บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[282] Sāvatthīnidānaṃ . seyyathāpi bhikkhave ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti pacchimāpi vātā vāyanti uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti sarajāpi vātā vāyanti arajāpi vātā vāyanti sītāpi vātā vāyanti uṇhāpi vātā vāyanti parittāpi vātā vāyanti adhimattāpi vātā vāyanti . evameva kho bhikkhave bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti pañcapi indriyāni bhāvanāpāripūriṃ gacchanti pañcapi balāni bhāvanāpāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti. [283] Kathañca bhikkhave bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti pañcapi indriyāni Bhāvanāpāripūriṃ gacchanti pañcapi balāni bhāvanāpāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ kho bhikkhave bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti pañcapi indriyāni bhāvanāpāripūriṃ gacchanti pañcapi balāni bhāvanāpāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchantīti.The Pali Tipitaka in Roman Character Volume 19 page 74-75. https://84000.org/tipitaka/read/roman_read.php?B=19&A=1371 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=1371 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=282&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=56 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=282 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4375 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4375 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]