ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

            Bojjhaṅgassa ānāpānādipeyyālo sattamo
     [641]  Sāvatthīnidānaṃ  .  aṭṭhikasaññā  bhikkhave  bhāvitā bahulīkatā
mahapphalā   hoti  mahānisaṃsā  .  kathaṃ  bhāvitā  ca  bhikkhave  aṭṭhikasaññā
kathaṃ   bahulīkatā   mahapphalā   hoti   mahānisaṃsā  .  idha  bhikkhave  bhikkhu
aṭṭhikasaññāsahagataṃ   satisambojjhaṅgaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ
nirodhanissitaṃ       vossaggapariṇāmiṃ       .pe.      aṭṭhikasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ       bhāveti       vivekanissitaṃ      virāganissitaṃ
nirodhanissitaṃ    vossaggapariṇāmiṃ    .   evaṃ   bhāvitā   kho   bhikkhave
aṭṭhikasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
     [642]   Sāvatthīnidānaṃ   .   aṭṭhikasaññāya   bhikkhave   bhāvitāya
bahulīkatāya   davinnaṃ   phalānaṃ   aññataraṃ   phalaṃ  pāṭikaṅkhaṃ  diṭṭheva  dhamme
aññā   sati  vā  upādisese  anāgāmitā  .  kathaṃ  bhāvitāya  ca  kho
bhikkhave    aṭṭhikasaññāya   kathaṃ   bahulīkatāya   dvinnaṃ   phalānaṃ   aññataraṃ
phalaṃ  pāṭikaṅkhaṃ  diṭṭheva  dhamme  aññā sati vā upādisese anāgāmitā.
Idha    bhikkhave    bhikkhu    aṭṭhikasaññāsahagataṃ   satisambojjhaṅgaṃ   bhāveti
.pe.    upekkhāsambojjhaṅgaṃ    bhāveti    vivekanissitaṃ    virāganissitaṃ
nirodhanissitaṃ    vossaggapariṇāmiṃ   .   evaṃ   bhāvitāya   kho   bhikkhave
aṭṭhikasaññāya     evaṃ     bahulīkatāya     dvinnaṃ    phalānaṃ    aññataraṃ
Phalaṃ    pāṭikaṅkhaṃ   diṭṭheva   dhamme   aññā   sati   vā   upādisese
anāgāmitāti.
     [643]  Sāvatthīnidānaṃ  .  aṭṭhikasaññā  bhikkhave bhāvitā  bahulīkatā
mahato   atthāya   saṃvattati   .  kathaṃ  bhāvitā  ca  bhikkhave  aṭṭhikasaññā
kathaṃ   bahulīkatā   mahato   atthāya   saṃvattati   .   idha  bhikkhave  bhikkhu
aṭṭhikasaññāsahagataṃ        satisambojjhaṅgaṃ        bhāveti        .pe.
Aṭṭhikasaññāsahagataṃ      upekkhāsambojjhaṅgaṃ     bhāveti     vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   bhāvitā  kho
bhikkhave aṭṭhikasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
     [644]  Sāvatthīnidānaṃ  .  aṭṭhikasaññā  bhikkhave  bhāvitā bahulīkatā
mahato  yogakkhemāya  saṃvattati  .  kathaṃ  bhāvitā  ca  bhikkhave aṭṭhikasaññā
kathaṃ   bahulīkatā   mahato  yogakkhemāya  saṃvattati  .  idha  bhikkhave  bhikkhu
aṭṭhikasaññāsahagataṃ    satisambojjhaṅgaṃ    bhāveti    .pe.   aṭṭhikasaññā-
sahagataṃ    upekkhāsambojjhaṅgaṃ    bhāveti    vivekanissitaṃ   virāganissitaṃ
nirodhanissitaṃ    vossaggapariṇāmiṃ    .   evaṃ   bhāvitā   kho   bhikkhave
aṭṭhikasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
     [645]  Sāvatthīnidānaṃ  .  aṭṭhikasaññā  bhikkhave  bhāvitā bahulīkatā
mahato  saṃvegāya  saṃvattati  .  kathaṃ  bhāvitā  ca  bhikkhave aṭṭhikasaññā kathaṃ
bahulīkatā  mahato  saṃvegāya  saṃvattati  .  idha bhikkhave bhikkhu  aṭṭhikasaññā-
sahagataṃ     satisambojjhaṅgaṃ     bhāveti     .pe.    aṭṭhikasaññāsahagataṃ
Upekkhāsambojjhaṅgaṃ       bhāveti       vivekanissitaṃ      virāganissitaṃ
nirodhanissitaṃ    vossaggapariṇāmiṃ    .   evaṃ   bhāvitā   kho   bhikkhave
aṭṭhikasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
     [646]    Sāvatthīnidānaṃ    .   aṭṭhikasaññā   bhikkhave   bhāvitā
bahulīkatā    mahato   phāsuvihārāya   saṃvattati   .   kathaṃ   bhāvitā   ca
bhikkhave     aṭṭhikasaññā    kathaṃ    bahulīkatā    mahato    phāsuvihārāya
saṃvattati   .   idha   bhikkhave   bhikkhu   aṭṭhikasaññāsahagataṃ  satisambojjhaṅgaṃ
bhāveti       .pe.       aṭṭhikasaññāsahagataṃ      upekkhāsambojjhaṅgaṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Evaṃ   bhāvitā   kho   bhikkhave   aṭṭhikasaññā   evaṃ  bahulīkatā  mahato
phāsuvihārāya saṃvattatīti.
     [647] Puḷavakasaññā 1- bhikkhave bhāvitā .pe.
     [648] Vinīlakasaññā bhikkhave.
     [649] Vicchiddakasaññā bhikkhave.
     [650] Uddhumātasaññā 2- bhikkhave.
     [651] Mettā bhikkhave bhāvitā.
     [652] Karuṇā bhikkhave bhāvitā.
     [653] Muditā bhikkhave bhāvitā.
     [654] Upekkhā bhikkhave bhāvitā.
     [655] Ānāpānassati bhikkhave bhāvitā.
                  [3]-
     [656] Asubhasaññā bhikkhave bhāvitā.
@Footnote: 1 Po. puḷuvakasaññā. 2 Ma. Yu. uddhumātakasaññā. 3 Ma. Yu. ānāpānavaggo
@sattamo.
     [657] Maraṇasaññā bhikkhave bhāvitā.
     [658] Āhāre paṭikūlasaññā bhikkhave.
     [659] Sabbaloke anabhiratasaññā bhikkhave.
     [660] Aniccasaññā bhikkhave.
     [661] Anicce dukkhasaññā bhikkhave.
     [662] Dukkhe anattasaññā bhikkhave.
     [663] Pahānasaññā bhikkhave.
     [664] Virāgasaññā bhikkhave.
     [665]   Nirodhasaññā   bhikkhave   bhāvitā   bahulīkatā   mahapphalā
hoti   mahānisaṃsā   .   kathaṃ   bhāvitā   ca  bhikkhave  nirodhasaññā  kathaṃ
bahulīkatā    mahapphalā   hoti   mahānisaṃsā   .   idha   bhikkhave   bhikkhu
nirodhasaññāsahagataṃ   satisambojjhaṅgaṃ   bhāveti   .pe.   nirodhasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ    .    evaṃ   bhāvitā   kho   bhikkhave   nirodhasaññā
evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
     [666]   Nirodhasaññāya   bhikkhave   bhāvitāya   bahulīkatāya  dvinnaṃ
phalānaṃ    aññataraṃ    phalaṃ   pāṭikaṅkhaṃ   diṭṭheva   dhamme   aññā   sati
vā  upādisese  anāgāmitā  .  kathaṃ  bhāvitāya  bhikkhave  nirodhasaññāya
kathaṃ   bahulīkatāya   dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ   pāṭikaṅkhaṃ  diṭṭheva
dhamme   aññā   sati   vā  upādisese  anāgāmitā  .  idha  bhikkhave
Bhikkhu      nirodhasaññāsahagataṃ     satisambojjhaṅgaṃ     bhāveti     .pe.
Nirodhasaññāsahagataṃ      upekkhāsambojjhaṅgaṃ     bhāveti     vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ  bhāvitāya  kho
bhikkhave   nirodhasaññāya   evaṃ   bahulīkatāya   dvinnaṃ   phalānaṃ   aññataraṃ
phalaṃ    pāṭikaṅkhaṃ   diṭṭheva   dhamme   aññā   sati   vā   upādisese
anāgāmitāti.
     [667]  Nirodhasaññā  bhikkhave  bhāvitā  bahulīkatā  mahato  atthāya
saṃvattati   .   mahato   yogakkhemāya   saṃvattati   .   mahato  saṃvegāya
saṃvattati   .   mahato   phāsuvihārāya   saṃvattati   .   kathaṃ  bhāvitā  ca
bhikkhave   nirodhasaññā   kathaṃ   bahulīkatā   mahato   atthāya  saṃvattati .
Mahato  yogakkhemāya  saṃvattati  .  mahato  saṃvegāya  saṃvattati  .  mahato
phāsuvihārāya   saṃvattati   .   idha   bhikkhave   bhikkhu   nirodhasaññāsahagataṃ
satisambojjhaṅgaṃ     bhāveti     .pe.    nirodhasaññāsahagataṃ    upekkhā
sambojjhaṅgaṃ     bhāveti     vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ   .   evaṃ   bhāvitā  kho  bhikkhave  nirodhasaññā  evaṃ
bahulīkatā  mahato  atthāya  saṃvattati  .  mahato  yogakkhemāya  saṃvattati.
Mahato saṃvegāya saṃvattati. Mahato phāsuvihārāya saṃvattatīti.
                    [1]-
     [668]  Seyyathāpi  bhikkhave  gaṅgā  nadī  pācīnaninnā pācīnapoṇā
pācīnapabbhārā   .   evameva   kho   bhikkhave  bhikkhu  satta  bojjhaṅge
bhāvento    satta    bojjhaṅge   bahulīkaronto   nibbānaninno   hoti
@Footnote: 1 Ma. Yu. nirodhavaggo aṭṭhamo.
Nibbānapoṇo    nibbānapabbhāro   .   kathañca   bhikkhave   bhikkhu   satta
bojjhaṅge   bhāvento   satta   bojjhaṅge  bahulīkaronto  nibbānaninno
hoti    nibbānapoṇo    nibbānapabbhāro    .   idha   bhikkhave   bhikkhu
satisambojjhaṅgaṃ     bhāveti    .pe.    upekkhāsambojjhaṅgaṃ    bhāveti
vivekanissitaṃ     virāganissitaṃ     nirodhanissitaṃ     vossaggapariṇāmiṃ   .
Evaṃ    kho   bhikkhave   bhikkhu   satta   bojjhaṅge   bhāvento   satta
bojjhaṅge     bahulīkaronto     nibbānaninno    hoti    nibbānapoṇo
nibbānapabbhāroti.
(yāva esanā pāli vitthāretabbā). [1]-
     [669]   Pañcimāni   bhikkhave   uddhambhāgiyāni   saññojanāni  .
Katamāni   pañca   .  rūparāgo  arūparāgo  māno  uddhaccaṃ  avijjā .
Imāni    kho   bhikkhave   pañcuddhambhāgiyāni   saññojanāni   .   imesaṃ
kho    bhikkhave    pañcannaṃ    uddhambhāgiyānaṃ    saññojanānaṃ   abhiññāya
pariññāya   parikkhayāya   pahānāya   satta   bojjhaṅgā   bhāvetabbā .
Katame  satta  .  idha  bhikkhave  2-  bhikkhu  satisambojjhaṅgaṃ bhāveti .pe.
Upekkhāsambojjhaṅgaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   .   imesaṃ   kho   bhikkhave   pañcannaṃ  uddhambhāgiyānaṃ
saññojanānaṃ    abhiññāya    pariññāya    parikkhayāya    pahānāya   ime
satta bojjhaṅgā bhāvetabbāti.
     [670]  Seyyathāpi  bhikkhave  gaṅgā  nadī  pācīnaninnā pācīnapoṇā
pācīnapabbhārā   .   evameva   kho   bhikkhave  bhikkhu  satta  bojjhaṅge
@Footnote: 1 Ma. gaṅgāpeyyālavaggo navamo. Yu. gaṅgāpeyyālo... .  2 Po. ayaṃ pāṭho
@na dissati .
Bhāvento    satta    bojjhaṅge   bahulīkaronto   nibbānaninno   hoti
nibbānapoṇo    nibbānapabbhāro   .   kathañca   bhikkhave   bhikkhu   satta
bojjhaṅge   bhāvento   satta   bojjhaṅge  bahulīkaronto  nibbānaninno
hoti    nibbānapoṇo    nibbānapabbhāro    .   idha   bhikkhave   bhikkhu
satisambojjhaṅgaṃ    bhāveti    .pe.    upekkhāsambojjhaṅgaṃ     bhāveti
rāgavinayapariyosānaṃ  dosavinayapariyosānaṃ  mohavinayapariyosānaṃ  .  evaṃ  kho
bhikkhave  bhikkhu  satta  bojjhaṅge  bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno      hoti     nibbānapoṇo     nibbānapabbhāroti    .
(evaṃ rāgavinayapariyosānaṃ yāva esanā pāli vitthāretabbā).
     [671]   Pañcimāni   bhikkhave   uddhambhāgiyāni   saññojanāni  .
Katamāni   pañca   .  rūparāgo  arūparāgo  māno  uddhaccaṃ  avijjā .
Imāni   kho   bhikkhave   pañca   uddhambhāgiyāni  saññojanāni  .  imesaṃ
kho    bhikkhave    pañcannaṃ    uddhambhāgiyānaṃ    saññojanānaṃ   abhiññāya
pariññāya   parikkhayāya   pahānāya   satta   bojjhaṅgā   bhāvetabbā .
Katame   satta   .  idha  bhikkhave  bhikkhu  satisambojjhaṅgaṃ  bhāveti  .pe.
Upekkhāsambojjhaṅgaṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .   imesaṃ   kho  bhikkhave  pañcannaṃ  uddhambhāgiyānaṃ
saññojanānaṃ    abhiññāya    pariññāya    parikkhayāya    pahānāya   ime
satta   bojjhaṅgā   bhāvetabbāti   .  (yathā  maggasaṃyuttaṃ  vitthāretabbaṃ
tathā bojjhaṅgasaṃyuttaṃ vitthāretabbaṃ).
                        Tatruddānaṃ
         aṭṭhipuḷavakavinīlakaṃ            vicchiddakaṃ uddhumātena pañcamaṃ
         mettā karuṇā muditā upekkhā ānāpānena te dasa.
         Bojjhaṅgasaṃyuttassa ānāpānavaggo sattamo.
         Asubhā maraṇā āhāre       paṭikūlena ca sabbaloke
         aniccadukkhaanattapahānaṃ        virāgaṃ nirodhena te dasāti.
            Bojjhaṅgasaṃyuttassa  nirodhavaggo aṭṭhamo.



             The Pali Tipitaka in Roman Character Volume 19 page 179-186. https://84000.org/tipitaka/read/roman_read.php?B=19&A=3430              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=3430              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=641&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=129              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=641              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5342              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5342              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]