ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1728]  Ekaṃ  samayaṃ  bhagavā  rājagahe viharati gijjhakūṭe pabbate.
Atha  kho  bhagavā  bhikkhū  āmantesi  āyāma  bhikkhave  yena  paṭibhāṇakūṭo
tenupasaṅkamissāma   divāvihārāyāti   .  evaṃ  bhanteti  kho  te  bhikkhū
bhagavato   paccassosuṃ   .   atha   kho  bhagavā  sambahulehi  bhikkhūhi  saddhiṃ
yena   paṭibhāṇakūṭo   tenupasaṅkami   .   addasā   kho  aññataro  bhikkhu
paṭibhāṇakūṭe    mahantaṃ   papātaṃ   disvāna   bhagavantaṃ   etadavoca   mahā
vatāyaṃ   bhante  papāto  sumahā  vatāyaṃ  1-  bhante  papāto  atthi  nu
kho    bhante   imamhā   papātā   añño   papāto   mahantataro   ca
bhayānakataro   cāti  .  atthi  kho  bhikkhu  2-  imamhā  papātā  añño
papāto   mahantataro  ca  bhayānakataro  cāti  .  katamo  ca  3-  bhante
imamhā papātā añño papāto mahantataro ca bhayānakataro cāti.
     [1729]   Ye   hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
idaṃ    dukkhanti   yathābhūtaṃ   nappajānanti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
nappajānanti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānanti    ayaṃ
dukkhanirodhagāminī     paṭipadāti     yathābhūtaṃ    nappajānanti    .    te
jātisaṃvattanikesu    saṅkhāresu   abhiramanti   jarāsaṃvattanikesu   saṅkhāresu
@Footnote: 1 Ma. Yu. subhayānako. 2 Yu. bhikkhave. 3 Ma. Yu. pana.
Abhiramanti    maraṇasaṃvattanikesu    saṅkhāresu    abhiramanti    sokaparideva-
dukkhadomanassupāyāsasaṃvattanikesu    saṅkhāresu    abhiramanti    .    te
jātisaṃvattanikesu    saṅkhāresu    abhiratā   jarāsaṃvattanikesu   saṅkhāresu
abhiratā    maraṇasaṃvattanikesu    saṅkhāresu    abhiratā   sokaparidevadukkha-
domanassupāyāsasaṃvattanikesu    saṅkhāresu    abhiratā    jātisaṃvattanikepi
saṅkhāre    abhisaṅkharonti    jarāsaṃvattanikepi   saṅkhāre   abhisaṅkharonti
maraṇasaṃvattanikepi      saṅkhāre      abhisaṅkharonti     sokaparidevadukkha-
domanassupāyāsasaṃvattanikepi     saṅkhāre    abhisaṅkharonti    .    te
jātisaṃvattanikepi    saṅkhāre   abhisaṅkharitvā   jarāsaṃvattanikepi  saṅkhāre
abhisaṅkharitvā   maraṇasaṃvattanikepi   saṅkhāre   abhisaṅkharitvā  sokaparideva-
dukkhadomanassupāyāsasaṃvattanikepi         saṅkhāre        abhisaṅkharitvā
jātipapātampi     papatanti    jarāpapātampi    papatanti     maraṇapapātampi
papatanti      sokaparidevadukkhadomanassupāyāsapapātampi     papatanti    .
Te  na  parimuccanti  jātiyā  jarāya  maraṇena sokehi paridevehi  dukkhehi
domanassehi upāyāsehi na parimuccanti dukkhasmāti vadāmi.
     [1730]  Ye  ca  kho  keci bhikkhave 1- samaṇā vā brāhmaṇā vā
idaṃ    dukkhanti    yathābhūtaṃ   pajānanti   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   pajānanti  .  te  jātisaṃvattanikesu  saṅkhāresu  na
abhiramanti   jarāsaṃvattanikesu   saṅkhāresu   na  abhiramanti  maraṇasaṃvattanikesu
saṅkhāresu    na    abhiramanti   sokaparidevadukkhadomanassupāyāsasaṃvattanikesu
@Footnote: 1 Yu. bhikkhu.
Pāyāsasaṃvattanikesu   saṅkhāresu   na  abhiramanti  .  te  jātisaṃvattanikesu
saṅkhāresu  anabhiratā  jarāsaṃvattanikesu saṅkhāresu anabhiratā maraṇasaṃvattanikesu
saṅkhāresu      anabhiratā      sokaparidevadukkhadomanassupāyāsasaṃvattanikesu
saṅkhāresu   anabhiratā   jātisaṃvattanikepi   saṅkhāre   na   abhisaṅkharonti
jarāsaṃvattanikepi   saṅkhāre  na  abhisaṅkharonti  maraṇasaṃvattanikepi  saṅkhāre
na        abhisaṅkharonti       sokaparidevadukkhadomanassupāyāsasaṃvattanikepi
saṅkhāre na abhisaṅkharonti.
     {1730.1}    Te   jātisaṃvattanikepi   saṅkhāre   anabhisaṅkharitvā
jarāsaṃvattanikepi      saṅkhāre      anabhisaṅkharitvā     maraṇasaṃvattanikepi
saṅkhāre     anabhisaṅkharitvā    sokaparidevadukkhadomanassupāyāsasaṃvattanikepi
saṅkhāre   anabhisaṅkharitvā   jātipapātampi   na   papatanti   jarāpapātampi
na     papatanti     maraṇapapātampi    na    papatanti    sokaparidevadukkha-
domanassupāyāsapapātampi   na   papatanti   .   te  parimuccanti  jātiyā
jarāya   maraṇena  sokehi  paridevehi  dukkhehi  domanassehi  upāyāsehi
parimuccanti  dukkhasmāti  vadāmi  .  tasmā  tiha  bhikkhave  1- idaṃ dukkhanti
yogo karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 560-562. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10902              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10902              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1728&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=422              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1728              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8368              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8368              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]