ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page542.

[1700] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ nappajānanti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānanti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti . namete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca panete āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. [1701] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ pajānanti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānanti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānanti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānanti . te khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti . idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [1702] Ye dukkhaṃ nappajānanti atho dukkhassa sambhavaṃ yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati. Tañca maggaṃ na jānanti dukkhūpasamagāminaṃ

--------------------------------------------------------------------------------------------- page543.

Cetovimuttihīnā te atho paññāvimuttiyā abhabbā te antakiriyāya te ve jātijarūpagā. Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati. Tañca maggaṃ pajānanti dukkhūpasamagāminaṃ cetovimuttisampannā atho paññāvimuttiyā bhabbā te antakiriyāya na te jātijarūpagāti.


             The Pali Tipitaka in Roman Character Volume 19 page 542-543. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10544&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10544&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1700&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=402              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1700              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8313              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8313              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]