![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[801] Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca kiṃ nu kho bho gotama atthattāti . evaṃ vutte bhagavā tuṇhī ahosi . kiṃ pana bho gotama natthattāti . dutiyampi kho bhagavā tuṇhī ahosi . Atha kho vacchagotto paribbājako uṭṭhāyāsanā pakkāmi. [802] Atha kho āyasmā ānando acirapakkante vacchagotte paribbājake bhagavantaṃ etadavoca kiṃ nu kho bhante bhagavā vacchagottassa paribbājakassa pañhaṃ puṭṭho na byākāsīti . Ahañcānanda vacchagottassa paribbājakassa atthattāti puṭṭho samāno atthattāti byākareyyaṃ . ye te ānanda samaṇabrāhmaṇā sassatavādā tesametaṃ saddhiṃ abhavissa . Ahañcānanda vacchagottassa paribbājakassa natthattāti puṭṭho samāno natthattāti byākareyyaṃ . ye te ānanda samaṇabrāhmaṇā ucchedavādā tesametaṃ saddhiṃ abhavissa . Ahañcānanda vacchagottassa paribbājakassa atthattāti puṭṭho samāno atthattāti byākareyyaṃ . api nu metaṃ ānanda anulomaṃ abhavissa ñāṇassa uppādāya sabbe dhammā anattāti . no hetaṃ bhante . ahañcānanda vacchagottassa paribbājakassa natthattāti puṭṭho samāno natthattāti Byākareyyaṃ . sammūḷhassa ānanda vacchagottassa paribbājakassa bhiyyosammohāya abhavissa ahu vā me nūna pubbe attā so etarahi natthīti. Dasamaṃ.The Pali Tipitaka in Roman Character Volume 18 page 486-487. http://84000.org/tipitaka/read/roman_read.php?B=18&A=9864 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=9864 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=18&item=801&items=2 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=291 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=801 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3859 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3859 Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com