![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Satipaṭṭhānasaṃyuttaṃ ----- ambapālivaggo paṭhamo [678] Evamme sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. [679] Ekāyanvāyaṃ bhikkhave maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya . yadidaṃ cattāro satipaṭṭhānā. Katame cattāro. [680] Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [681] Ekāyanvāyaṃ bhikkhave maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya . yadidaṃ cattāro satipaṭṭhānāti . Idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.The Pali Tipitaka in Roman Character Volume 19 page 190-191. https://84000.org/tipitaka/read/roman_read.php?B=19&A=3653 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=3653 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=678&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=131 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=678 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5372 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5372 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]