![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[449] Yo bhikkhave maggo yā paṭipadā taṇhakkhayāya saṃvattati taṃ maggaṃ taṃ paṭipadaṃ bhāvetha . katamo ca bhikkhave maggo katamā ca paṭipadā taṇhakkhayāya saṃvattati . yadidaṃ satta bojjhaṅgā . katame satta. Satisambojjhaṅgo .pe. Upekkhāsambojjhaṅgoti. [450] Evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca kathaṃ bhāvitā nu kho bhante satta bojjhaṅgā kathaṃ bahulīkatā taṇhakkhayāya saṃvattantīti . idha udāyi bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ [2]- vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ tassa satisambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ taṇhā pahīyati .pe. upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ tassa upekkhāsambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ taṇhā pahīyati taṇhāya pahānā kammaṃ pahīyati kammassa pahānā dukkhaṃ pahīyati . Iti kho udāyi taṇhakkhayā kammakkhayo kammakkhayā dukkhakkhayoti. @Footnote: 1 Ma. desessāmi. evamupari. 2 Ma. vossaggapariṇāmiṃ. evamupari.The Pali Tipitaka in Roman Character Volume 19 page 123. https://84000.org/tipitaka/read/roman_read.php?B=19&A=2335 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=2335 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=449&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=99 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=449 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4703 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4703 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]