ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page581.

Āmakadhaññapeyyāle dutiyavaggo aṭṭhamo [1766] Evameva kho bhikkhave appakā te sattā ye pāṇātipātā paṭiviratā atha kho eteva bahutarā sattā ye pāṇātipātā appaṭiviratā. Taṃ kissa hetu .pe. [1767] Evameva kho bhikkhave appakā te sattā ye adinnādānā paṭiviratā atha kho eteva bahutarā sattā ye adinnādānā appaṭiviratā .pe. [1768] Evameva kho bhikkhave appakā te sattā ye kāmesu micchācārā paṭiviratā atha kho eteva bahutarā sattā ye kāmesu micchācārā appaṭiviratā .pe. [1769] Evameva kho bhikkhave appakā te sattā ye musāvādā paṭiviratā atha kho eteva bahutarā sattā ye musāvādā appaṭiviratā .pe. [1770] Evameva kho bhikkhave appakā te sattā ye pisuṇāya vācāya paṭiviratā atha kho eteva bahutarā sattā ye pisuṇāya vācāya appaṭiviratā .pe. [1771] Evameva kho bhikkhave appakā te sattā ye pharusāya vācāya paṭiviratā atha kho eteva bahutarā sattā ye pharusāya vācāya appaṭiviratā .pe.

--------------------------------------------------------------------------------------------- page582.

[1772] Evameva kho bhikkhave appakā te sattā ye samphappalāpā paṭiviratā atha kho eteva bahutarā sattā ye samphappalāpā appaṭiviratā .pe. [1773] Evameva kho bhikkhave appakā te sattā ye bījagāmabhūtagāmasamārambhā paṭiviratā atha kho eteva bahutarā sattā ye bījagāmabhūtagāmasamārambhā appaṭiviratā .pe. [1774] Evameva kho bhikkhave appakā te sattā ye vikālabhojanā paṭiviratā atha kho eteva bahutarā sattā ye vikālabhojanā appaṭiviratā .pe. [1775] Evameva kho bhikkhave appakā te sattā ye mālāgandha- vilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā atha kho eteva bahutarā sattā ye mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā appaṭiviratā. Vaggo. Uddānaṃ pāṇaṃ adinnaṃ kāmesu musāvādañca pesuññaṃ pharusaṃ 1- samphappalāpaṃ bījaṃ vikāle gandhavilepananti. ------------------ @Footnote: 1 Ma. pharusaṃ samphappalāpaṃ bījañca vikālaṃ gandhanti.


             The Pali Tipitaka in Roman Character Volume 19 page 581-582. https://84000.org/tipitaka/read/roman_read.php?B=19&A=11322&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=11322&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1766&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=442              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1766              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8433              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8433              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]