ samaṇopi me mahāmoggallāno etehi padehi etehi @Footnote: 1 Ma. na virodhayissati.

--------------------------------------------------------------------------------------------- page480.

Byañjanehi etamatthaṃ 1- byākāsi seyyathāpi bhavaṃ gotamo . Acchariyaṃ bho gotama abbhutaṃ bho gotama yatra hi nāma satthu ca sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na vihāyissati yadidaṃ aggapadasminti. Sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 475-480. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9653&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9653&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=788&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=288              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=788              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]