ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [741]  Ekaṃ  samayaṃ bhagavā vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā
tīre    mahatā    bhikkhusaṅghena    saddhiṃ    aciraparinibbutesu   sārīputta-
moggallānesu   .   tena  kho  pana  samayena  bhagavā  bhikkhusaṅghaparivuto
@Footnote: 1 Yu. tamataggepete. evamupari.
Ajjhokāse   nisinno   hoti   .  atha  kho  bhagavā  tuṇhībhūtaṃ  bhikkhusaṅghaṃ
anuviloketvā  bhikkhū  āmantesi  api  kho  1-  myāyaṃ  bhikkhave  parisā
suññā   viya   khāyati   aparinibbutesu   2-   sārīputtamoggallānesu .
Asuññā  3-  me  sā  4-  bhikkhave  disā  5-  hoti  anapekkhā tassaṃ
disāyaṃ hoti yassaṃ disāyaṃ sārīputtamoggallānā viharanti.
     [742] Yepi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā
tesampi   bhagavantānaṃ   etaparamaṃyeva  sāvakayugaṃ  ahosi  seyyathāpi  mayhaṃ
sārīputtamoggallānā   .  yepi  te  bhikkhave  bhavissanti  anāgatamaddhānaṃ
arahanto   sammāsambuddhā   tesampi  bhagavantānaṃ  etaparamaṃyeva  sāvakayugaṃ
bhavissati seyyathāpi mayhaṃ sārīputtamoggallānā.
     [743]   Acchariyaṃ   bhikkhave  sāvakānaṃ  abbhutaṃ  bhikkhave  sāvakānaṃ
satthu   ca   nāma   sāsanakarā   bhavissanti  ovādapaṭikarā  ca  catunnañca
parisānaṃ  piyā  bhavissanti  manāpā  garubhāvanīyā  6- ca. Acchariyaṃ bhikkhave
tathāgatassa   abbhutaṃ   bhikkhave   tathāgatassa   evarūpepi  nāma  sāvakānaṃ
yuge   parinibbute   natthi   tathāgatassa   soko  vā  paridevo  vā  taṃ
kutettha   bhikkhave   labbhā   .   yantaṃ   jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ
taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati.
     [744]   Seyyathāpi  bhikkhave  mahato  rukkhassa  tiṭṭhato  sāravato
ye   mahantatarā   khandhā   te  palujjeyyuṃ  .  evameva  kho  bhikkhave
@Footnote: 1 Ma. Yu. khosaddo natthi. 2 Ma. Yu. parinibbutesu. 3 Yu. suññā.
@4 Ma. Yu. ayaṃ pāṭho natthi. 5 Ma. Yu. parisā. 6 Ma. garū ca bhāvaniyā ca.
Mahato     bhikkhusaṅghassa    tiṭṭhato    sāravato    sārīputtamoggallānā
parinibbutā   taṃ   kutettha  bhikkhave  labbhā  .  yantaṃ  jātaṃ  bhūtaṃ  saṅkhataṃ
palokadhammaṃ   taṃ  vata  mā  palujjīti  netaṃ  ṭhānaṃ  vijjati  .  tasmā  tiha
bhikkhave    attadīpā    viharatha    attasaraṇā    anaññasaraṇā   dhammadīpā
dhammasaraṇā anaññasaraṇā.
     [745]   Kathañca   bhikkhave   bhikkhu   attadīpo  viharati  attasaraṇo
anaññasaraṇo     dhammadīpo     dhammasaraṇo     anaññasaraṇo    .    idha
bhikkhave    bhikkhu   kāye   kāyānupassī   viharati   ātāpī   sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  citte  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ   .   evaṃ   kho   bhikkhave   bhikkhu   attadīpo  viharati
attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo.
     [746]  Ye  hi  keci  bhikkhave etarahi vā mamaccaye vā attadīpā
viharissanti     attasaraṇā     anaññasaraṇā     dhammadīpā     dhammasaraṇā
anaññasaraṇā    .    tamataggemete   bhikkhave   bhikkhū   bhavissanti   ye
keci sikkhākāmāti.



             The Pali Tipitaka in Roman Character Volume 19 page 217-219. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4214              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4214              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=741&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=144              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=741              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6543              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6543              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]