ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [290]   Sāvatthīnidānaṃ   .   seyyathāpi  bhikkhave  āgantukāgāraṃ
tattha   puratthimāyapi   disāya   āgantvā   vāsaṃ   kappenti  pacchimāyapi
disāya   āgantvā   vāsaṃ   kappenti   uttarāyapi   disāya  āgantvā
vāsaṃ    kappenti   dakkhiṇāyapi   disāya   āgantvā   vāsaṃ   kappenti
khattiyāpi    āgantvā    vāsaṃ    kappenti   brāhmaṇāpi   āgantvā
vāsaṃ    kappenti   vessāpi   āgantvā   vāsaṃ   kappenti   suddāpi
āgantvā   vāsaṃ   kappenti   .  evameva  kho  bhikkhave  bhikkhu  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāvento   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto
ye   dhammā   abhiññā   pariññeyyā   te  dhammā  abhiññā  parijānāti

--------------------------------------------------------------------------------------------- page78.

Ye dhammā abhiññā pahātabbā te dhamme abhiññā pajahati ye dhammā abhiññā sacchikātabbā te dhamme abhiññā sacchikaroti ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti. [291] Katame ca bhikkhave dhammā abhiññā pariññeyyā . Pañcupādānakkhandhātissa vacanīyaṃ . katame pañca . seyyathīdaṃ . Rūpūpādānakkhandho .pe. viññāṇūpādānakkhandho . ime bhikkhave dhammā abhiññā pariññeyyā. [292] Katame ca bhikkhave dhammā abhiññā pahātabbā . Avijjā ca bhavataṇhā ca . ime bhikkhave dhammā abhiññā pahātabbā. [293] Katame ca bhikkhave dhammā abhiññā sacchikātabbā . Vijjā ca vimutti ca. Ime bhikkhave dhammā abhiññā sacchikātabbā. [294] Katame ca bhikkhave dhammā abhiññā bhāvetabbā. Samatho ca vipassanā ca. Ime bhikkhave dhammā abhiññā bhāvetabbā. [295] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti .pe. ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ kho bhikkhave

--------------------------------------------------------------------------------------------- page79.

Bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti ye dhammā abhiññā pahātabbā te dhamme abhiññā pajahati ye dhammā abhiññā sacchikātabbā te dhamme abhiññā sacchikaroti ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāvetīti.


             The Pali Tipitaka in Roman Character Volume 19 page 77-79. https://84000.org/tipitaka/read/roman_read.php?B=19&A=1439&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=1439&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=290&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=290              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4388              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4388              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]