ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [394]  Ekaṃ  samayaṃ  bhagavā sākete viharati añjanavane migadāye.
Atha  kho  kuṇḍaliyo  paribbājako  yena  bhagavā  tenupasaṅkami upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  kuṇḍaliyo  paribbājako
bhagavantaṃ   etadavoca  ahamasmi  bho  gotama  ārāmaniyādiparisāvacaro  2-
tassa   mayhaṃ  bho  gotama  pacchābhattaṃ  bhuttapātarāsassa  ayamāhāro  3-
hoti   ārāmena  ārāmaṃ  uyyānena  uyyānaṃ  anucaṅkamāmi  anuvicarāmi
so   tattha   passāmi   eke   samaṇabrāhmaṇe  iti  vādappamokkhānisaṃsaṃ
ceva   kathaṃ   kathente  upārambhānisaṃsaṃ  ca  bhavampana  gotamo  kimānisaṃso
viharatīti. Vijjāvimuttiphalānisaṃso kho kuṇḍaliya tathāgato viharatīti.
     [395]   Katame   pana   bho   gotama  dhammā  bhāvitā  bahulīkatā
vijjāvimuttiṃ   paripūrentīti   .  satta  kho  kuṇḍaliya  bojjhaṅgā  bhāvitā
bahulīkatā  vijjāvimuttiṃ  paripūrentīti  .  katame  pana  bho  gotama  dhammā
bhāvitā   bahulīkatā   satta   bojjhaṅge  paripūrentīti  .  cattāro  kho
kuṇḍaliya  satipaṭṭhānā  bhāvitā  bahulīkatā  satta  bojjhaṅge paripūrentīti.
@Footnote: 1 Po. Yu. vimuttamhīti. 2 Ma. ārāmanissayī parisāvacaro. Yu. ārāmanisādi....
@3 Ma. Yu. ayamācāro.

--------------------------------------------------------------------------------------------- page106.

Katame pana bho gotama dhammā bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūrentīti . tīṇi kho kuṇḍaliya sucaritāni bhāvitāni bahulīkatāni cattāro satipaṭṭhāne paripūrentīti . katame pana bho gotama dhammā bhāvitā bahulīkatā tīṇi sucaritāni paripūrentīti . [396] Indriyasaṃvaro kho kuṇḍaliya bhāvito bahulīkato tīṇi sucaritāni paripūreti 1- . kathaṃ bhāvito [2]- kuṇḍaliya indriyasaṃvaro kathaṃ bahulīkato tīṇi sucaritāni paripūreti 3- . idha kuṇḍaliya bhikkhu cakkhunā rūpaṃ disvā manāpaṃ nābhijjhāyati nāvihiṃsati 4- na rāgaṃ janeti tassa ṭhito ca 5- kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ . Cakkhunā kho paneva rūpaṃ disvā amanāpaṃ na maṅku hoti appatiṭṭhitacitto ādinnamānaso 6- abyāpannacetaso tassa ṭhito ca kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. {396.1} Puna caparaṃ kuṇḍaliya bhikkhu sotena saddaṃ sutvā .pe. Ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā. Kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya manāpaṃ nābhijjhāyati nāvihiṃsati na rāgaṃ janeti tassa ṭhito ca kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ . manasā kho paneva dhammaṃ viññāya amanāpaṃ na maṅku hoti appatiṭṭhitacitto ādinnamānaso abyāpannacetaso tassa ca kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ . Yato kho kuṇḍaliya bhikkhu cakkhunā rūpaṃ disvā manāpāmanāpesu @Footnote: 1 Ma. itisaddo atthi. 2 Ma. Yu. ca. 3 Ma. Yu. paripūrentīti. 4 Ma. Yu. @nābhijjhati nāvihaṃsati. evamupari. 5 Po. Yu. va. evamupari. @6 Ma. Yu. ādīna .... evamupari.

--------------------------------------------------------------------------------------------- page107.

Rūpesu ṭhito ādinnamānaso abyāpannacetaso tassa ṭhito ca kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ . sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya manāpāmanāpesu dhammesu ṭhito ca kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ . evambhāvito kho kuṇḍaliya indriyasaṃvaro evaṃ bahulīkato tīṇi sucaritāni paripūreti. [397] Kathaṃ bhāvitāni tāni ca kuṇḍaliya tīṇi sucaritāni kathaṃ bahulīkatāni cattāro satipaṭṭhāne paripūrenti . idha kuṇḍaliya bhikkhu kāyaduccaritaṃ pahānāya 1- kāyasucaritaṃ bhāveti vacīduccaritaṃ pahānāya vacīsucaritaṃ bhāveti manoduccaritaṃ pahānāya manosucaritaṃ bhāveti . Evaṃ bhāvitāni kho kuṇḍaliya tīṇi sucaritāni evaṃ bahulīkatāni cattāro satipaṭṭhāne paripūrenti. [398] Kathaṃ bhāvitā ca kuṇḍaliya cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti . idha kuṇḍaliya bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu .pe. citte .pe. dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . evaṃ bhāvitā kho kuṇḍaliya cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge paripūrenti. @Footnote: 1 Ma. Yu. pahāya. evamupari.

--------------------------------------------------------------------------------------------- page108.

[399] Kathaṃ bhāvitā ca kuṇḍaliya satta bojjhaṅgā kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti . idha kuṇḍaliya bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ .pe. upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ bhāvitā kho kuṇḍaliya satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti. [400] Evaṃ vutte kuṇḍaliyo paribbājako bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti . evameva kho bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.


             The Pali Tipitaka in Roman Character Volume 19 page 105-108. https://84000.org/tipitaka/read/roman_read.php?B=19&A=1998&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=1998&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=394&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=394              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4606              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4606              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]