ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1674]   Idaṃ   dukkhaṃ   ariyasaccanti  bhikkhave  tathāgatānaṃ  pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā  udapādi
vijjā   udapādi  āloko  udapādi  .  taṃ  kho  panidaṃ  dukkhaṃ  ariyasaccaṃ
pariññeyyanti    bhikkhave    tathāgatānaṃ    pubbe   .pe.   pariññātanti
bhikkhave   tathāgatānaṃ   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi
@Footnote: 1 Yu. vasavattino. 2 Ma. Yu. tena layena. 3 Ma. Yu. uḷāro.
@4 Sī. Ma. Yu. atikkamma.

--------------------------------------------------------------------------------------------- page533.

Ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [1675] Idaṃ dukkhasamudayo ariyasaccanti bhikkhave tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti bhikkhave tathāgatānaṃ pubbe .pe. pahīnanti bhikkhave tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [1676] Idaṃ dukkhanirodho ariyasaccanti bhikkhave tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti bhikkhave tathāgatānaṃ pubbe .pe. sacchikatanti bhikkhave tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [1677] Idaṃ dukkhanirodhagāminīpaṭipadā ariyasaccanti bhikkhave tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhanirodhagāminīpaṭipadā ariyasaccaṃ bhāvetabbanti bhikkhave

--------------------------------------------------------------------------------------------- page534.

Tathāgatānaṃ pubbe .pe. bhāvitanti bhikkhave tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādīti.


             The Pali Tipitaka in Roman Character Volume 19 page 532-534. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10366&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10366&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1674&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=392              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1674              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]