![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[741] Ekaṃ samayaṃ bhagavā vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā tīre mahatā bhikkhusaṅghena saddhiṃ aciraparinibbutesu sārīputta- moggallānesu . tena kho pana samayena bhagavā bhikkhusaṅghaparivuto @Footnote: 1 Yu. tamataggepete. evamupari. Ajjhokāse nisinno hoti . atha kho bhagavā tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi api kho 1- myāyaṃ bhikkhave parisā suññā viya khāyati aparinibbutesu 2- sārīputtamoggallānesu . Asuññā 3- me sā 4- bhikkhave disā 5- hoti anapekkhā tassaṃ disāyaṃ hoti yassaṃ disāyaṃ sārīputtamoggallānā viharanti. [742] Yepi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamaṃyeva sāvakayugaṃ ahosi seyyathāpi mayhaṃ sārīputtamoggallānā . yepi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamaṃyeva sāvakayugaṃ bhavissati seyyathāpi mayhaṃ sārīputtamoggallānā. [743] Acchariyaṃ bhikkhave sāvakānaṃ abbhutaṃ bhikkhave sāvakānaṃ satthu ca nāma sāsanakarā bhavissanti ovādapaṭikarā ca catunnañca parisānaṃ piyā bhavissanti manāpā garubhāvanīyā 6- ca. Acchariyaṃ bhikkhave tathāgatassa abbhutaṃ bhikkhave tathāgatassa evarūpepi nāma sāvakānaṃ yuge parinibbute natthi tathāgatassa soko vā paridevo vā taṃ kutettha bhikkhave labbhā . yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati. [744] Seyyathāpi bhikkhave mahato rukkhassa tiṭṭhato sāravato ye mahantatarā khandhā te palujjeyyuṃ . evameva kho bhikkhave @Footnote: 1 Ma. Yu. khosaddo natthi. 2 Ma. Yu. parinibbutesu. 3 Yu. suññā. @4 Ma. Yu. ayaṃ pāṭho natthi. 5 Ma. Yu. parisā. 6 Ma. garū ca bhāvaniyā ca. Mahato bhikkhusaṅghassa tiṭṭhato sāravato sārīputtamoggallānā parinibbutā taṃ kutettha bhikkhave labbhā . yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati . tasmā tiha bhikkhave attadīpā viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā. [745] Kathañca bhikkhave bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . evaṃ kho bhikkhave bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. [746] Ye hi keci bhikkhave etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā . tamataggemete bhikkhave bhikkhū bhavissanti ye keci sikkhākāmāti.The Pali Tipitaka in Roman Character Volume 19 page 217-219. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4214 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4214 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=741&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=144 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=741 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6543 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6543 Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]