ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [373]   Ye   te   bhikkhave  bhikkhū  sīlasampannā  samādhisampannā
paññāsampannā         vimuttisampannā         vimuttiñāṇadassanasampannā
dassanampahaṃ  1-  bhikkhave  tesaṃ  bhikkhūnaṃ  bahūpakāraṃ  2-  vadāmi  savanampahaṃ
bhikkhave   tesaṃ  bhikkhūnaṃ  bahūpakāraṃ  vadāmi  upasaṅkamanampahaṃ  bhikkhave  tesaṃ
bhikkhūnaṃ    bahūpakāraṃ   vadāmi   payirupāsanampahaṃ   bhikkhave   tesaṃ   bhikkhūnaṃ
bahūpakāraṃ   vadāmi  anussatimpahaṃ  bhikkhave  tesaṃ  bhikkhūnaṃ  bahūpakāraṃ  vadāmi
anupabbajjampahaṃ   bhikkhave   tesaṃ  bhikkhūnaṃ  bahūpakāraṃ  vadāmi  .  taṃ  kissa
hetu  .  tathārūpānaṃ  bhikkhave  bhikkhūnaṃ dhammaṃ sutvā dvayena [3]- vūpakaṭṭho
viharati   kāyavūpakāsena   ca   cittavūpakāsena   ca  so  tathā  vūpakaṭṭho
viharanto taṃ dhammaṃ anussarati anuvitakketi.
@Footnote: 1 Ma. Yu. dassanampāhaṃ. 2 Ma. bahūkāraṃ. Yu. bahukāraṃ. evamupari.
@3 Ma. Yu. vūpakāsena.

--------------------------------------------------------------------------------------------- page99.

[374] Yasmiṃ samaye bhikkhave bhikkhu tathā vūpakaṭṭho viharanto taṃ dhammaṃ anussarati anuvitakketi satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati so tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati. [375] Yasmiṃ samaye bhikkhave bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. [376] Yasmiṃ samaye bhikkhave bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ . Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati āraddhaviriyassa uppajjati pīti nirāmisā. [377] Yasmiṃ samaye bhikkhave bhikkhuno āraddhaviriyassa uppajjati

--------------------------------------------------------------------------------------------- page100.

Pīti nirāmisā . pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati pītimanassa kāyopi passambhati cittampi passambhati. [378] Yasmiṃ samaye bhikkhave bhikkhuno pītimanassa kāyopi passambhati cittampi passambhati passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati passaddhakāyassa [1]- sukhino cittaṃ samādhiyati. [379] Yasmiṃ samaye bhikkhave bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati samādhisambojjhaṅgo tasmiṃ samaye bhikkhave bhikkhuno āraddho hoti samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati so tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. [380] Yasmiṃ samaye bhikkhave bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. [381] Evaṃ bhāvitesu kho bhikkhave sattasu bojjhaṅgesu evaṃ bahulīkatesu satta phalā sattānisaṃsā pāṭikaṅkhā . katame satta @Footnote: 1 Yu. sukhaṃ hoti.

--------------------------------------------------------------------------------------------- page101.

Phalā sattānisaṃsā. [382] Diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti atha maraṇakāle aññaṃ ārādheti . no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce maraṇakāle aññaṃ ārādheti atha pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti . no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce maraṇakāle aññaṃ ārādheti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti atha pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti . no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce maraṇakāle aññaṃ ārādheti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti atha pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. {382.1} No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce maraṇakāle aññaṃ ārādheti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti

--------------------------------------------------------------------------------------------- page102.

Atha pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti . no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce maraṇakāle aññaṃ ārādheti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti no ce pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti atha pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī . evaṃ bhāvitesu kho bhikkhave sattasu bojjhaṅgesu evaṃ bahulīkatesu ime satta phalā sattānisaṃsā pāṭikaṅkhāti.


             The Pali Tipitaka in Roman Character Volume 19 page 98-102. https://84000.org/tipitaka/read/roman_read.php?B=19&A=1861&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=1861&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=373&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=373              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4518              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4518              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]