ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page528.

Dhammacakkappavattanavaggo dutiyo [1664] Evamme sutaṃ ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye . tatra kho bhagavā pañcavaggiye bhikkhū āmantesi dveme bhikkhave antā pabbajitena na sevitabbā. Katame dve 1-. Yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasañhito yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasañhito . etete 2- bhikkhave ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati . katamā ca sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati . Ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . ayaṃ kho sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. [1665] Idaṃ kho pana bhikkhave dukkhaṃ ariyasaccaṃ. Jātipi dukkhā @Footnote: 1 Sī. idaṃ pāṭhadvayaṃ na dissati. 2 ma ete kho.

--------------------------------------------------------------------------------------------- page529.

Jarāpi dukkhā byādhīpi 1- dukkhā maraṇampi dukkhaṃ appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā 2- dukkhā . idaṃ kho pana bhikkhave dukkhasamudayo 3- ariyasaccaṃ . yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī . seyyathīdaṃ . kāmataṇhā bhavataṇhā vibhavataṇhā . idaṃ kho pana bhikkhave dukkhanirodho 5- ariyasaccaṃ. Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo . idaṃ kho pana bhikkhave dukkhanirodhagāminīpaṭipadā ariyasaccaṃ . ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . Sammādiṭṭhi .pe. Sammāsamādhi. [1666] Idaṃ dukkhaṃ ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave pubbe .pe. pariññātanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [1667] Idaṃ dukkhasamudayo ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti me bhikkhave pubbe .pe. pahīnanti me @Footnote: 1 Ma. Yu. byādhipi. 2 Po. puñcupādānakkhandhāpi. 3 Ma. Yu. dukkhasamudayaṃ. @4 Ma. Yu. dukkhanirodhaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page530.

Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [1668] Idaṃ dukkhanirodho ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikatanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [1669] Idaṃ dukkhanirodhagāminīpaṭipadā ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhanirodhagāminīpaṭipadā ariyasaccaṃ bhāvetabbanti me bhikkhave .pe. Bhāvitanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [1670] Yāvakīvañca me bhikkhave imesu catūsu ariyasaccesu evantiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake

--------------------------------------------------------------------------------------------- page531.

Sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ . yato ca kho me bhikkhave imesu catūsu ariyasaccesu evantiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti 2- ayamantimā jāti natthidāni punabbhavoti . Idamavoca bhagavā . attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti 3-. [1671] Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . pavattite ca 4- bhagavatā dhammacakke bhummā devā saddamanussāvesuṃ etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti . bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena @Footnote: 1 Ma. Yu. abhisambuddhoti. evamuparipi. 2 Yu. cetovimutti. 3 Yu. abhinanduṃ. @4 Sī. Ma. ca pana.

--------------------------------------------------------------------------------------------- page532.

Vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. {1671.1} Cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā . yāmā devā . tusitā devā . nimmānaratī devā . Paranimmitavasavattī 1- devā . brahmakāyikā devā saddamanussāvesuṃ etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. [1672] Itiha tena khaṇena [2]- tena muhuttena yāva brahmalokā saddo abbhuggacchi . ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi . appamāṇo ca oḷāro 3- obhāso loke pāturahosi atikkammeva 4- devānaṃ devānubhāvanti. [1673] Atha kho bhagavā udānaṃ udānesi aññāsi vata bho koṇḍañño aññāsi vata bho koṇḍaññoti . iti hidaṃ āyasmato koṇḍaññassa aññākoṇḍaññotveva nāmaṃ ahosīti.


             The Pali Tipitaka in Roman Character Volume 19 page 528-532. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10273&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10273&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1664&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=391              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1664              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8234              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8234              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]