ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [296]  Seyyathāpi  bhikkhave  gaṅgā  nadī  pācīnaninnā pācīnapoṇā
pācīnapabbhārā   atha   mahājanakāyo   āgaccheyya  kuddālapiṭakaṃ  ādāya
mayaṃ  imaṃ  gaṅgaṃ  nadiṃ  pacchāninnaṃ  karissāma  pacchāpoṇaṃ pacchāpabbhāranti.
Taṃ   kimmaññatha   bhikkhave   api   nu  so  1-  mahājanakāyo  gaṅgaṃ  nadiṃ
pacchāninnaṃ    kareyya   pacchāpoṇaṃ   pacchāpabbhāranti   .   no   hetaṃ
bhante   .   taṃ   kissa   hetu   .   gaṅgā  bhante  nadī  pācīnaninnā
pācīnapoṇā    pācīnapabbhārā    sā   na   sukarā   pacchāninnaṃ   kātuṃ
pacchāpoṇaṃ    pacchāpabbhāraṃ    yāva   deva   pana   so   mahājanakāyo
kilamathassa   vighātassa   bhāgī  assāti  .  evameva  kho  bhikkhave  bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāventaṃ  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkarontaṃ
rājāno    vā   rājamahāmattā   vā   mittā   vā   amaccā   vā
ñātisālohitā   vā   bhogehi   abhihaṭṭhuṃ   pavāreyyuṃ   ehambho  purisa
kinte   ime   kāsāvā   anudahanti   kiṃ   muṇḍo  kapālamanussiyaṃ  carasi
ehi   hīnāyāvattitvā   bhoge   ca  bhuñjassu  puññāni  ca  karohīti .
@Footnote: 1 Po. kho. 2 Ma. Yu. kapālamanusaṃ.
So   vata   bhikkhave   bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  bhāvento  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bahulīkaronto   sikkhaṃ   paccakkhāya   hīnāyāvattissatīti
netaṃ   ṭhānaṃ   vijjati  .  taṃ  kissa  hetu  .  yañhi  taṃ  bhikkhave  cittaṃ
dīgharattaṃ     vivekaninnaṃ     vivekapoṇaṃ     vivekapabbhāraṃ     taṃ    vata
hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati.
     [297]   Kathañca   bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave  bhikkhu  sammādiṭṭhiṃ
bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
.pe.   sammāsamādhiṃ   bhāveti   vivekanissitaṃ   nirāganissitaṃ  nirodhanissitaṃ
vossaggapariṇāmiṃ   .   evaṃ  kho  bhikkhave  bhikkhu  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkarotīti   .  (yadapi  balakaraṇīyaṃ
tadapi vitthāretabbaṃ).
                   Balakaraṇīyavaggo samatto.
                        Tassuddānaṃ
         balaṃ bījañca nāgo ca         rukkho kumbhena sūkiyā
         ākāsena ca dve meghā     nāvā āgantukā nadīti.



             The Pali Tipitaka in Roman Character Volume 19 page 79-80. https://84000.org/tipitaka/read/roman_read.php?B=19&A=1474              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=1474              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=296&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=296              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4395              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4395              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]