บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[714] Sāvatthiyaṃ . bhagavā . atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena aññataro bhikkhunūpassayo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Atha kho sambahulā bhikkhuniyo yenāyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmantaṃ ānandaṃ etadavocuṃ idha bhante ānanda sambahulā bhikkhuniyo catūsu satipaṭṭhānesu supatiṭṭhitacittā viharantiyo uḷāraṃ pubbenāparaṃ visesaṃ sañjānantīti . Evametaṃ bhaginiyo evametaṃ bhaginiyo yo hi koci bhaginiyo bhikkhu vā bhikkhunī vā catūsu satipaṭṭhānesu supatiṭṭhitacitto viharati tassetaṃ pāṭikaṅkhaṃ uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatīti . atha kho āyasmā ānando tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. [715] Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena aññataro Bhikkhunūpassayo tenupasaṅkamiṃ upasaṅkamitvā paññatte āsane nisidiṃ . atha kho bhante sambahulā bhikkhuniyo yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho bhante tā bhikkhuniyo maṃ etadavocuṃ idha bhante ānanda sambahulā bhikkhuniyo catūsu satipaṭṭhānesu supatiṭṭhitacittā viharantiyo uḷāraṃ pubbenāparaṃ visesaṃ sañjānantīti . evaṃ vuttāhaṃ bhante tā bhikkhuniyo etadavocaṃ evametaṃ bhaginiyo evametaṃ bhaginiyo yo hi koci bhaginiyo bhikkhu vā bhikkhunī vā catūsu satipaṭṭhānesu supatiṭṭhitacitto viharati tassetaṃ pāṭikaṅkhaṃ uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatīti. [716] Evametaṃ ānanda evametaṃ ānanda yo hi koci ānanda bhikkhu vā bhikkhunī vā catūsu satipaṭṭhānesu supatiṭṭhitacitto viharati tassetaṃ pāṭikaṅkhaṃ uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatīti . Katamesu catūsu. [717] Idhānanda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa kāye kāyānupassino viharato kāyārammaṇo vā uppajjati kāyasmiṃ pariḷāho cetaso vā līnattaṃ bahiddhā vā cittaṃ vikkhipati . Tena ānanda bhikkhunā kismiñcideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ . tassa kismiñcideva pasādanīye nimitte cittaṃ Paṇidahato pāmujjaṃ 1- jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati . so iti paṭisañcikkhati yassa khvāhaṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno handadāni paṭisaṃharāmīti . So paṭisaṃharati ceva na ca vitakketi na ca vicāreti avitakkomhi avicāro ajjhattaṃ satimā sukhamasmīti pajānāti. [718] Puna caparaṃ ānanda bhikkhu vedanāsu . Citte. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa dhammesu dhammānupassino viharato dhammārammaṇo vā uppajjati kāyasmiṃ pariḷāho cetaso vā līnattaṃ bahiddhā vā cittaṃ vikkhipati . tena ānanda bhikkhunā kismiñcideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ . tassa kismiñcideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati . so iti paṭisañcikkhati yassa khvāhaṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno handadāni paṭisaṃharāmīti . so paṭisaṃharati ceva na ca vitakketi na ca vicāreti avitakkomhi avicāro ajjhattaṃ satimā sukhamasmīti pajānāti . evaṃ kho ānanda paṇidhāya bhāvanā hoti. @Footnote: 1 Ma. pāmojjaṃ. [719] Kathañca ānanda appaṇidhāya bhāvanā hoti . bahiddhā ānanda bhikkhu cittaṃ appaṇidhāya appaṇihitaṃ me bahiddhā cittanti pajānāti atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti atha ca pana kāye kāyānupassī viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti. [720] Bahiddhā ānanda bhikkhu cittaṃ appaṇidhāya appaṇihitaṃ me bahiddhā cittanti pajānāti atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti atha ca pana vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti. [721] Bahiddhā ānanda bhikkhu cittaṃ appaṇidhāya appaṇihitaṃ me bahiddhā cittanti pajānāti atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti atha ca pana citte cittānupassī viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti. [722] Bahiddhā ānanda bhikkhu cittaṃ appaṇidhāya appaṇihitaṃ me bahiddhā cittanti pajānāti atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti atha ca pana dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti. [723] Evaṃ kho ānanda appaṇidhāya bhāvanā hoti . iti kho ānanda desitā mayā paṇidhāya bhāvanā desitā mayā appaṇidhāya bhāvanā . yaṃ ānanda satthārā karaṇīyaṃ sāvakānaṃ Hitesinā anukampakena anukappaṃ upādāya kataṃ vo taṃ mayā . Etāni ānanda rukkhamūlāni etāni suññāgārāni . jhāyathānanda mā pamādattha mā pacchā vippaṭisārino ahuvattha ayaṃ vo amhākaṃ anusāsanīti . idamavoca bhagavā . attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Ambapālivaggo paṭhamo. Tassuddānaṃ ambapālisato bhikkhu sālakusalarāsi ca sakuṇagghī makkaṭo sūdo gilāno bhikkhunī 1- vāsakoti. ------------ @Footnote: 1 Ma. bhikkhunūpassayoti.The Pali Tipitaka in Roman Character Volume 19 page 206-210. https://84000.org/tipitaka/read/roman_read.php?B=19&A=3987 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=3987 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=714&items=10 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=140 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=714 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6054 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6054 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]