ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [726]  Ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati pāvārikambavane.
Atha  kho  āyasmā  sārīputto  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno
kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca  evaṃ  pasannāhaṃ  1-
bhante   bhagavati   na  cāhu  na  ca  bhavissati  na  cetarahi  vijjati  añño
samaṇo    vā    brāhmaṇo    vā    bhagavatā   bhiyyobhiññataro   yadidaṃ
sambodhiyanti   .   uḷārā  kho  tyāyaṃ  sārīputta  āsabhivācā  bhāsitā
ekaṃso   gahito   sīhanādo   nadito   evaṃ   pasannāhaṃ  bhante  bhagavati
na   cāhu   na   ca   bhavissati  na  cetarahi  vijjati  añño  samaṇo  vā
brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti.
     [727]  Kinnu  te  sārīputta  ye te ahesuṃ atītamaddhānaṃ arahanto
sammāsambuddhā   sabbe   te  bhagavanto  cetasā  ceto  paricca  viditā
evaṃsīlā   te   bhagavanto  ahesuṃ  iti  vā  evaṃdhammā  te  bhagavanto
ahesuṃ   iti   vā   evaṃpaññā   te   bhagavanto   ahesuṃ   iti   vā
evaṃvihārino   te   bhagavanto   ahesuṃ   iti   vā   evaṃvimuttā  te
bhagavanto ahesuṃ iti vāti. No hetaṃ bhante.
     [728]  Kiṃ  pana  te  sārīputta  ye  te bhavissanti anāgatamaddhānaṃ
arahanto   sammāsambuddhā   sabbe   te   bhagavanto   cetasā   ceto
paricca  viditā  evaṃsīlā  te  bhagavanto  bhavissanti  iti  vā  evaṃdhammā
te    bhagavanto   bhavissanti   iti   vā   evaṃpaññā   te   bhagavanto
bhavissanti    iti    vā    evaṃvihārino    te   bhagavanto   bhavissanti
@Footnote: 1 Ma. pasanno ahaṃ. Yu. pasannohaṃ. evamupari.
Iti   vā   evaṃvimuttā   te  bhagavanto  bhavissanti  iti  vāti  .  no
hetaṃ bhante.
     [729]  Kiṃ  pana  tyāhaṃ  sārīputta  etarahi  arahaṃ  sammāsambuddho
cetasā   ceto  paricca  vidito  evaṃsīlo  bhagavā  iti  vā  evaṃdhammo
bhagavā   iti  vā  evaṃpañño  bhagavā  iti  vā  evaṃvihārī  bhagavā  iti
vā evaṃvimutto bhagavā iti vāti. No hetaṃ bhante.
     [730]   Ettha   ca   te   sārīputta   atītānāgatapaccuppannesu
arahantesu   sammāsambuddhesu   cetopariyāyañāṇaṃ   1-   natthi   .  atha
kiñcarahi   tyāhaṃ   sārīputta   uḷārā   āsabhivācā   bhāsitā  ekaṃso
gahito   sīhanādo  nadito  evaṃ  pasannāhaṃ  bhante  bhagavati  na  cāhu  na
ca   bhavissati   na   cetarahi   vijjati   añño   samaṇo  vā  brāhmaṇo
vā   bhagavatā   bhiyyobhiññataro   yadidaṃ   sambodhiyanti   .  na  kho  me
taṃ   2-   bhante   atītānāgatapaccuppannesu  arahantesu  sammāsambuddhesu
cetopariyāyañāṇaṃ atthi api ca dhammanvayo vidito.
     [731]  Seyyathāpi  bhante  rañño  paccantimaṃ  nagaraṃ daḷhaddhālaṃ 3-
daḷhapākāratoraṇaṃ     ekadvāraṃ     tatrassa     dovāriko    paṇḍito
byatto   medhāvī   aññātānaṃ  nivāretā  ñātānaṃ  pavesetā  .  so
tassa   nagarassa   samantā   anupariyāyapathaṃ   anukkamamāno   na  passeyya
@Footnote: 1 Ma. cetopariyañṇāṇaṃ. evamupari. 2 Ma. ayaṃ pāṭho natthi. 3 Sī. Yu.
@daḷhuddālaṃ. Ma. daḷhuddhāpaṃ.
Pākārasandhiṃ  vā  pākāravivaraṃ  vā  antamaso  viḷāranissakkanamattaṃpi 1-.
Tassa   evamassa   ye   kho   keci   oḷārikā   pāṇā   imaṃ  nagaraṃ
pavisanti   vā   nikkhamanti  vā  sabbe  te  imināva  dvārena  pavisanti
vā  nikkhamanti  vāti  .  evameva  kho  me  bhante  dhammanvayo  vidito
yepi   te   bhante   ahesuṃ   atītamaddhānaṃ   arahanto   sammāsambuddhā
sabbe   te   bhagavanto   pañca   nīvaraṇe  pahāya  cetaso  upakkilese
paññāya    dubbalīkaraṇe    catūsu   satipaṭṭhānesu   supatiṭṭhitacittā   satta
bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu.
     {731.1}  Yepi  te  bhante  bhavissanti  anāgatamaddhānaṃ  arahanto
sammāsambuddhā   sabbe   te  bhagavanto  pañca  nīvaraṇe  pahāya  cetaso
upakkilese   paññāya   dubbalīkaraṇe  catūsu  satipaṭṭhānesu  supatiṭṭhitacittā
satta    bojjhaṅge    yathābhūtaṃ    bhāvetvā    anuttaraṃ   sammāsambodhiṃ
abhisambujjhissanti   .   bhagavāpi   bhante   etarahi  arahaṃ  sammāsambuddho
pañca   nīvaraṇe   pahāya   cetaso   upakkilese   paññāya  dubbalīkaraṇe
catūsu    satipaṭṭhānesu    supatiṭṭhitacitto    satta   bojjhaṅge   yathābhūtaṃ
bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
     [732]   Sādhu  sādhu  sārīputta  tasmā  tiha  tvaṃ  sārīputta  imaṃ
dhammapariyāyaṃ    abhikkhaṇaṃ    bhāseyyāsi    bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ
upāsikānaṃ   .   yesampi  hi  sārīputta  moghapurisānaṃ  bhavissati  tathāgate
@Footnote: 1 Sī. Ma. viḷāranikkamanamattampi. Yu. biḷāranissakkanamattaṃpi.
Kaṅkhā   vā   vimati  vā  tesampimaṃ  dhammapariyāyaṃ  sutvā  yā  tathāgate
kaṅkhā vā vimati vā sā pahīyissatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 211-215. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4093              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4093              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=726&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=142              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=726              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6119              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6119              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]