ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [45]  Sāvatthīnidānaṃ  .  atha  kho nandiyo paribbājako yena bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho  nandiyo  paribbājako  bhagavantaṃ  etadavoca  kati  nu  kho  bho gotama
dhammā    bhāvitā    bahulīkatā   nibbānagamā   honti   nibbānaparāyanā
nibbānapariyosānāti  .  aṭṭhime  kho  nandiya  dhammā  bhāvitā  bahulīkatā
nibbānagamā   honti   nibbānaparāyanā   nibbānapariyosānā   .  katame
aṭṭha   .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.  sammāsamādhi  .  ime  kho
nandiya    aṭṭha    dhammā    bhāvitā   bahulīkatā   nibbānagamā   honti
nibbānaparāyanā nibbānapariyosānāti.
     [46]   Evaṃ   vutte  nandiyo  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   seyyathāpi   bho
gotama    nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya
mūḷhassa    vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ
dhāreyya   cakkhumanto  rūpāni  dakkhantīti  .  evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   esāhaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ
Gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                     Avijjāvaggo paṭhamo.
                         Tassuddānaṃ
         avijjañca 1- upaḍḍhaṃ ca       sārīputto ca brāhmaṇo
         kimatthiyaṃ 2- ca dve bhikkhū       vibhaṅgo sukanandiyāti 3-.
                       -----------
@Footnote: 1 Yu. avijjā ca. 2 Ma. Yu. kimatthiyo. 3 Yu. sūkanandiyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 14-15. https://84000.org/tipitaka/read/roman_read.php?B=19&A=258              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=258              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=45&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=45              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4163              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4163              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]