ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [547]   Atha   kho   sambahula   bhikkhu  pubbanhasamayam  nivasetva
pattacivaramadaya   savatthim   pindaya   pavisimsu   .   atha   kho   tesam
bhikkhunam   etadahosi   atippago   kho   tava   savatthiyam  pindaya  caritum
yannuna     mayam     yena    annatitthiyanam    paribbajakanam    aramo
tenupasankameyyamati   .   atha   kho   te  bhikkhu  yena  annatitthiyanam
paribbajakanam     aramo     tenupasankamimsu     upasankamitva    tehi
annatitthiyehi    paribbajakehi    saddhim    sammodimsu    sammodaniyam   katham
saraniyam vitisaretva ekamantam nisidimsu.
     {547.1}   Ekamantam  nisinne  kho  te  bhikkhu  te  annatitthiya
paribbajaka  etadavocum  samano  avuso  gotamo  savakanam  evam  dhammam
deseti  etha  tumhe  bhikkhave  panca  nivarane pahaya cetaso upakkilese
pannaya    dubbalikarane   satta   bojjhange   yathabhutam   bhavethati  .
Mayampi  kho  avuso  savakanam  evam  dhammam  desema etha tumhe avuso
panca   nivarane   pahaya   cetaso   upakkilese   pannaya  dubbalikarane
satta  bojjhange  yathabhutam  bhavethati  .  idha  no  avuso ko viseso

--------------------------------------------------------------------------------------------- page151.

Ko adhippayaso kinnanakaranam samanassa va gotamassa amhakam va yadidam dhammadesanaya va dhammadesanam anusasaniya va anusasananti 1-. [548] Atha kho te bhikkhu tesam annatitthiyanam paribbajakanam bhasitam neva abhinandimsu nappatikkosimsu anabhinanditva appatikkositva utthayasana pakkamimsu bhagavato santike etassa bhasitassa attham ajanissamati. [549] Atha kho te bhikkhu savatthiyam pindaya caritva pacchabhattam pindapatapatikkanta yena bhagava tenupasankamimsu upasankamitva bhagavantam abhivadetva ekamantam nisidimsu . ekamantam nisinna kho te bhikkhu bhagavantam etadavocum idha mayam bhante pubbanhasamayam nivasetva pattacivaramadaya savatthim pindaya pavisimha . tesam no bhante amhakam etadahosi atippago kho tava savatthiyam pindaya caritum yannuna mayam yena annatitthiyanam paribbajakanam aramo tenupasankameyyamati. {549.1} Atha kho mayam bhante yena annatitthiyanam paribbajakanam aramo tenupasankamimha upasankamitva tehi annatitthiyehi paribbajakehi saddhim sammodimha sammodaniyam katham saraniyam vitisaretva ekamantam nisidimha . ekamantam nisinne kho amhe bhante te 2- annatitthiya paribbajaka etadavocum samano avuso gotamo savakanam evam dhammam deseti etha tumhe bhikkhave panca nivarane pahaya cetaso upakkilese @Footnote: 1 Ma. Yu. anusasaninti. evamupari. 2 Yu. ayam patho natthi.

--------------------------------------------------------------------------------------------- page152.

Pannaya dubbalikarane satta bojjhange yathabhutam bhavethati . Mayampi kho avuso savakanam evam dhammam desema etha tumhe avuso panca nivarane pahaya cetaso upakkilese pannaya dubbalikarane satta bojjhange yathabhutam bhavethati . idha no avuso ko viseso ko adhippayaso kinnanakaranam samanassa va gotamassa amhakam va yadidam dhammadesanaya va dhammadesanam anusasaniya va anusasananti. [550] Atha kho mayam bhante tesam annatitthiyanam paribbajakanam bhasitam neva abhinandimha nappatikkosimha anabhinanditva appatikkositva utthayasana pakkamimha bhagavato santike etassa bhasitassa attham ajanissamati. [551] Evamvadino bhikkhave annatitthiya paribbajaka evamassu vacaniya atthi panavuso pariyayo yam pariyayam agamma panca nivarana dasa honti satta bojjhanga catuddasati . evam puttha bhikkhave annatitthiya paribbajaka na ceva sampayissanti uttarinca vighatam apajjissanti . tam kissa hetu . yatha tam bhikkhave avisayasmim . nahantam bhikkhave passami sadevake loke samarake sabrahmake sassamanabrahmaniya pajaya sadevamanussaya yo imesam panhanam veyyakaranena cittam aradheyya annatra tathagatena va tathagatasavakena va ito va pana sutva.

--------------------------------------------------------------------------------------------- page153.

[552] Katamo ca bhikkhave pariyayo yam pariyayam agamma panca nivarana dasa honti. [553] Yadapi bhikkhave ajjhattam kamacchando tadapi nivaranam yadapi bahiddha kamacchando tadapi nivaranam kamacchandanivarananti iti hidam uddesam agacchati 1-. Tadaminapetam pariyayena dvayam hoti. [554] Yadapi bhikkhave ajjhattam byapado tadapi nivaranam yadapi bahiddha byapado tadapi nivaranam byapadanivarananti iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti. [555] Yadapi bhikkhave thinam tadapi nivaranam yadapi middham tadapi nivaranam thinamiddhanivarananti iti hidam uddesam agacchati . Tadaminapetam pariyayena dvayam hoti. [556] Yadapi bhikkhave uddhaccam tadapi nivaranam yadapi kukkuccam tadapi nivaranam uddhaccakukkuccanivarananti iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti. [557] Yadapi bhikkhave ajjhattam dhammesu vicikiccha tadapi nivaranam yadapi bahiddha dhammesu vicikiccha tadapi nivaranam vicikicchanivarananti iti hidam uddesam agacchati . tadaminapetam pariyayena dvayam hoti. [558] Ayam kho bhikkhave pariyayo yam pariyayam agamma panca nivarana dasa honti. @Footnote: 1 Ma. gacchati. evamupari.

--------------------------------------------------------------------------------------------- page154.

[559] Katamo ca bhikkhave pariyayo yam pariyayam agamma satta bojjhanga catuddasa honti. [560] Yadapi bhikkhave ajjhattam dhammesu sati tadapi satisambojjhango yadapi bahiddha dhammesu sati tadapi satisambojjhango satisambojjhangoti iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti. [561] Yadapi bhikkhave ajjhattam dhammesu pannaya pavicinati paricarati parivimamsamapajjati tadapi dhammavicayasambojjhango yadapi bahiddha dhammesu pannaya pavicinati paricarati parivimamsamapajjati tadapi dhammavicayasambojjhango dhammavicayasambojjhangoti iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti. [562] Yadapi bhikkhave kayikam viriyam tadapi viriyasambojjhango yadapi cetasikam viriyam tadapi viriyasambojjhango viriyasambojjhangoti iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti. [563] Yadapi bhikkhave savitakkasavicara piti tadapi pitisambojjhango yadapi avitakkavicara piti tadapi pitisambojjhango pitisambojjhangoti iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti. [564] Yadapi bhikkhave kayappassaddhi tadapi passaddhisambojjhango yadapi cittappassaddhi tadapi passaddhisambojjhango passaddhisambojjhangoti

--------------------------------------------------------------------------------------------- page155.

Iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti. [565] Yadapi bhikkhave savitakko savicaro samadhi tadapi samadhisambojjhango yadapi avitakko avicaro samadhi tadapi samadhisambojjhango samadhisambojjhangoti iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti. [566] Yadapi bhikkhave ajjhattam dhammesu upekkha tadapi upekkhasambojjhango yadapi bahiddha dhammesu upekkha tadapi upekkhasambojjhango upekkhasambojjhangoti iti hidam uddesam agacchati. Tadaminapetam pariyayena dvayam hoti. [567] Ayam kho bhikkhave pariyayo yam pariyayam agamma satta bojjhanga catuddasati.


             The Pali Tipitaka in Roman Character Volume 19 page 150-155. https://84000.org/tipitaka/read/roman_read.php?B=19&A=2860&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=2860&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=547&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=547              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5164              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5164              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]