บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[444] Ayoniso bhikkhave manasikaroto anuppanno ceva kāmacchando uppajjati uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati . anuppanno ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati . Anuppannañceva thīnamiddhaṃ uppajjati uppannañca thīnamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati . anuppannañceva uddhaccakukkuccaṃ uppajjati uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati . anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati. [445] Anuppanno ceva satisambojjhaṅgo nuppajjati uppanno ca satisambojjhaṅgo nirujjhati .pe. anuppanno ceva upekkhā- sambojjhaṅgo nuppajjati uppanno ca upekkhāsambojjhaṅgo nirujjhati. [446] Yoniso ca kho bhikkhave manasikaroto anuppanno ceva kāmacchando nuppajjati uppanno ca kāmacchando pahīyati . Anuppanno ceva byāpādo nuppajjati uppanno ca byāpādo pahīyati . anuppannañceva thīnamiddhaṃ nuppajjati uppannaṃ ca thīnamiddhaṃ pahīyati . anuppannañceva uddhaccakukkuccaṃ nuppajjati uppannaṃ ca uddhaccakukkuccaṃ pahīyati . anuppannā ceva vicikicchā nuppajjati uppannā ca vicikicchā pahīyati. [447] Anuppanno ceva satisambojjhaṅgo uppajjati uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati .pe. anuppanno ceva upekkhāsambojjhaṅgo uppajjati uppanno ca upekkhā- sambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.The Pali Tipitaka in Roman Character Volume 19 page 121-122. https://84000.org/tipitaka/read/roman_read.php?B=19&A=2307 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=2307 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=444&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=97 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=444 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4701 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4701 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]