บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[313] Sāvatthīnidānaṃ . tisso imā bhikkhave vidhā . katamā tisso . seyyohamasmīti vidhā sadisohamasmīti vidhā hīnohamasmīti vidhā. Imā kho bhikkhave tisso vidhā. [314] Imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ abhiññāya pariññāya parikkhayāya pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo . Katamo ariyo aṭṭhaṅgiko maggo . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ abhiññāya pariññāya parikkhayāya pahānāya .pe. ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti. (yathā esanā evaṃ vitthāretabbā 1-) .pe.The Pali Tipitaka in Roman Character Volume 19 page 84. https://84000.org/tipitaka/read/roman_read.php?B=19&A=1567 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=1567 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=313&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=63 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=313 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4403 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4403 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]