ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                    Papātavaggo pañcamo
     [1725]   Ekaṃ   samayaṃ   bhagavā   rājagahe   viharati   veḷuvane
kalandakanivāpe  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhūtapubbaṃ bhikkhave
aññataro    puriso    rājagahā   nikkhamitvā   lokacintaṃ   cintessāmīti
yena   sumāgadhā   1-  pokkharaṇī  tenupasaṅkami  upasaṅkamitvā  sumāgadhāya
pokkharaṇiyā   tīre   nisīdi   lokacintaṃ   cintento   .   addasā  kho
bhikkhave   so   puriso   sumāgadhāya  pokkharaṇiyā  tīre  caturaṅginiṃ  senaṃ
bhisamuḷālaṃ   pavisantaṃ   .   disvānassa   etadahosi  ummattosmi  nāmāhaṃ
vicetosmi nāmāhaṃ yaṃ loke natthi taṃ mayā diṭṭhanti.
     {1725.1} Atha kho so bhikkhave puriso nagaraṃ pavisitvā mahājanakāyassa
ārocesi  ummattosmi  nāmāhaṃ  bhante  vicetosmi  nāmāhaṃ  bhante  yaṃ
loke  natthi  taṃ  mayā  diṭṭhanti . Yathākathaṃ pana tvaṃ ambho purisa ummatto
kathaṃ   viceto  kiñca  loke  natthi  yantayā  diṭṭhanti  .  idhāhaṃ  bhante
rājagahā    nikkhamitvā    lokacintaṃ    cintessāmīti   yena   sumāgadhā
pokkharaṇī     tenupasaṅkamiṃ    upasaṅkamitvā    sumāgadhāya    pokkharaṇiyā
tīre  nisīdiṃ  lokacintaṃ  cintento  .  addasaṃ  khvāhaṃ  bhante  sumāgadhāya
pokkharaṇiyā   tīre   caturaṅginiṃ   senaṃ   bhisamuḷālaṃ   pavisantaṃ   .  evaṃ
khvāhaṃ   bhante   ummatto   evaṃ   viceto   idañca  loke  natthi  yaṃ
@Footnote: 1 Sī. sumāgavā.
Mayā   diṭṭhanti   .  taggha  tvaṃ  ambho  purisa  ummatto  taggha  viceto
idañca  loke  natthi  yaṃ  tayā  diṭṭhanti  .  taṃ  kho  pana  bhikkhave  so
puriso bhūtaṃyeva addasa no abhūtaṃ.
     [1726]    Bhūtapubbaṃ    bhikkhave   devāsurasaṅgāmo   samupabyūḷho
ahosi   .   tasmiṃ   kho  pana  bhikkhave  saṅgāme  devā  jiniṃsu  asurā
parājiniṃsu   .   parājitā   ca  kho  bhikkhave  asurā  bhītā  bhisamuḷālena
asurapuraṃ  pavisiṃsu  devānaṃyeva  [1]-  mohayamānā  .  tasmā tiha bhikkhave
mā   lokacintaṃ   cintetha   sassato   lokoti   vā  asassato  lokoti
vā  antavā  lokoti  vā  anantavā  lokoti  vā  taṃ  jīvaṃ  taṃ sarīranti
vā   aññaṃ   jīvaṃ   aññaṃ   sarīranti  vā  hoti  tathāgato  paraṃ  maraṇāti
vā  na  hoti  tathāgato  paraṃ  maraṇāti  vā  hoti ca na ca hoti tathāgato
paraṃ  maraṇāti  vā  neva  hoti  na  na  hoti tathāgato paraṃ maraṇāti vā.
Taṃ    kissa   hetu   .   nesā   bhikkhave   cintā   atthasañhitā   na
ādibrahmacariyakā   na   nibbidāya   na   virāgāya   na   nirodhāya   na
upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.
     [1727]   Cintentā   ca   kho   tumhe  bhikkhave  idaṃ  dukkhanti
cinteyyātha   .pe.   ayaṃ   dukkhanirodhagāminī  paṭipadāti  cinteyyātha .
Taṃ   kissa   hetu   .   esā   bhikkhave   cintā  atthasañhitā  esā
ādibrahmacariyakā   esā   nibbidāya   virāgāya   nirodhāya   upasamāya
@Footnote: 1 Yu. kho bhāyamānā.
Abhiññāya   sambodhāya   nibbānāya   saṃvattati   .  tasmā  tiha  bhikkhave
idaṃ   dukkhanti   yogo  karaṇīyo  .pe.  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 558-560. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10860              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10860              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1725&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=421              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1725              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8357              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8357              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]