![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[403] Ekaṃ samayaṃ āyasmā ca upavāṇo āyasmā ca sārīputto 1- kosambiyaṃ viharanti ghositārāme . atha kho āyasmā sārīputto 2- sāyaṇhasamayaṃ paṭisallāṇā vuṭṭhito yenāyasmā upavāṇo tenupasaṅkami upasaṅkamitvā āyasmatā upavāṇena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ upavāṇaṃ etadavoca jāneyya nu kho āvuso upavāṇa bhikkhu paccattaṃ yonisomanasikārā evaṃ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṃvattantīti . jāneyya kho āvuso sārīputta bhikkhu paccattaṃ yonisomanasikārā evaṃ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṃvattantīti . [404] Satisambojjhaṅgaṃ kho āvuso bhikkhu ārabbhamāno pajānāti cittañca me suvimuttaṃ thīnamiddhañca me susamūhataṃ uddhaccakukkuccañca me suppaṭivinītaṃ āraddhañca me viriyaṃ aṭṭhikatvā manasikaromi @Footnote: 1-2 Po. adhimutto. evamupari. No ca līnanti .pe. [405] Upekkhāsambojjhaṅgaṃ āvuso bhikkhu ārabbhamāno pajānāti cittañca me suvimuttaṃ thīnamiddhañca me susamūhataṃ uddhaccakkuccañca me suppaṭivinītaṃ āraddhañca me viriyaṃ aṭṭhikatvā manasikaromi no ca līnanti. [406] Evaṃ kho āvuso sārīputta bhikkhu jāneyya paccattaṃ yonisomanasikārā evaṃ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṃvattantīti.The Pali Tipitaka in Roman Character Volume 19 page 109-110. https://84000.org/tipitaka/read/roman_read.php?B=19&A=2085 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=2085 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=403&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=81 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=403 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4660 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4660 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]