ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1722]   Ye   hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
idaṃ   dukkhanti   yathābhūtaṃ   nappajānanti   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti    yathābhūtaṃ    nappajānanti    te    aññassa   samaṇassa   vā
brāhmaṇassa   vā  mukhaṃ  olokenti  1-  ayaṃ  nūna  bhavaṃ  jānaṃ  jānāti
passaṃ   passatīti   .   seyyathāpi  bhikkhave  tūlapicu  vā  kappāsapicu  vā
lahuko  vātupādāno  same  bhūmibhāge  nikkhitto  tamenaṃ  puratthimo vāto
pacchimena   saṃhareyya   pacchimo   vāto   puratthimena  saṃhareyya  uttaro
vāto   dakkhiṇena   saṃhareyya   dakkhiṇo  vāto  uttarena  saṃhareyya .
Taṃ   kissa   hetu   .   lahukattā  bhikkhave  kappāsapicuno  .  evameva
kho  bhikkhave  ye  hi  keci  samaṇā  vā  brāhmaṇā  vā  idaṃ  dukkhanti
yathābhūtaṃ    nappajānanti    .pe.    ayaṃ    dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ    nappajānanti    te   aññassa   samaṇassa   vā   brāhmaṇassa
vā  mukhaṃ  olokenti  ayaṃ  nūna  bhavaṃ  jānaṃ  jānāti  passaṃ  passatīti .
Taṃ kissa hetu. Adiṭṭhattā bhikkhave catunnaṃ ariyasaccānaṃ.
     [1723]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā brāhmaṇā vā
idaṃ    dukkhanti    yathābhūtaṃ   pajānanti   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti    yathābhūtaṃ    pajānanti   te   na   aññassa   samaṇassa   vā
@Footnote: 1 Ma. Yu. ullokenti. evamuparipi.

--------------------------------------------------------------------------------------------- page555.

Brāhmaṇassa vā mukhaṃ olokenti ayaṃ nūna bhavaṃ jānaṃ jānāti passaṃ passatīti . seyyathāpi bhikkhave ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampi puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva [1]- saṅkampeyya na sampakampeyya na sampacāleyya pacchimāya cepi disāya .pe. uttarāya cepi disāya . dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva saṅkampeyya na sampakampeyya na sampacāleyya . taṃ kissa hetu. Gambhīrattā bhikkhave nemassa sunikhātattā indakhīlassa. {1723.1} Evameva kho bhikkhave ye 2- keci samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ pajānanti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānanti te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti ayaṃ nūna bhavaṃ jānaṃ jānāti passaṃ passatīti . Taṃ kissa hetu . sudiṭṭhattā bhikkhave catunnaṃ ariyasaccānaṃ . Katamesaṃ catunnaṃ . dukkhassa ariyasaccassa .pe. dukkhanirodhagāminīpaṭipadāya ariyasaccassa . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 19 page 554-555. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10787&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10787&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1722&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=419              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1722              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8346              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8346              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]