ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [799]   Atha   kho   vacchagotto   paribbājako   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   vacchagotto   paribbājako   bhagavantaṃ   etadavoca   purimāni   bho

--------------------------------------------------------------------------------------------- page484.

Gotama divasāni purimatarāni sambahulānaṃ aññatitthiyānaṃ 1- samaṇabrāhmaṇaparibbājakānaṃ kutuhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi ayaṃ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa so 2- sāvakaṃ abbhatītaṃ kālakataṃ upapattīsu byākaroti asu amutra upapanno asu amutra upapannoti . yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṃ abbhatītaṃ kālakataṃ upapattīsu byākaroti asu amutra upapanno asu amutra upapannoti. {799.1} Ayampi kho makkhali gosālo . ayampi kho nigaṇṭho nāṭaputto . ayampi kho sañjayo 3- velaṭṭhaputto . ayampi kho pakudho kaccāno 4- . ayampi kho ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa sopi sāvakaṃ abbhatītaṃ kālakataṃ uppattīsu byākaroti asu amutra upapanno asu amutra upapannoti . yopissa sāvako uttamapuriso paramapuriso paramapattipatto taṃpi sāvakaṃ abbhatītaṃ kālakataṃ upapattīsu byākaroti asu amutra upapanno asu amutra upapannoti. {799.2} Ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa sopi sāvakaṃ abbhatītaṃ kālakataṃ upapattīsu byākaroti asu amutra upapanno asu @Footnote: 1 Ma. Yu. nānātitthiyānaṃ. 2 Ma. Yu. sopi . 3 Ma. sañcayo . 4 Yu. pakuddho @kaccāyano.

--------------------------------------------------------------------------------------------- page485.

Amutra upapannoti . yo ca khvassa 1- sāvako uttamapuriso .pe. Asu amutra upapanno asu amutra upapannoti . apica kho naṃ evaṃ byākaroti acchejji taṇhaṃ vivattayi saññojanaṃ sammāmānābhisamayā antamakāsi dukkhassāti . tassa mayhaṃ bho gotama ahudeva kaṅkhā ahu vicikicchā kathañhi 2- nāma samaṇassa gotamassa dhammo abhiññeyyoti 3-. [800] Alañhi te vaccha kaṅkhituṃ alaṃ vicikicchituṃ kaṅkhāniye ca pana te ṭhāne vicikicchā uppannā . saupādānassa khvāhaṃ vaccha upapattiṃ paññapemi no anupādānassa . seyyathāpi vaccha aggi saupādāno jalati no anupādāno evameva khvāhaṃ vaccha saupādānassa upapattiṃ paññapemi no anupādānassāti . Yasmiṃ bho gotama samaye acci vātena khittā dūraṃpi gacchati imissā pana bhavaṃ gotamo kiṃ upādānasmiṃ paññapetīti . yasmiṃ kho vaccha samaye acci vātena khittā dūraṃ gacchati tamahaṃ vātupādānaṃ paññapemi vāto hissa vaccha tasmiṃ samaye upādānaṃ hotīti . Yasmiṃ 4- bho gotama samaye imañca kāyaṃ nikkhipati satto ca aññataraṃ kāyaṃ anupapanno hoti . imassa pana bhavaṃ gotamo kiṃ upādānasmiṃ paññapetīti . yasmiṃ kho vaccha samaye imañca kāyaṃ nikkhipati satto ca aññataraṃ kāyaṃ anupapanno hoti tamahaṃ taṇhupādānaṃ vadāmi taṇhā hissa vaccha tasmiṃ samaye upādānaṃ hotīti. Navamaṃ. @Footnote: 1 Ma. yo pissa sāvako . 2 Ma. kathaṃ nāma . 3 Yu. dhammābhiññeyyāti. @4 Ma. yasmiṃ ca pana bho .... Yu. yasmiṃ pana bho.


             The Pali Tipitaka in Roman Character Volume 18 page 483-485. https://84000.org/tipitaka/read/roman_read.php?B=18&A=9817&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=9817&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=799&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=290              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=799              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3851              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3851              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]