![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[496] Santi bhikkhave mahārukkhā anubījā mahākāyā rukkhānaṃ ajjhāruhā 1- yehi rukkhā ajjhāruḷhā obhaggavibhaggā vippatitā senti. [497] Katame ca te bhikkhave mahārukkhā anubījā mahākāyā rukkhānaṃ ajjhāruhā yehi rukkhā ajjhāruḷhā obhaggavibhaggā vippatitā senti . seyyathīdaṃ . Assattho nigrodho milakkhu 2- udumbaro kacchako kapitthano 3- . ime kho te bhikkhave mahārukkhā anubījā mahākāyā rukkhānaṃ ajjhāruhā yehi rukkhā ajjhāruḷhā obhaggavibhaggā vippatitā senti. [498] Evameva kho bhikkhave idhekacco kulaputto yādisake kāme ohāya agārasmā anagāriyaṃ pabbajito hoti so tādisakehi kāmehi tato vā pāpiṭṭhatarehi obhaggavibhaggo vippatito seti. [499] Pañcime bhikkhave āvaraṇā nīvaraṇā cetaso ajjhāruhā @Footnote: 1 Yu. ajjhārūhā. evamupari . 2 Ma. Yu. pilakkho . 3 Yu. kapitthako. Paññāya dubbalīkaraṇā . katame pañca . kāmacchando bhikkhave āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo . Byāpādo bhikkhave āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalīkaraṇo . thīnamiddhaṃ bhikkhave āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ . uddhaccakukkuccaṃ bhikkhave āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇaṃ . vicikicchā bhikkhave āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā . Ime kho bhikkhave pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. [500] Sattime bhikkhave bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti . Katame satta . satisambojjhaṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati .pe. upekkhā .pe. ime kho bhikkhave satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantīti.The Pali Tipitaka in Roman Character Volume 19 page 135-136. https://84000.org/tipitaka/read/roman_read.php?B=19&A=2567 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=2567 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=496&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=111 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=496 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4765 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4765 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]