ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [496]   Santi   bhikkhave  mahārukkhā  anubījā  mahākāyā  rukkhānaṃ
ajjhāruhā   1-   yehi   rukkhā  ajjhāruḷhā  obhaggavibhaggā  vippatitā
senti.
     [497]   Katame  ca  te  bhikkhave  mahārukkhā  anubījā  mahākāyā
rukkhānaṃ    ajjhāruhā    yehi    rukkhā   ajjhāruḷhā   obhaggavibhaggā
vippatitā  senti  .  seyyathīdaṃ . Assattho nigrodho milakkhu 2- udumbaro
kacchako  kapitthano  3-  .  ime  kho  te  bhikkhave  mahārukkhā anubījā
mahākāyā  rukkhānaṃ  ajjhāruhā  yehi  rukkhā  ajjhāruḷhā obhaggavibhaggā
vippatitā senti.
     [498]   Evameva   kho  bhikkhave  idhekacco  kulaputto  yādisake
kāme   ohāya  agārasmā  anagāriyaṃ  pabbajito  hoti  so  tādisakehi
kāmehi tato vā pāpiṭṭhatarehi obhaggavibhaggo vippatito seti.
     [499]   Pañcime  bhikkhave  āvaraṇā  nīvaraṇā  cetaso  ajjhāruhā
@Footnote: 1 Yu. ajjhārūhā. evamupari .  2 Ma. Yu. pilakkho .  3 Yu. kapitthako.
Paññāya   dubbalīkaraṇā   .   katame   pañca   .   kāmacchando  bhikkhave
āvaraṇo   nīvaraṇo   cetaso   ajjhāruho   paññāya   dubbalīkaraṇo  .
Byāpādo   bhikkhave   āvaraṇo   nīvaraṇo  cetaso  ajjhāruho  paññāya
dubbalīkaraṇo   .   thīnamiddhaṃ  bhikkhave  āvaraṇaṃ  nīvaraṇaṃ  cetaso  ajjhāruhaṃ
paññāya   dubbalīkaraṇaṃ   .   uddhaccakukkuccaṃ   bhikkhave   āvaraṇaṃ   nīvaraṇaṃ
cetaso    ajjhāruhaṃ    paññāya   dubbalīkaraṇaṃ   .   vicikicchā   bhikkhave
āvaraṇā   nīvaraṇā   cetaso   ajjhāruhā   paññāya   dubbalīkaraṇā  .
Ime   kho   bhikkhave   pañca   āvaraṇā   nīvaraṇā  cetaso  ajjhāruhā
paññāya dubbalīkaraṇā.
     [500]  Sattime  bhikkhave  bojjhaṅgā  anāvaraṇā  anīvaraṇā cetaso
anajjhāruhā   bhāvitā  bahulīkatā  vijjāvimuttiphalasacchikiriyāya  saṃvattanti .
Katame   satta   .   satisambojjhaṅgo   bhikkhave   anāvaraṇo   anīvaraṇo
cetaso    anajjhāruho   bhāvito   bahulīkato   vijjāvimuttiphalasacchikiriyāya
saṃvattati  .pe.  upekkhā  .pe.  ime  kho  bhikkhave  satta  bojjhaṅgā
anāvaraṇā    anīvaraṇā    cetaso    anajjhāruhā   bhāvitā   bahulīkatā
vijjāvimuttiphalasacchikiriyāya saṃvattantīti.



             The Pali Tipitaka in Roman Character Volume 19 page 135-136. https://84000.org/tipitaka/read/roman_read.php?B=19&A=2567              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=2567              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=496&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=496              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4765              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4765              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]