บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1746] Seyyathāpi bhikkhave sineru pabbatarājā 2- parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā satta muggamattiyo pāsāṇasakkharā . Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yaṃ 3- vā sinerussa pabbatarājassa parikkhīṇaṃ pariyādinnaṃ yā ca satta muggamattiyo pāsāṇasakkharā avasiṭṭhāti . etadeva bhante bahutaraṃ sinerussa pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattikā @Footnote: 1 Ma. vā. 2 Ma. Yu. pabbatarājāyaṃ. 3 Ma. Yu. yā. Satta muggamattiyo pāsāṇasakkharā avasiṭṭhā saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti sinerussa pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā avasiṭṭhāti. {1746.1} Evameva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattakaṃ avasiṭṭhaṃ saṅkhampi na upeti upanidhampi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā . yo idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti. Papātavaggo pañcamo. Tassuddānaṃ cintā papāto pariḷāho kūṭaṃ vālandhakārinaṃ 1- chiggaḷena ca dve vuttā sineru apare duveti. --------------- @Footnote: 1 Sī. kuṭaṅgalandhakārinaṃ. Ma. kūṭaṃ vālandhakāro ca. Yu. kuṭāgārandhakārinaṃ.The Pali Tipitaka in Roman Character Volume 19 page 570-571. https://84000.org/tipitaka/read/roman_read.php?B=19&A=11120 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=11120 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1746&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=430 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1746 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]